ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

    [404] Dānaṃ datvāti deyyadhammaṃ cajitvā. Yāya vā cetanāya so
diyyati, sā cetanā dānaṃ. Datvāti taṃ cetanaṃ pariyodāpetvā visuddhaṃ katvā.
Sīlaṃ samādiyitvāti pañcaṅgadasaṅgādivasena 2- niccasīlaṃ gaṇhitvā. Iminā
samādānaviratiyeva dassitā. Sampattaviratisamucchedaviratiyo pana loke sīlanti
apākaṭattā na vuttā. Kiñcāpi na vuttā, ārammaṇapaccayā pana hontiyeva. Tattha
samucchedavirati sekkhānaṃyeva kusalassa ārammaṇaṃ hoti, na itaresaṃ. Uposathakammaṃ
katvāti "pāṇaṃ na haññe *- na cādinnamādiye"ti 3- evaṃ vuttaṃ uposathadivasesu
aṭṭhaṅguposathakiriyaṃ katvā. Taṃ paccavekkhatīti taṃ kusalaṃ sekkhopi puthujjanopi
paccavekkhati, arahāpi paccavekkhateva. Arahatopi hi pubbe kataṃ kusalaṃ kusalameva,
yena pana cittena paccavekkhati, taṃ kiriyācittaṃ nāma hoti. Tasmā etaṃ "kusalo
dhammo kusalassa dhammassā"ti imasmiṃ adhikāre na labbhati. Pubbe suciṇṇānīti
"datvā samādiyitvā katvā"ti hi āsannakatāni vuttāni, imāni na āsannakatāni 4-
veditabbāni. Dānādīhi vā sesāni kāmāvacarakusalāni dassetuṃ idaṃ vuttaṃ.
Jhānā vuṭṭhahitvāti jhānā vuṭṭhahitvā. Ayameva vā pāli. Sekkhā gotrabhunti
sotāpannaṃ sandhāya vuttaṃ. So hi gotrabhuṃ paccavekkhati. Vodānanti idaṃ pana
sakadāgāmianāgāmino sandhāya vuttaṃ. Tesañhi taṃ cittaṃ vodānaṃ nāma hoti.
Sekkhāti sotāpannasakadāgāmianāgāmino. Maggā vuṭṭhahitvāti maggaphala-
bhavaṅgātikkamavasena attanā paṭiladdhā maggā vuṭṭhahitvā, suddhamaggatoyeva pana
vuṭṭhāya paccavekkhaṇannāma natthi.
@Footnote: 1 cha.Ma. saṅgahaṃ gataṃ      2 cha.Ma. pañcaṅgādivasena
@3 aṅ.tika. 20/72/208  4 cha.Ma. na āsanne katānīti   * cha.Ma. na hane
     Kusalaṃ aniccatoti ettha vipassanūpagaṃ tebhūmikakusalameva veditabbaṃ, vipassanā-
kusalampana kāmāvacarameva. Cetopariyañāṇenāti rūpāvacarakusalaṃ dasseti. Ākāsā-
nañcāyatanantiādīhi arūpāvacarakusalārammaṇavasena uppajjamānaṃ arūpāvacarakusalameva.
Kusalā khandhā iddhividhañāṇassātiādīhi puggalaṃ anāmasitvā dhammavaseneva 1-
dasseti. Tenevettha heṭṭhā gahitampi cetopariyañāṇaṃ puna vuttaṃ.
    [405] Assādetīti somanassasahagatalobhasampayuttacittehi anubhavati ceva
rajjati ca. Abhinandatīti sappītikataṇhāvasena nandati, haṭṭhappahaṭṭho hoti,
diṭṭhābhinandanāya vā abhinandati. Rāgo uppajjatīti assādentassa rāgo
uppajjati nāma. Idaṃ aṭṭhapi lobhasahagatāni gahetvā vuttaṃ. Diṭṭhi uppajjatīti
abhinandantassa attā attaniyantiādivasena catūhipi cittehi sampayuttā diṭṭhi
uppajjati. Asanniṭṭhānagatassa panettha vicikicchā uppajjati. Vikkhepagatassa
uddhaccaṃ, akataṃ vata me kalyāṇanti vippaṭisārino domanassaṃ. Taṃ ārabbhāti tāni
pubbe 2- suciṇṇāni ārammaṇaṃ katvāti attho. Bahuvacanassa hesa ekavacanādeso,
jātivasena vā ekavacanamevetaṃ.
