ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   Pañhāvārassa ghaṭane anulomagaṇanā
    [439] Idāni ettha yathāladdhāni vissajjanāni gaṇanāvasena dassetuṃ hetuyā
sattātiādi vuttaṃ. Tattha sattāti kusalena kusalaṃ, abyākataṃ, kusalābyākatanti
tīṇi, tathā akusalena, abyākatenābyākatamevāti evaṃ satta. Ārammaṇe navāti
ekamūlakekāvasānāni nava. Adhipatiyā dasāti kusalaṃ kusalassa sahajātato ceva
ārammaṇato ca, akusalassa ārammaṇatova, abyākatassa sahajātato ceva ārammaṇato
ca, kusalābyākatassa sahajātatovāti kusalamūlakāni cattāri. Akusalaṃ akusalassa
@Footnote: 1 cha.Ma. vipākapaccaye
Sahajātato ceva ārammaṇato ca, abyākatassa sahajātatova, tathā akusalābyākatassāti
akusalamūlakāni tīṇi. Abyākato abyākatassa sahajātato ceva ārammaṇato ca,
kusalassa ārammaṇatova, tathā akusalassāti abyākatamūlakāni tīṇīti evaṃ dasa.
Ettha pana ārammaṇādhipatipi sattadhā, sahajātādhipatipi sattadhāva labbhati.
     Anantare sattāti kusalamūlakāni dve, tathā akusalamūlakāni, abyākatamūlakāni
tīṇīti evaṃ satta. Samanantarepi etāneva. Sahajāte navāti kusalamūlakāni tīṇi,
akusalamūlakāni tīṇi, abyākatamūlakaṃ ekaṃ, tathā kusalābyākatamūlakaṃ, akusalābyākata-
mūlakañcāti evaṃ nava. Aññamaññe tīṇīti kusalena kusalaṃ, akusalena akusalaṃ,
abyākatena abyākatanti evaṃ tīṇi. Nissaye terasāti sahajātatova kusalamūlakāni
tīṇi, tathā akusalamūlakāni, tathā abyākatamūlakāni. Ettha pana purejātampi
labbhati. Abyākatañhi abyākatassa sahajātampi hoti purejātampi, kusalassa
purejātameva, tathā akusalassa, puna kusalābyākato sahajātapurejātato kusalassa,
sahajātatova abyākatassa, tathā akusalābyākatoti evaṃ terasa. Upanissaye navāti
ekamūlakekāvasānā nava. Tesaṃ vibhaṅge tevīsati bhedā dassitā. Tesu
ārammaṇūpanissaye satta, anantarūpanissaye satta, pakatūpanissaye nava honti.
Purejāte tīṇīti abyākato abyākatassa, kusalassa, akusalassāti evaṃ tīṇi.
     Pacchājāte tīṇīti kusalo abyākatassa, akusalo abyākatassa, abyākato
abyākatassāti evaṃ tīṇi. Āsevane tīṇi aññamaññasadisāni. Kamme satta
hetusadisāni. Tattha dvīsu vissajjanesu nānākkhaṇikakammampi āgataṃ, pañcasu
sahajātameva. Vipāke ekaṃ abyākatena abyākataṃ. Āhārindriyajhānamaggesu
satta hetusadisāneva. Indriyampanettha sahajātapurejātavasena āgataṃ. Sampayutte
tīṇi aññamaññasadisāni. Vippayutte pañcāti sahajātapacchājātato kusalena
Abyākataṃ, akusalena abyākataṃ, sahajātapurejātapacchājātato abyākatena abyākataṃ,
vatthupurejātato abyākatena kusalaṃ, tathā akusalanti ekaṃ kusalamūlaṃ, ekaṃ akusalamūlaṃ,
tīṇi abyākatamūlānīti evaṃ pañca.
     Atthiyā terasāti sahajātato kusalena kusalaṃ, sahajātapacchājātato kusalena
abyākataṃ, sahajātatova kusalena kusalābyākatanti kusalamūlāni tīṇi, tathā
akusalamūlāni, sahajātapurejātapacchājātāhārindriyato pana abyākatena abyākataṃ,
vatthārammaṇapurejātato abyākatena kusalaṃ, tathā akusalaṃ, sahajātapurejātato
kusalo ca abyākato ca akusalassa, sveva abyākatassa sahajātapacchājātāhārindriyato
sahajātapurejātato ca kusalo ca abyākato ca kusalassa, sveva abyākatassa sahajāta-
pacchājātāhārindriyatoti evaṃ terasa. Natthivigatesu satta anantarasamanantarasadisāni. 1-
Avigate terasa atthisadisānīti evamettha satta gaṇanaparicchedā ekaṃ tīṇi pañca satta
nava dasa terasāti. Tesu vipākavasena ekameva ekakaṃ, aññamaññapurejātapacchājātā-
sevanasampayuttavasena pañca tikā, vippayuttavasena ekameva pañcakaṃ, hetānantara-
samanantarakammāhārindriyajhānamagganatthivigatavasena dasa sattakā, ārammaṇasahajātūpa-
nissayavasena tayo navakā, adhipativasena ekaṃ dasakaṃ, nissayaatthiavigatavasena
tayo terasakāti evaṃ tasmiṃ tasmiṃ paccaye niddiṭṭhavāre gaṇanavasena sādhukaṃ
sallakkhetvā tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā veditabbā.
