ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   Paṭiccavāra paccayapaccanīyānulomavaṇṇanā
    [190] Idāni paccanīyānulome gaṇanaṃ dassetuṃ nahetupaccayā ārammaṇe
dvetiādi āraddhaṃ. Tattha hetumhi paccanīkato ṭhite ṭhapetvā adhipatiṃ avasesā
anulomato labbhanti. Pacchājāto pana anulomato sabbattheva na labbhati, ye
nava paccayā "arūpānaññevā"ti vuttā, tesu purejātañca āsevanañca ṭhapetvā
avasesesu sattasu paccanīkato ṭhitesu sesā arūpaṭṭhānikā anulomato na labbhanti.
Yo hi ārammaṇādīhi nuppajjati, na so anantarādayo labhati. Paṭisandhivipāko pana
purejātato sabbavipāko ca saddhiṃ kiriyāmanodhātuyā āsevanato anuppajjamānopi
anantarādayo labhati, tasmā "purejātañca āsevanañca ṭhapetvā"ti vuttaṃ.
@Footnote: 1 cha.Ma. anantarasamanantarapaccayādayo na labhanti
     Purejātapacchājātāsevanavipākavippayuttesu paccanīkato ṭhitesu avigataṃ 1-
ṭhapetvā avasesā anulomato labbhanti. Kammapaccaye paccanīkato ṭhite ṭhapetvā
vipākapaccayaṃ avasesā anulomato labbhanti. Āhārindriyesu paccanīkato ṭhitesu
ṭhapetvā sabbaṭṭhānike ceva aññamaññakammāhārindriyapaccaye ca avasesā
anulomato na labbhanti, itare yujjamānakavasena labbhanti. Jhānapaccaye paccanīkato
ṭhite hetādhipatāsevanamaggapaccayā anulomato na labbhanti, maggapaccaye paccanīkato
ṭhite hetādhipatipaccayā anulomato na labbhanti. Vippayuttapaccaye paccanīkato
ṭhite purejātapaccayaṃ ṭhapetvā avasesā anulomato labbhanti. Evantesu tesu
paccayesu paccanīkato ṭhitesu ye ye anulomato na labbhanti, te te ñatvā
tesaṃ tesaṃ paccayānaṃ saṃsandane ūnataragaṇanānaṃ vasena gaṇanā veditabbā.
    [191-195] 2- Dumūlakādīsu nayesu yaṃ yaṃ ādiṃ 2- katvā ye ye dukādayo
dassitā, te te labbhamānālabbhamānapaccayavasena yathā yathā dassitā, tathā tathā
sādhukaṃ sallakkhetabbā. Tattha yaṃ nahetuvasena dumūlakādayo naye dassentena
nahetupaccayā nārammaṇapaccayā .pe. Nāsevanapaccayāti vatvā "yāva āsevanā
sabbaṃ sadisan"ti vuttaṃ. Tassa "naaññamaññapaccayā sahajāte ekan"tiādīhi
sadisatā veditabbā. Yañca "nakamme gaṇite pañca gaṇhātī"ti 3- sīhalabhāsāya
likhitaṃ, tassattho:- nahetupaccayamādiṃ katvā nakammapaccayāti evaṃ nakammapaccayena
ghaṭite sahajāte ekanti evaṃ dassitā pañceva paccayā anulomato labbhanti,
na aññeti. Evaṃ aññesupi evarūpesu ṭhānesu byañjanaṃ anādiyitvā
adhippetatthoyeva gahetabbo. Evarūpañhi byañjanaṃ attano saññānibandhanatthaṃ
porāṇehi sakabhāsāya 4- likhitaṃ.
@Footnote: 1 cha.Ma. ekaṃ          2-2 cha.Ma. dumūlakādīsu ca nayesu yaṃ yaṃ paccayaṃ ādiṃ
@3 Sī. pañca pañhātīti     4 cha.Ma. sakasakabhāsāya
     Apica imasmiṃ paccanīyānulome paccayuppannadhammesupi atthidhammo
kammapaccayaṃ labhati, na indriyapaccayaṃ, so asaññesu ceva pañcavokārabhave pavatte
ca rūpajīvitindriyavasena veditabbo. Atthidhammo maggapaccayaṃ labhati, na hetupaccayaṃ,
so vicikicchuddhaccasahagatamohavasena 1- veditabbo, atthidhammo jhānapaccayaṃ labhati,
na maggapaccayaṃ, so manodhātuahetukamanoviññāṇadhātuvasena veditabbo. Yattha
kaṭattārūpāni nānākkhaṇikakammavaseneva kammapaccayaṃ labhanti, tattha rūpadhammā
hetādhipativipākindriyajhānamaggapaccaye na labhanti, sabbaṭṭhānikā paccanīyā na
honti. Ahetuke adhipatipaccayo natthīti imesampi pakiṇṇakānaṃ vasenettha
gaṇanavāro asammohato veditabbo.
     Tatrāyaṃ nayo:- nahetupaccayā ārammaṇe dveti ettha tāva ahetukamoho
ceva ahetukavipākakiriyā ca paccayuppannā, 2- tasmā akusalenākusalaṃ,
abyākatenābyākataṃ sandhāya ettha dveti vuttaṃ. Sesesupi eseva nayo.
Āsevane pana vipākaṃ na labbhati, tathā kiriyāmanodhātu. Tasmā kiriyāhetukamano-
viññāṇadhātuvasenettha abyākatenābyākatanti 3- veditabbaṃ. Vipāke ekanti
abyākatenābyākatameva. Magge ekanti akusalenākusalameva.
    [196-197] Nārammaṇamūlake hetuyā pañcāti rūpameva sandhāya vuttaṃ,
tañhi kusalaṃ akusalaṃ abyākataṃ kusalābyākataṃ akusalābyākatañcāti pañca
koṭṭhāse paṭicca uppajjati. Sabbapañcakesupi eseva nayo. Aññamaññe ekanti
bhūtarūpāni ceva vatthuñca sandhāya vuttaṃ. Tāni hi nārammaṇapaccayā aññamaññapaccayā
uppajjanti. Timūlakepi eseva nayo.
    [198-202] Nādhipatimūlake hetuyā navāti anulome hetumhi vuttāneva.
Tīṇītiādīnipi heṭṭhā anulome vuttasadisāneva. Timūlake dveti heṭṭhā nahetupaccayā
ārammaṇe vuttasadisāneva.
@Footnote: 1 cha.Ma......sahajātamohavasena  2 cha.Ma. paccayuppannaṃ  3 cha.Ma. iti-saddo na dissati
    [203-233] Napurejātamūlake hetuyā sattāti heṭṭhā "āruppe kusalaṃ
ekaṃ khandhaṃ paṭiccā"tiādinā nayena napurejāte 1- dassitāneva. Sabbasattakesupi
eseva nayo. Nakammamūlake hetuyā tiṇītiādīsu cetanāva paccayuppannā,
tasmā kusalaṃ akusalaṃ abyākatañca paṭicca uppattiṃ sandhāya tīṇīti vuttaṃ. Iminā
nayena "ekaṃ dve tīṇi pañca satta navā"ti āgataṭṭhānesu gaṇanā veditabbā.
"cattāri cha aṭṭhā"ti imā pana tisso gaṇanā natthevāti.
                   Paccayapaccanīyānulomavaṇṇanā niṭṭhitā.
                   Niṭṭhitā ca paṭiccavārassa atthavaṇṇanā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 486-489. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10984              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10984              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=619              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3599              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]