ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         Paccanīyuddhāravaṇṇanā
    [527] Idāni paccanīyaṃ hoti. Tattha yathā paṭiccavārādīsu "akusalaṃ
dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā"tiādinā nayena labbhamānā
pañhā labbhamānānaṃ paccayānaṃ vasena sarūpatova vitthāritā, evaṃ avitthāretvā
ekena lakkhaṇena saṅkhepato paccanīyaṃ dassetuṃ dhammasaṅgāhakehi kusalo dhammo
kusalassa dhammassa ārammaṇapaccayena paccayotiādinā nayena anulomato kusalādīnaṃ
paccayā uddhaṭā. Te ca kho paccayā samūhavasena, no ekekapaccayavasena, tasmā
@Footnote: 1 cha.Ma. dasāti     2 cha.Ma. te

--------------------------------------------------------------------------------------------- page533.

Ye yattha samūhato dassitā, te vibhajitvā veditabbā. Sabbepi hi ime catuvīsati paccayā aṭṭhasu paccayesu saṅgahaṃ gacchanti. Kataresu aṭṭhasu? ārammaṇe sahajāte upanissaye purejāte pacchājāte kamme āhāre indriyeti. Kathaṃ? ṭhapetvā hi ime aṭṭha paccaye sesesu soḷasasu hetupaccayo aññamañña- vipākajhānamaggasampayuttapaccayoti ime cha paccayā ekantena sahajātā hutvā sahajātānaññeva paccayabhāvato sahajātapaccaye saṅgahaṃ gacchanti. Anantarapaccayo samanantarāsevananatthivigatapaccayoti ime pana pañca uppajjitvā niruddhā attano anantaraṃ uppajjamānānaññeva paccayabhāvato anantarūpanissayalakkhaṇena upanissaye saṅgahaṃ gacchanti. Nissayapaccayo sahajātapurejātabhedato dubbidho. Tattha sahajātanissayo sahajātānaññeva nissayabhāvato sahajātapaccaye saṅgahaṃ gacchati, purejātanissayo purejātapaccaye saṅgahaṃ gacchati. Adhipatipaccayopi sahajātādhipatiārammaṇādhipativasena dubbidho. Tattha sahajātādhipati sahajātānaññeva adhipatipaccayabhāvato sahajātapaccaye saṅgahaṃ gacchati. Ārammaṇādhipati ārammaṇūpanissayo hotiyevāti ārammaṇūpanissayalakkhaṇena upanissaye 1- saṅgahaṃ gacchati. Vippayuttapaccayo sahajātapurejātapacchājātabhedato tividho. Tattha sahajātavippayutto sahajātānaññeva vippayuttapaccayabhāvato sahajātapaccaye saṅgahaṃ gacchati. Purejātavippayutto pure uppajjitvā pacchā uppajjamānānaṃ paccayabhāvato purejāte saṅgahaṃ gacchati. 2- Pacchājātavippayutto pacchā uppajjitvā pure uppannānaṃ upatthambhanavasena paccayabhāvato pacchājātapaccaye saṅgahaṃ gacchati. Atthipaccayāvigatapaccayā sahajātapurejāta- pacchājātaāhārindriyānañceva atthiavigatesu ca ekekassa vasena chahi bhedehi ṭhitā. Tattha sahajātaatthiavigatā sahajātānaññeva atthiavigatapaccayabhāvato @Footnote: 1 cha.Ma. upanissayapaccaye 2 cha.Ma. saṅgahito

--------------------------------------------------------------------------------------------- page534.