    [440] Ye pana paccayā yesaṃ paccayānaṃ visabhāgā vā viruddhā vā honti,
te tehi saddhiṃ na yojetabbā. Seyyathīdaṃ:- hetupaccayassa tāva ārammaṇānantara-
samanantarūpanissayapurejātapacchājātakammāsevanāhārajhānanatthivigatādhipatipaccaye ca
ṭhapetvā vīmaṃsaṃ sesādhipatino visabhāgā, sahajātādayo tassa 2- sabhāgā.
Kasmā? tathā bhāvābhāvato. Hetupaccayo hi yesaṃ hetupaccayo hoti, tesaṃ
@Footnote: 1 cha.Ma. anantarasadisāni     2 cha.Ma. ayaṃ pāṭho na dissati
Sahajātādipaccayopi hoti, ārammaṇādipaccayo pana na hotīti ārammaṇādayo
tassa visabhāgā nāma. Tasmā so tehi te vā tena saddhiṃ na yojetabbā.
Purejātapacchājātasampayuttavippayuttaatthinatthivigatāvigatāpi aññamaññaṃ viruddhā,
tepi aññamaññaṃ na yojetabbā. Tattha ayojanīye vajjetvā yojanīyehi yoge ye
vārā labbhanti, te saṅkhepato dassetuṃ hetupaccayā adhipatiyā cattārītiādi vuttaṃ.
     Tattha kiñcāpi hetupaccayassa adhipatinā saṃsandane ūnataragaṇanavasena
sattahi vārehi bhavitabbaṃ, yasmā pana adhipatīsu vīmaṃsāva hetupaccayo hoti,
na itare, tasmā visabhāge vajjetvā sabhāgavasena "cattārī"ti vuttaṃ. Tāni
evaṃ veditabbāni:- kusalo dhammo kusalassa dhammassa hetupaccayena paccayo
adhipatipaccayena paccayo, kusalā vīmaṃsā sampayuttakānaṃ khandhānaṃ, kusalo dhammo
abyākatassa dhammassa hetupaccayena paccayo adhipatipaccayena paccayo, kusalā
vīmaṃsā cittasamuṭṭhānānaṃ rūpānaṃ, kusalo dhammo kusalassa ca abyākatassa ca
dhammassa hetupaccayena paccayo adhipatipaccayena paccayo, kusalā vīmaṃsā sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, abyākato dhammo abyākatassa dhammassa
hetupaccayena paccayo adhipatipaccayena paccayo, vipākābyākatā kiriyābyākatā
vīmaṃsā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānanti. Ettha ca
vipākābyākatā lokuttaratova gahetabbā. Ārammaṇapaccayaanantarapaccayādayo pana
visabhāgattā na yojitā. Imināva upāyena sabbattha labbhamānañca alabbhamānañca
ñatvā labbhamānavasena vārā uddharitabbā.
     Sahajāte sattāti hetuyā laddhāneva. Aññamaññe tīṇīti suddhikaaññamaññe
laddhāneva. Nissaye sattāti hetuyā laddhāneva. Vipāke ekanti suddhikavipāke
laddhameva. Indriyamaggesu cattārīti heṭṭhā vuttanayāneva. Sampayutte tīṇīti
Suddhikasampayutte laddhāneva. Vippayutte tīṇīti kusalādicittasamuṭṭhānaṃ 1- rūpaṃ
paccayuppannaṃ katvā veditabbāni. Atthiavigatesu sattāti hetuyā laddhāneva.
    [441-443] Evaṃ yehi adhipatipaccayādīhi ekādasahi paccayehi saddhiṃ
hetupaccayo yojanaṃ labhati, tesaṃ vasena dumūlakanaye gaṇanaṃ dassetvā idāni
timūlakādīsu tassa dassanatthaṃ lakkhaṇaṃ ṭhapento hetusahajātanissayaatthiavigatanti
sattātiādimāha. Potthakesu pana nissaupanissaadhipāti evaṃ parihīnakkharāni
paccayanāmāni likhanti, taṃ saññākaraṇamattavasena likhitaṃ, tasmā tādisesu ṭhānesu
paripuṇṇā pāli kātabbā. Yaṃ panidaṃ lakkhaṇaṃ ṭhapitaṃ, tena idaṃ dīpeti:- ayaṃ
hetupaccayo sahajātādīhi catūhi saddhiṃ saṃsandane attano vibhaṅge laddhāni satteva
vissajjanāni labhati. Sace panettha aññamaññapaccayo pavisati, aññamaññe laddhāni
tīṇi labhati. Sace sampayuttapaccayo pavisati, tāneva tīṇi labhati. Sace vippayutta-
paccayo pavisati, hetuvippayuttaduke laddhāni tīṇi labhati. Sace vipākapaccayo
pavisati, sabbehi vipākasabhāgehi saddhiṃ saṃsandane ekameva vissajjanaṃ labhati. Sace
panettha indriyamaggapaccayā pavisanti, tehi saddhiṃ dumūlake laddhāni cattāriyeva
labhati. Sace tehi saddhiṃ aññamaññapaccayo pavisati, hetādhipatiduke dassitesu catūsu
vissajjanesu "kusalo dhammo abyākatassa, kusalo dhammo kusalassa ca abyākatassa
cā"ti dve apanetvā sesāni dve labhati. Sacepi tattha sampayuttapaccayo pavisati,
tāneva dve labhati. Sace pana vippayuttapaccayo pavisati, itarāni dve labhati.
