ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         4. Nissayavāravaṇṇanā
    [329-337] Nissayavāre kusalaṃ dhammaṃ nissāyāti kusalaṃ dhammaṃ paccayaṭṭhena 1-
nissayaṃ katvāti attho. Sesamettha paccayavāre vuttanayeneva veditabbaṃ. Avasāne
panassa "paccayatthaṃ nāma nissayatthaṃ, nissayatthaṃ nāma paccayatthan"ti idaṃ
ubhinnampi etesaṃ vārānaṃ atthato ninnānākaraṇabhāvadassanatthaṃ vuttaṃ. Atthato
hi etepi paṭicca sahajātā viya ninnānākaraṇā. Evaṃ santepi aññamaññassa
atthaniyamanatthaṃ vuttā. Avijjāpaccayā saṅkhārātiādīsu hi anissāya vattamānaṃ
nānākkhaṇikampi "paccayā uppajjatī"ti vuttaṃ. Aññamaññaṃ allīyitvā
ṭhitakaṭṭhādīsu ca ekaṃ ekassa nissayapaccayo na hoti, tathā upādārūpaṃ mahābhūtassa
nissayapaccayo na hotiyeva. Iti paccayavārena nissayapaccayabhāvaṃ nissayavārena
ca paccayāti vuttassa sahajātapurejātabhāvaṃ niyametuṃ ubhopete vuttā. Apica tathā
bujjhanakānaṃ ajjhāsayavasena desanāvilāsena niruttipaṭisambhidāppabhedajānanavasena
cāpi ete ubhopi vuttāti veditabbāti. 2-
                       Nissayavāravaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. patiṭṭhaṭṭhena    2 cha.Ma. veditabbātīti pāṭho na dissati



             The Pali Atthakatha in Roman Book 55 page 495. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11182              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11182              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=667              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4921              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4767              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]