Sahajātapaccaye saṅgahaṃ gacchanti. Purejātā pure uppajjitvā pacchā uppajjamānānaṃ paccayabhāvato purejātapaccaye saṅgahaṃ gacchanti. Pacchājātā pacchā uppajjitvā pure uppannānaṃ upatthambhanavasena paccayabhāvato pacchājātapaccaye saṅgahaṃ gacchanti. Āhārabhūtā kabaḷiṅkārāhārapaccaye saṅgahaṃ gacchanti. Indriyabhūtā rūpajīvitindriya- paccaye saṅgahaṃ gacchantīti evaṃ ime soḷasapaccayā imesu aṭṭhasu paccayesu saṅgahaṃ gacchantīti veditabbā. Imesampi pana aṭṭhannaṃ paccayānaṃ aññamaññapaccayasaṅgaho 1- atthiyeva. Ādito niddiṭaṭho hi ārammaṇapaccayo adhipatianadhipatibhedena duvidho. Tattha adhipatibhūto ārammaṇūpanissayalakkhaṇena upanissaye saṅgahaṃ gacchati. Anadhipatibhūto suddhārammaṇapaccayova hoti. Kammapaccayopi sahajātanānākkhaṇikavasena duvidho. Tattha sahajātakammaṃ attanā sahajātānaññeva kammapaccayabhāvato sahajāteyeva saṅgahaṃ gacchati. Nānākkhaṇikakammaṃ balavadubbalavasena duvidhaṃ. Tattha balavakammaṃ vipākadhammānaṃ upanissayo hutvā paccayo hotīti upanissaye saṅgahaṃ gacchati. Balavampi pana rūpānaṃ dubbalañca arūpānaṃ nānākkhaṇikakammapaccayeneva paccayo. Āhārapaccayopi rūpārūpato duvidho. Tattha arūpāhāro attanā sahajātānaññeva paccayo hotīti sahajātapaccaye saṅgahaṃ gacchati. Rūpāhāro sahajātapurejāta- pacchājātānaṃ paccayo na hoti. Attano pana uppādakkhaṇaṃ atikkamitvā ṭhitippatto āhārapaccayataṃ sādhetīti āhārapaccayova hoti. Indriyapaccayopi rūpārūpato duvidho. Tattha arūpindriyapaccayo attanā sahajātānaññeva indriya- paccayataṃ sādhetīti sahajātapaccaye 2- saṅgahaṃ gacchati. Rūpindriyapaccayo pana ajjhattabahiddhābhedato duvidho. Tattha ajjhattaṃ indriyapaccayo pure uppajjitvā pacchā uppajjamānānaṃ sasampayuttadhammānaṃ cakkhuviññāṇādīnaṃ indriyapaccayo @Footnote: 1 cha.Ma. aññamaññaṃ saṅgaho 2 cha.Ma. sahajāteyeva

--------------------------------------------------------------------------------------------- page535.

Hotīti purejāteyeva saṅgahaṃ gacchati. Bāhiro indriyapaccayo nāma rūpajīvitindriyaṃ, taṃ sahajātānaṃ paccayo hontampi anupālanamattavaseneva hoti, na janakavasenāti indriyapaccayova hoti. Evaṃ ime aṭṭha paccayā aññamaññampi saṅgahaṃ gacchantīti veditabbā. Ayantāva aṭṭhasu paccayesu avasesānaṃ soḷasannañceva tesaññeva ca aṭṭhannaṃ aññamaññavasena saṅgahanayo. Idāni imesaṃ aṭṭhannaṃ paccayānaṃ ekekasmiṃ catuvīsatiyāpi paccayesu ye ye saṅgahaṃ gacchanti, te te veditabbā. Tattha aṭṭhannaṃ tāva sabbapaṭhame ārammaṇapaccaye ārammaṇapaccayova saṅgahaṃ gacchati, na sesā tevīsati. Dutiye sahajātapaccaye hetupaccayo sahajātādhipatipaccayo sahajātapaccayo aññamaññapaccayo sahajātanissayapaccayo sahajātakammapaccayo vipākapaccayo sahajātāhārapaccayo sahajātindriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo sahajātavippayuttapaccayo sahajātatthipaccayo sahajātāvigatapaccayoti ime paṇṇarasa paccayā saṅgahaṃ gacchanti. Tatiye upanissayapaccaye adhipatibhūto ārammaṇapaccayo ārammaṇabhūto adhipatipaccayo anantarasamanantarūpanissayāsevanapaccayā nānākkhaṇiko balavakammapaccayo natthivigata- paccayāti 1- ime nava paccayā saṅgahaṃ gacchanti. Catutthe purejātapaccaye purejātanissayapaccayo purejātapaccayo purejātindriyapaccayo purejātavippayutta- paccayo purejātatthipaccayo purejātāvigatapaccayoti ime cha paccayā saṅgahaṃ gacchanti. Pañcame pacchājātapaccaye pacchājātapaccayo pacchājātavippayuttapaccayo pacchājātatthipaccayo pacchājātāvigatapaccayoti ime cattāro paccayā saṅgahaṃ gacchanti. Chaṭṭhe kammapaccaye nānākkhaṇikakammapaccayova saṅgahito. Sattame āhārapaccaye kabaḷiṅkārāhāravaseneva āhārapaccayo āhāratthipaccayo āhārāvigatapaccayoti ime tayo paccayā saṅgahitā. Aṭṭhame indriyapaccaye rūpajīvitindriyapaccayo indriyatthipaccayo indriyāvigatapaccayoti ime tayo paccayā saṅgahaṃ gacchanti. @Footnote: 1 cha.Ma. natthipaccayo vigatapaccayoti

--------------------------------------------------------------------------------------------- page536.