Sace pana tesu vipākapaccayo pavisati, sabbatthekameva labhati. Adhipatinā pana saddhiṃ
hetādhipatidukato ūnataragaṇanesu apavisantesu cattāriyeva labhati. Ūnataragaṇanesu
@Footnote: 1 Sī.,Ma. kusalādīni cittasamuṭṭhānaṃ
Pavisantesu tesaṃ vasena dve ekanti labhati. Evantesaṃ tesaṃ paccayānaṃ samāyoge
labbhamānagaṇanaṃ viditvā timūlakādīsu gaṇanā uddharitabbāti.
     Etesu pana ghaṭanesu sabbapaṭhamāni cattāri ghaṭanāni sāmaññato navannampi
hetūnaṃ vasena vuttāni avipākāneva. 1- Abyākatenābyākatavissajjane panettha
vipākahetupi labhati.
     Tato parāni pañca ghaṭanāni vipākahetuvasena vuttāni. Tattha sabbe
sahajātavipākā ceva vipākasahajātarūpā ca. Tesu paṭhamaghaṭane vipākā ceva
taṃsamuṭṭhānarūpā ca labbhanti, dutiye vipākā ceva paṭisandhiyañca vatthurūpaṃ. Tatiye
arūpadhammāva. Catutthe vipākacittasamuṭṭhānarūpameva. Pañcame vatthurūpameva labbhati.
     Tato parāni pañcadasa ghaṭanāni indriyayuttāni 2- amohahetuvasena vuttāni.
Tattha paṭhamāni nava nirādhipatīni, pacchimāni cha sādhipatīni. Nirādhipatikesupi paṭhamāni
cattāri sāmaññato sabbattha amohavasena vuttāni, pacchimāni pañca vipākāmohavasena.
Tattha nirādhipatikesu paṭhame cattārīti heṭṭhā hetādhipatiduke dassitāneva.
Dutiye cittasamuṭṭhānarūpaṃ parihāyati. Tatiye vatthurūpaṃ parihāyati. Catutthe kusalo
dhammo cittasamuṭṭhānānaṃ, abyākato taṃsamuṭṭhānarūpameva 3- labbhati. Tato parāni
vipākayuttāni pañca heṭṭhā vuttanayāneva. Sādhipatikesu paṭhamāni tīṇi ghaṭanāni
sāmaññato vipākāvipākahetuvasena vuttāni. Tesu paṭhame cattāri vuttanayāneva.
Dutiye rūpaṃ parihāyati, tatiye arūpaṃ parihāyati. Tato parāni tīṇi vipākahetuvasena
vuttāni. Tesu paṭhame rūpārūpaṃ labbhati, dutiye arūpameva, tatiye rūpamevāti. Evampi
@Footnote: 1 cha.Ma. avipākāni   2 cha.Ma. indriyamaggayuttāni
@3 cha.Ma. taṃsamuṭṭhānānanti rūpameva
Tesaṃ tesaṃ paccayānaṃ samāyoge labbhamānagaṇanaṃ viditvā timūlakādīsu gaṇanā
uddharitabbāti.
                          Hetumūlakaṃ niṭṭhitaṃ.
    [444] Ārammaṇamūlakepi adhipatipaccayādayo satta ārammaṇena sabhāgā,
sesā soḷasa visabhāgāti te ayojetvā satteva yojitā. Tesu adhipatiyā sattāti
kusalo dhammo kusalassa dhammassa, akusalassa dhammassa, abyākatassāti evaṃ
kusalamūlāni tīṇi, akusalamūlaṃ ekaṃ, abyākatamūlāni tīṇīti satta. Nissaye tīṇīti
vatthuvasena abyākatamūlāneva. Upanissaye satta heṭṭhimāneva. Purejāte tīṇīti
vatthārammaṇavasena abyākatamūlāni. Vippayutte tīṇīti vatthuvaseneva. Atthiavigatesu
tīṇīti vatthārammaṇavasena. Yathā pana hetumūlake lakkhaṇadassanatthaṃ ghaṭanāni ṭhapitāni,
tathā ārammaṇamūlakādīsupi.