    [406] Arahā maggā vuṭṭhahitvāti maggavīthiyaṃ phalānantarassa bhavaṅgassa
atikkamanavasena vuṭṭhahitvā. Paccavekkhaṇacittāni panassa kiriyābyākatāni. Evaṃ
kiriyābyākatassa ārammaṇapaccayaṃ dassetvā puna vipākābyākatassa dassetuṃ
sekkhā vātiādimāha. Kusale niruddheti vipassanājavanavīthiyā pacchinnāya. Vipākoti
kāmāvacaravipāko. Tadārammaṇatāti tadārammaṇatāya, taṃ kusalajavanassa ārammaṇabhūtaṃ
vipassitakusalaṃ ārammaṇaṃ katvā uppajjatīti attho. Na kevalañca tadārammaṇavaseneva,
paṭisandhibhavaṅgacutivasenāpi. Vipāko hi kammaṃ ārammaṇaṃ katvā gahitapaṭisandhikassa
kusalārammaṇo hotiyeva, so pana dubbiññeyyattā idha na dassito.
@Footnote: 1 cha.Ma. dhammavasena     2 cha.Ma. ayaṃ pāṭho na dissati
     Kusalaṃ assādetītiādi akusalajavanāvasāne kusalārammaṇaṃ vipākaṃ dassetuṃ
vuttaṃ. Viññāṇañcāyatanavipākassāti idaṃ dubbiññeyyampi samānaṃ mahaggatavipākassa
tadārammaṇabhāvena anuppattito labbhamānakavasena vuttaṃ. Kiriyassāti arahattaṃ patvā
asamāpannapubbe ākāsānañcāyatane paṭilomato vā ekantarikavasena vā
samāpannakiriyāya. Cetopariyañāṇassātiādīni purato 1- āvajjanāya yojetabbāni.
Yā etesaṃ āvajjanā, tassā kusalā khandhā ārammaṇapaccayena paccayoti
ayañcettha attho.
    [407-409] Rāganti attano vā parassa vā rāgaṃ. Attano rāgavasena
panettha vaṇṇanā pākaṭā hoti. Assādetītiādīni vuttatthāneva. Vicikicchādīsu
pana tīsu assādetabbatāya abhāvato 2- "assādetī"ti na vuttaṃ. Diṭṭhi panettha
uppajjati, sā assādetīti padassa parihīnattā āgatapaṭipāṭiyā paṭhamaṃ na vuttā.
Vicikicchādīsuyeva taṃ taṃ sabhāgaṃ paṭhamaṃ vatvā tassa tassa anantarā vuttā. Imesu
ca pana rāgādīsu "kiṃ ime 3- pāpadhammā uppajjantī"ti akkhantivasena vā "kataṃ
pāpaṃ kataṃ luddhan"ti vippaṭisārādivasena vā domanassuppatti veditabbā.
    [410] Cakkhuṃ aniccatoti vipassanānukkamena dasa 4- oḷārikāyatanāni
vatthurūpañcāti ekādasa rūpāni pākaṭattā gahitāni. Puna rūpāyatanādīni
cakkhuviññāṇādīnaṃ ārammaṇattā gahitāni. Yasmā panesā viññāṇakāyavasena
desanā katā, na dhātuvasena, tasmā manodhātu na gahitā. Evaṃ sabbattha
gahitāgahitaṃ veditabbaṃ.
    [411] Phalaṃ paccavekkhanti nibbānaṃ paccavekkhantīti paccavekkhaṇakusalassa
ārammaṇadassanatthaṃ vuttaṃ.
@Footnote: 1 cha.Ma. parato  2 cha.Ma. abhāvena  3 cha.Ma. me  4 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 55 page 500-502. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11291              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11291              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]