Evaṃ imesaṃ aṭṭhannaṃ paccayānaṃ ekekasmiṃ ime cime ca paccayā saṅgahaṃ gatāti ñatvā ye yattha saṅgahaṃ gatā, te tassa gaṇanena gahitāva hontīti veditabbā. Evaṃ sabbapaccayasaṅgāhakānaṃ imesaṃ aṭṭhannaṃ paccayānaṃ vasena ekūnapaññāsāya pañhesu imasmiṃ paccanīye "kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo"tiādayo ime paṇṇarasa pañhā uddharitvā vissajjitā. Tattha kusalo kusalassa, kusalo akusalassa, kusalo abyākatassa, kusalo kusalābyākatassāti kusalādikā cattāro pañhā, tathā akusalādikā, abyākato pana abyākatassa, abyākato kusalassa, abyākato akusalassāti abyākatādikā tayo, kusalo ca abyākato ca kusalassa, tathā abyākatassa, akusalo ca abyākato ca akusalassa, tathā abyākatassāti dumūlakekāvasānā cattāro honti. Tesu paṭhame pañhe yehi paccayehi bhavitabbaṃ, te sabbe saṅgahetvā tayo paccayā vuttā. Dutiye dve. Tatiye pañca. Catutthe ekova. Pañcame tayo. Chaṭṭhe dve. Sattame pañca. Aṭṭhame ekova. Navame satta. Dasame tayo, ekādasame tayo. Dvādasame dve. Terasame cattāro. Cuddasame dve. Paṇṇarasamepi cattārova. Te "sahajātapaccayenā"ti avatvā "sahajātaṃ pacchājātan"ti vuttā. Tattha kāraṇaṃ parato vaṇṇayissāma. 1- Samāsato panettha eko dve tayo cattāro pañca sattāti chaḷeva paccayaparicchedā honti. Ayaṃ pañhāvārassa paccanīye ukkaṭṭhavasena pañhāparicchedo ceva te te paccaye saṅgahetvā dassitapaccayaparicchedo ca. "na hetupaccayā"tiādīsu hi catuvīsatiyāpi paccayapaccanīyesu ekapaccanīyepi ito uddhaṃ pañhāvārapaccayā 2- na labbhanti, heṭṭhā pana labbhanti. Tasmā yesu pañhesu @Footnote: 1 cha.Ma. vakkhāma 2 cha.Ma. pañhā vā paccayā vā

--------------------------------------------------------------------------------------------- page537.

"kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo"ti evaṃ ekova paccayo āgato, tasmiṃ paccaye paṭikkhitte te pañhā parihāyanti. Yasmiṃ pana pañhe "kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo"ti evaṃ dve paccayā āgatā, tattha nārammaṇapaccayāti evaṃ ekasmiṃ paccaye paṭikkhittepi itarassa paccayassa vasena so pañho labbhateva. Tesu pana dvīsupi paccayesu paṭikkhittesu so vāro pacchijjati. Evameva yesu pañhesu tayo cattāro pañca satta vā labbhanti, tesu ṭhapetvā paṭikkhitte paccaye avasesānaṃ vasena te pañhā labbhantiyeva. Sabbesu pana paccayesu paṭikkhittesu sabbepi te vārā pacchijjantīti idamevettha 1- lakkhaṇaṃ. Iminā lakkhaṇena ādito paṭṭhāya tesu tesu pañhesu saṅkhipitvā vuttapaccayānaṃ pabhedo ca tasmiṃ tasmiṃ paccaye 2- tesaṃ tesaṃ pañhānaṃ parihānāparihāni 3- ca veditabbā. Tatrāyaṃ vitthārakathā:- paṭhamapañhe tāva tīhi paccayehi ekūnavīsati paccayā dassitā. Kathaṃ? kusalo hi kusalassa purejātapacchājātavipākavippayutteheva paccayo na hoti, sesehi vīsatiyā hoti. Tesu ārammaṇapaccayo ekova, sahajāte pana sabbasaṅgāhikavasena paṇṇarasa paccayā saṅgahaṃ gacchantīti vuttā. Te 4- hetupaccaye paṭikkhitte cuddasa honti. Kusalo pana kusalassa neva vipākapaccayo na vippayuttapaccayoti te dve apanetvā sese dvādasa sandhāya sahajātapaccayena paccayoti vuttaṃ. Upanissayapaccayepi sabbasaṅgāhikavasena nava paccayā saṅgahaṃ gacchantīti vuttā. Tesu adhipatibhūto ārammaṇapaccayo ārammaṇabhūto ca adhipatipaccayo ārammaṇūpanissayavasena upanissayameva anupaviṭṭho. Kusalo pana @Footnote: 1 cha.Ma. idameva cettha 2 cha.Ma. paccanīye @3 cha.Ma. parihāni 4 cha.Ma. tesu