    [445] Tattha yāni tāva imasmiṃ ārammaṇamūlake pañca ghaṭanāni ṭhapitāni.
Tattha paṭhamaṃ ārammaṇādhipativasena sādhipatikaṃ. Tattha sattāti ārammaṇādhipatiduke
laddhavissajjanāneva. Dutiyaṃ nirādhipatikaṃ. Tattha tīṇīti vatthārammaṇavasena ārammaṇa-
vaseneva vā abyākatamūlāni. Tatiyaṃ nissaye yuttaṃ. 1- Tattha tīṇīti vatthuvasena
abyākatamūlāni. Catutthapañcamāni sādhipatikāni. Tesu catutthe ekanti vatthārammaṇa-
vasena ārammaṇavasena vā abyākatamūlaṃ akusalaṃ. Pañcame ekanti nissayato
abyākatamūlaṃ akusalaṃ. Evamidhāpi labbhamānavasena timūlakādīsu 2- gaṇanā veditabbā.
Tathā adhipatimūlakādīsupi. Ārammaṇindriyavipākavasena vitthārayojanaṃ pana avatvā
tattha tattha vattabbayuttakamattameva 3- vadāmāti.
@Footnote: 1 cha.Ma. tatiyaṃ nissayena vuttaṃ   2 cha.Ma. tikādīsu   3 cha.Ma. vattabbayuttakameva
    [446] Adhipatimūlake sahajāte sattāti sahajātādhipativasena kusalamūlāni
tīṇi, akusalamūlāni tīṇi, abyākatamūlamekaṃ. Sahajātena pana saddhiṃ ārammaṇādhipati
ārammaṇādhipatinā ca saddhiṃ sahajātaṃ na labbhati. Aññamaññe tīṇīti sahajātādhipati-
vaseneva. Nissaye aṭṭhāti kusalamūlāni tīṇi, akusalamūlāni tīṇi, abyākatamūlāni
dve. Abyākato hi adhipati abyākatassa sahajātato ceva ārammaṇato ca nissayo
hoti, akusalassa ārammaṇatova. Kusalassa pana ubhayathāpi na hotīti abyākatamūlāni
dveyevāti evaṃ aṭṭha. Upanissaye satta ārammaṇasadisāneva. Purejāte ekanti
abyākatādhipati ārammaṇavasena akusalassa. Vipāke ekaṃ abyākatena abyākataṃ
lokuttaraṃ. Āhārādīsu satta heṭṭhā ekamūlake laddhāneva. Vippayutte cattārīti
kusalena abyākataṃ, tathā akusalena, abyākatena abyākatañca kusalañca.
Atthiavigatesu aṭṭha nissayasadisāneva.
    [447-452] Ghaṭanāni panettha paṭipāṭiyā ārammaṇādīhi ayojetvā
paṭhamaṃ atthiavigatehi yojitāni. Kiṃkāraṇāti? ubhayādhipatimissakattā. Tattha paṭhame
ghaṭane ārammaṇādhipativasena vatthārammaṇaṃ labbhati, dutiye nissayavasena garuṃ katvā
assādentassa vatthumeva, tatiye sahajātādhipativasena kusalādayo rūpānaṃ,
ārammaṇādhipativasena vatthu akusalassa. Tato parāni tīṇi ghaṭanāni ārammaṇādhipativasena
vuttāni. Tattha paṭhame sattāti heṭṭhā vuttāneva. Dutiye ekanti purejātāni
vatthārammaṇāni akusalassa. Tatiye vatthumeva akusalassa. Tato parāni tīṇi ghaṭanāni
vipākāvipākasādhāraṇāni sahajātādhipativasena vuttāni. Tattha paṭhame rūpārūpaṃ
labbhati, dutiye arūpameva, tatiye rūpameva. Tato parāni tīṇi vipākādhipativasena
vuttāni. Tesupi paṭhame rūpārūpaṃ labbhati, dutiye arūpaṃ, tatiye rūpameva. Tato
parāni cha ghaṭanāni āhārindriyayuttāni cittādhipativasena vuttāni. Tattha tīṇi
avipākāni, tīṇi savipākāni. Tesu gaṇanā pākaṭāyeva. Tato parāni cha
Ghaṭanāni tatheva viriyādhipativasena vuttāni. Nanu ca adhipatipaṭipāṭiyā paṭhamaṃ
viriyādhipativasena vattabbāni siyuṃ, kasmā tathā na vuttānīti? parato hetuvasena
vuttaghaṭanehi sadisattā. Parato hi hetuvasena ghaṭanāni amohassa vīmaṃsādhipatittā
vīmaṃsāya ca sammādiṭṭhibhāvato maggayuttāni. Viriyampi ca sammāvāyāmamicchāvāyāma-
bhāvena maggoti tena saddhiṃ ghaṭanāni parato hetuvasena vuttaghaṭanehi sadisānīti
paravattetvā vuttāni. Tesupi gaṇanā pākaṭāyeva.
    [453-456] Anantarasamanantaramūlakesu sattāti kusalo kusalassa abyākatassa
ca, tathā akusalo, abyākato tiṇṇannampīti evaṃ satta. Kamme ekanti kusalā
maggacetanā attano vipākābyākatassa. Ghaṭanāni panetesu tīṇi tīṇiyeva. Tāni
bahuvārapaṭipāṭiyā yuttāni. 1-
    [457-460] Sahajātaaññamaññanissayamūlakesu ye ye dukamūlake paccayā
vuttā, te teyeva ādito ṭhitena sabhāgā. Tasmā dukamūlake gaṇanaṃ ñatvā
ye upari paccayā ghaṭitā, tesu ūnataragaṇanassa vasena sabbattha ghaṭanesu 2-
gaṇanā veditabbā. Tattha sahajātamūlakāni 3- dasa ghaṭanāni. Tesu pañca avipākāni,
pañca savipākāni. Tattha avipākesu tāva paṭhame kusalo kusalassa abyākatassa
kusalābyākatassa kusalābyākato abyākatassāti cattāri, tathā akusalo, abyākato
abyākatassevāti evaṃ nava. Tattha kusalākusalādikesu aṭṭhasu vissajjanesu
arūpañceva cittasamuṭṭhānarūpañca labbhati. Abyākate vatthurūpampi. Dutiye ghaṭane
abyākatavissajjane rūpesu vatthurūpameva 4- labbhati, tatiye tīsupi arūpameva,
catutthe cittasamuṭṭhānarūpameva, pañcame paṭisandhiyaṃ vatthunā saddhiṃ arūpadhammā.
Savipākesu paṭhame vipākā ceva vipākacittasamuṭṭhānarūpañca, dutiye vipākā ceva
@Footnote: 1 cha.Ma. tāni bahutarapaṭipāṭiyā vuttāni    2 cha.Ma. sabbaghaṭanesu
@3 cha.Ma. sahajātamūlake                4 cha.Ma. vatthumeva
Vatthurūpañca, tatiye vipākameva, catutthe vipākacittasamuṭṭhānarūpameva, 1- pañcame
vatthurūpameva labbhati.
     Aññamaññamūlake cha ghaṭanāni. Tesu paṭhamāni tīṇi avipākāni, pacchimāni
tīṇi savipākāni. Tesu gaṇanā pākaṭāyeva.
    [461] Nissayamūlake nissayapaccayā ārammaṇe tīṇīti vatthumārammaṇaṃ
katvā pavattakusalādivasena veditabbāni. Upanissaye ekanti vatthumārammaṇūpanissayaṃ
katvā uppannākusalaṃ. Sesaṃ dumūlake heṭṭhā vuttanayeneva veditabbaṃ.
    [462-464] Imasmiṃ pana nissayapaccaye vīsati ghaṭanāni. Tesu purimāni
cha ghaṭanāni purejātasahajātavasena vuttāni, tato cattāri purejātavaseneva,
tato dasa sahajātavaseneva. Tattha paṭhame ghaṭane terasāti nissayapaccayavibhaṅge
vuttāneva. Dutiye aṭṭhāti sahajātādhipativasena satta, vatthuṃ garuṃ katvā
akusalañcāti aṭṭha. Tatiye satta indriye laddhāneva. Catutthe pañca vippayutte
laddhāneva. 2- Pañcame cattārīti kusalādīni cittasamuṭṭhānānaṃ vatthu ca akusalassa.
Chaṭṭhe tīṇīti kusalādīni cittasamuṭṭhānassa. Purejātavasena catūsu paṭhame tīṇīti
vatthu kusalādīnaṃ cakkhvādīni ca abyākatassa. Dutiye vatthumeva kusalādīnaṃ. Tatiye
ekanti vatthu akusalassa. Catutthe cakkhvādīni viññāṇapañcakassa. Sahajātavasena
dasa savipākāvipākavasena dvidhā bhinditvā sahajātamūlake vuttanayeneva veditabbāni.
    [465] Upanissayamūlake ārammaṇe sattāti ārammaṇūpanissaye
laddhāneva. Adhipatiyā sattāti tāneva. Anantarasamanantaresu anantarūpanissaye
laddhāneva. Nissaye ekanti vatthu akusalassa. Purejāte ekanti tasseva vatthuṃ vā
ārammaṇaṃ vā. Āsevane tīṇi anantarūpanissayavasena. Kamme dve pakatūpanissayavasena.
@Footnote: 1 cha.Ma. vipākacittasamuṭṭhānameva    2 cha.Ma. laddhāni
Lokuttarakusalacetanā pana anantarūpanissayopi hoti. Vippayutte ekaṃ ārammaṇūpanissaya-
vasena, tathā atthiavigatesu. Natthivigatesu satta anantarasamāneva.
    [466] Upanissayamūlakāni pana satta ghaṭanāni  honti. Tattha purimāni
tīṇi ārammaṇūpanissayavasena vuttāni. Tattha paṭhame sattāti kusalo kusalādīnaṃ,
tathā abyākato, akusalo akusalassevāti evaṃ satta. Dutiye ekanti cakkhvādi-
abyākataṃ akusalassa. Tatiye vatthu akusalassa. Tato parāni dve anantarūpanissayavasena
vuttāni. Tesu gaṇanā pākaṭāyeva. Tato dve anantarapakatūpanissayavasena vuttāni.
Tattha paṭhame lokiyakusalākusalacetanā paccayabhāvato gahetabbā, dutiye lokuttarakusalāva.
    [467-468] Purejātamūlake ārammaṇe tīṇīti abyākato kusalādīnaṃ.
Adhipatiyā ekanti abyākato akusalassa. Sesesupi eseva nayo. Ettha pana
satta ghaṭanāni. Tesu paṭhamaṃ vatthārammaṇavasena vuttaṃ, dutiyaṃ vatthuvasena, 1- tatiyaṃ
ārammaṇavasena, catutthaṃ vatthussa ārammaṇakālavasena, pañcamaṃ ārammaṇādhipativasena,
chaṭṭhaṃ vatthuno ārammaṇādhipatikālavasena, sattamaṃ cakkhvādivasena.
    [469-472] Pacchājātamūlake vīsati paccayā na yujjanti, tayova
yojanaṃ labhanti. Ekamevettha ghaṭanaṃ, taṃ kāyassa kusalādīnaṃ vasena veditabbaṃ.
Āsevanamūlakepi ekameva ghaṭanaṃ.
    [473-477] Kammamūlake anantare ekanti maggacetanāvasena vuttaṃ.
Aññamaññe tīṇīti ettha paṭisandhiyaṃ vatthumpi gahetabbaṃ. Upanissaye dveti
anantarapakatūpanissayavasena heṭṭhā vuttāneva. Evaṃ sesānipi heṭṭhā
vuttanayeneva veditabbāni. Ettha pana ekādasa ghaṭanāni. Tattha paṭhamāni dve
@Footnote: 1 cha.Ma. vatthuvaseneva
Pakatūpanissayānantarūpanissayavibhāgato nānākkhaṇikakammavasena vuttāni. Tato parāni
cattāri vipākāvipākato ekakkhaṇikakammavasena vuttāni. Tattha paṭhame arūpena saddhiṃ
cittasamuṭṭhānarūpaṃ labbhati, dutiye arūpena saddhiṃ vatthu, tatiye arūpameva, catutthe
cittasamuṭṭhānarūpameva. Paṭisandhiyaṃ pana kaṭattārūpaṃ 1- labbhati. Tato parāni
pañca savipākāni, tāni heṭṭhā vuttanayāneva. Vipākamūlake pañca ghaṭanāni
uttānatthāneva.
    [478-483] Āhāramūlake sattātiādīni vuttanayāneva. Ghaṭanāni
panettha catuttiṃsa. Tesu paṭhamāni pañca vipākāvipākasāmaññato vuttāni. Tattha
paṭhame cattāropi āhārā labbhanti, dutiye tayo arūpāhārāva. Tatiye vatthumpi
paccayuppannaṃ hoti, catutthe taṃ parihāyati. Pañcame rūpameva paccayuppannaṃ. Tato
parāni pañca ghaṭanāni, 2- tāni heṭṭhā vuttanayāneva. Tato parāni nava
ghaṭanāni cetanāhāravaseneva vuttāni. Tato parāni nava nirādhipativiññāṇāhāravasena.
Tato parāni sādhipativiññāṇāhāravasena cha ghaṭanāni vuttāni. Tattha tīṇi
vipākāvipākasāmaññavasena vuttāni, tīṇi vipākavaseneva. Tattha lokiyavipākānaṃ
abhāvato vatthu parihāyati.
    [484-495] Indriyamūlake purejāte ekanti cakkhundriyādīnaṃ vasena abyākatena
abyākataṃ. Sesaṃ dumūlakaṃ heṭṭhā vuttanayeneva veditabbaṃ. Ghaṭanāni panettha chasattati.
Tattha paṭhame sabbānipi indriyāni paccayaṭṭhena 3- labbhanti. Dutiye rūpajīvi-
tindriyaṃ parihāyati. 4- Na hi tampi nissayo hoti. Tatiye arūpindriyāni rūpānaṃ.
Catutthe cakkhvādīni cakkhuviññāṇādīnaṃ. Tato parāni nava ghaṭanāni sahajātārūpindriya-
vasena vuttāni, tato nava maggabhūtānaṃ indriyānaṃ vasena, tato nava jhānaṅgabhūtānaṃ,
@Footnote: 1 cha.Ma. kaṭattārūpampi   2 cha.Ma. savipākaghaṭanāni
@3 Ma. paccayattena      4 cha.Ma. hāyati
Tato nava jhānamaggabhūtānaṃ, tato nava manindriyavaseneva, tato sādhipatīni cha,
tato viriyavīmaṃsādhipativasena maggayuttāni 1- cha, tato amohahetuvasena nirādhipatīni
nava, sādhipatīni cha. Tesu sabbesu vipākapaccayena ayuttāni ca yuttāni
ca heṭṭhā vuttanayeneva veditabbāni.
    [496-500] Jhānamūlakepi dumūlakaṃ heṭṭhā vuttanayeneva veditabbaṃ.
Ghaṭanāni panettha chattiṃsa. Tesu paṭhamāni nava indriyamaggabhāvaṃ anāmasitvā
sādhāraṇajhānaṅgavasena vuttāni. Tato parāni nava indriyabhūtajhānaṅgavasena, tato
parāni nava maggabhūtajhānaṅgavasena, tato parāni nava indriyamaggabhūtajhānaṅgavasena.
Catūsupi cetesu navakesu ādito cattāri cattāri vipākāvipākasādhāraṇāni. Avasāne
pañca pañca vipākāneva, tāni heṭṭhā vuttanayāneva.
    [501-508] Maggamūlakepi dumūlakaṃ vuttanayeneva veditabbaṃ. Ghaṭanāni
panettha sattapaññāsa. Tesu paṭhamāni nava indriyajhānabhāvaṃ anāmasitvā
suddhikamaggaṅgavaseneva 2- vuttāni. Tato nava indriyabhūtamaggavasena, tato nava
jhānabhūtamaggavasena, tato nava indriyajhānabhūtamaggavasena, tato cha adhipatibhūta-
maggavasena, tato nava nirādhipatimaggahetuvasena, tato cha sādhipatimaggahetuvasena,
tattha navakesu pañca pañca chakkesu tīṇi tīṇi savipākāni. 3- Sesāni sādhāraṇāni,
tāni heṭṭhā vuttanayāneva.
    [509-510] Sampayuttamūlake dumūlakaṃ uttānameva. Ettha pana dveyeva
ghaṭanāni. Tattha ekaṃ sādhāraṇavasena, ekaṃ vipākavasena vuttaṃ.
    [511-514] Vippayuttamūlakepi dumūlakaṃ uttānameva. Ghaṭanāni panettha
terasa. Tattha paṭhame pañcāti kusalo abyākatassa, tathā akusalo, abyākato
pana 4- tiṇṇannampi. Ettha ca ime vippayuttādayo sahajātāpi honti
@Footnote: 1 cha.Ma. vīriyavasena maggasampayuttāni     2 cha.Ma. suddhikamaggavaseneva
@3 cha.Ma. vipākāni                  4 cha.Ma. ayaṃ saddo na dissati
Pacchājātapurejātāpi. Dutiye purejātasahajātāva, tatiye teyeva adhipativasena.
Tattha kusalo abyākatassa, tathā akusalo, abyākato pana abyākatassa ca
ārammaṇādhipativasena akusalassa cāti evaṃ cattāri. Catutthe tīṇīti kusalādīni
abyākatassa. Indriyāni panettha rūpānipi arūpānipi. Pañcame paccayā arūpāva,
chaṭṭhe vatthuvasena rūpāva, sattame kusalābyākatānaṃ vipassanāvasena, akusalassa
assādanavasena hadayavatthumeva. 1- Aṭṭhame tadevākusalassa, navame cakkhvādīni
abyākatassa, dasame kusalādayo cittasamuṭṭhānānaṃ, ekādasame paṭisandhiyaṃ vatthu
khandhānaṃ, dvādasame paṭisandhiyaṃ khandhā kaṭattārūpānaṃ, terasame paṭisandhiyaṃ
khandhā vatthussa.
    [515-518] Atthipaccayamūlake upanissaye ekanti ārammaṇūpanissayavasena
abyākataṃ akusalassa. Sesaṃ dumūlake uttānameva. Ghaṭanāni panettha ekūnattiṃsa. Tesu
paṭhame arūpavatthārammaṇamahābhūtindriyāhārānaṃ vasena  sahajātapurejātapacchājātapaccayā
labbhanti. Dutiye pacchājātakabaḷiṅkārāhārarūpajīvitindriyāni labbhanti. 2-
Paṭhamadutiyaghaṭanāneva adhipatinā saddhiṃ upari tatiyacatutthāni katāni. Puna paṭhamameva catūhi
āhārehi saddhiṃ pañcamaṃ, rūpajīvitindriyehi saddhiṃ chaṭṭhaṃ, rūpārūpindriyehi
saddhiṃ sattamaṃ kataṃ. Dutiyameva vā pana indriyehi saddhiṃ sattamaṃ kataṃ. Paṭhamadutiyāneva
vippayuttena 3- saddhiṃ aṭṭhamanavamāni. Tesu navamaṃ adhipatinā saddhiṃ dasamaṃ kataṃ.
Tato ekādasame paccayavasena vatthu parihāyati. 4- Dvādasame arūpadhammāyeva paccayā,
terasame vatthārammaṇā, cuddasame vatthumeva, paṇṇarasame ārammaṇameva, soḷasame
vatthumeva ārammaṇaṃ, sattarasame pana tadeva ārammaṇādhipatibhāvena, aṭṭhārasamepi
tadevārammaṇūpanissayavasena, ekūnavīsatime cakkhvādayova paccayā. Imāni ekūnavīsati
@Footnote: 1 cha.Ma. vatthumeva           2 cha.Ma. pacchājātakabaḷīkārāhārā na labbhanti
@3 cha.Ma. vippayuttapaccayena     4 cha.Ma. hāyati
Pakiṇṇakaghaṭanāni nāma sahajātaṃ aggahetvā vuttāni. Tato parāni dasa
sahajātavasena vuttāni.
    [519] Natthivigatamūlakesu anantarasamanantaramūlakesu viya upanissayāsevanakammavasena
tīṇeva ghaṭanāni, avigatamūlakaṃ atthimūlakasadisamevāti.
     Yāni panetāni imasmiṃ pañhāvāre ghaṭanāni vuttāni, tāni sabbānipi
duvidhāniyeva pakiṇṇakato sahajātato ca. Tattha sabbesampi ārammaṇamūlakādīnaṃ
ādito sahajātaṃ aggahetvā vuttāni pakiṇṇakāni nāma. Tāni ārammaṇamūlakepi
pañca, adhipatimūlake cha, anantaramūlake tīṇipi, tathā samanantaramūlake, nissayamūlake
dasa, upanissayamūlake satta, purejātamūlake satta, pacchājātamūlake ekameva, tathā
āsevanamūlake, kammamūlake dve, āhāramūlake ekaṃ, indriyamūlake cattāri,
vippayuttamūlake nava, atthimūlake ekūnavīsati, natthimūlake tīṇi, tathā vigatamūlakepi.
Avigatamūlake ekūnavīsatīti sabbānipi satañceva tīṇi ca honti. Sahajātaniyamābhāvena 1-
panetāni pakiṇṇakānīti vuttāni.
     Yāni pana sahajātaṃ labhanti, tāni sahajātaghaṭanāni nāmāti vuccanti. Tāni
ārammaṇamūlake anantarasamanantarūpanissayapurejātapacchājātāsevananatthivigatamūlakesu
na labbhanti. Na hi te paccayā sahajātānaṃ paccayā honti. Yathā ca te 2-
sahajātānaṃ na honti, tathā hetusahajātaaññamaññavipākajhānamaggasampayuttapaccayā 3-
asahajātānanti hetumūlake sabbāni catuvīsatipi ghaṭanāni sahajātaghaṭanāneva.
Tathā adhipatimūlake catuvīsati, sahajātamūlake dasapi, aññamaññamūlake chapi,
nissayamūlake dasapi, kammamūlake navapi, vipākamūlake pañcapi, āhāramūlake
tettiṃsatipi, 4- indriyamūlake dvāsattatipi, jhānamūlake chattiṃsatipi, 5- maggamūlake
@Footnote: 1 cha.Ma. sahajātanissayabhāvena      2 cha.Ma. ayaṃ pāṭho na dissati
@3 Sī......maggasampayuttapaccayānaṃ   4 cha.Ma. tettiṃsa  5 cha.Ma. chattiṃsāpi
Sattapaññāsampi, sampayuttamūlake dvepi, vippayuttamūlake cattāripi, atthimūlake
dasapi, avigatamūlake dasapīti 1- sabbāni tīṇi satāni dvādasa ca honti. Iti
purimāni sataṃ tīṇi ca imāni ca dvādasuttarāni tīṇi satānīti sabbānipi
pañcadasādhikāni cattāri ghaṭanasatāni pañhāvāre āgatāni. Tesu ye ye
paccayadhammā nāmavasena na pākaṭā hutvā paññāyanti, tepi hetumūlakādīnaṃ
nayānaṃ ādito vipākāvipākasāmaññato vuttesu ghaṭanesu dassetabbā. Dvādaseva
hi hetū cha ārammaṇā cattāro adhipatayo cattāro āhārā vīsatindriyāni
satta jhānaṅgāni dvādasa maggaṅgānīti ete paccayadhammā nāma. Tesu ye ye
dhammā ekantena kusalā ekantenevākusalā ekantena kusalavipākā ekantenevā-
kusalavipākā ekanteneva vipākā ekantenevāvipākā, te te sādhukaṃ sallakkhetvā
ye tattha vipākā, tepi 2- vipākaghaṭanesu, ye avipākā, te avipākaghaṭanesu
yathāyogaṃ yojetabbāti.
                 Pañhāvārassa ghaṭane anulomagaṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 517-532. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11692              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11692              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]