--------------------------------------------------------------------------------------------- page538.

Kusalassa nānākkhaṇikakammapaccayo na hotīti taṃ apanetvā sese cha sandhāya upanissayapaccayena paccayoti vuttaṃ. Evaṃ paṭhame pañhe tīhi paccayehi ekūnavīsati paccayā dassitāti veditabbā. Tesu imasmiṃ hetupaccanīye "kusalo dhammo kusalassa dhammassa nahetupaccayena paccayoti dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhatī"ti evamādinā ārammaṇapaccayādīsu vuttanayeneva uddharitvā pāli dassetabbā. Ārammaṇapaccaye pana paṭikkhitte tassa vitthāraṃ apanetvā hetupaccayavitthāraṃ pakkhipitvā sāyeva pāli dassetabbā. Sesapaccayapaṭikkhepesupi eseva nayo. Tasmiṃ pana paccaye paṭikkhitte ye vārā parihāyanti, te parato vaṇṇayissāma. 1- Dutiyapañhe pana dvīhi paccayehi tayo paccayā dassitā. Kathaṃ? kusalo hi akusalassa anantarādivasena paccayo na hoti, tasmā te apanetvā ārammaṇūpanissayavasena saṅgahitaṃ ārammaṇādhipatiñceva pakatūpanissayañca sandhāya upanissayapaccayena paccayoti vuttaṃ. Tasmā suddho ārammaṇapaccayo ārammaṇādhipati- vasena adhipatipaccayo upanissayapaccayoti dutiyapañhe dvīhi paccayehi ime tayo paccayā dassitāti veditabbā. Tatiyapañhe pana pañcahi paccayehi aṭṭhārasa paccayā dassitā. Kathaṃ? Kusalo hi abyākatassa aññamaññapurejātāsevanavipākasampayuttehiyeva paccayo na hoti, sesehi ekūnavīsatiyā hoti. Tesu ārammaṇapaccayo eko. Yasmā pana kusalo abyākatassa aññamaññavipākasampayuttavasena paccayo na hoti, hetupaccayo paṭikkhitto, kammapaccayo visuṃ gahito, tasmā ime pañca apanetvā sahajātena dasa paccayā dassitā. Upanissayena heṭṭhā vuttesu chasu ṭhapetvā āsevanaṃ @Footnote: 1 cha.Ma. vakkhāma

--------------------------------------------------------------------------------------------- page539.

Sesā pañca. Pacchājāto ekova, tathā sahajātanānākkhaṇikakammavasena 1- dubbidhopi kammapaccayoti evaṃ tatiyapañhe pañcahi paccayehi ime aṭṭhārasa paccayā dassitāti veditabbā. Catutthapañhe pana ekena paccayena daseva. 2- Kathaṃ? kusalo hi kusalābyākatassa Sahajāte vuttesu paṇṇarasasu aññamaññavipākasampayuttavippayuttehi paccayo na hoti, hetupaccayo paṭikkhitto. Ime pañca apanetvā sesā dasa paccayā ettha ekena paccayena dassitāti veditabbā. [528] Yathā ca imesu kusalādikesu catūsu, tathā akusalādikesupi catūsu pañhesu tehi tehi paccayehi te teyeva paccayā dassitāti veditabbā. [529] Tato parānaṃ abyākatādīnaṃ tiṇṇaṃ pañhānaṃ paṭhamapañhe sattahi paccayehi tevīsati paccayā dassitā. Kathaṃ? abyākato hi abyākatassa catuvīsatiyāpi paccayehi paccayo hoti, hetupaccaye pana paṭikkhitte tevīsati honti. Tesu ārammaṇapaccayo ekova. Yasmā panettha asahajātānampi saṅgahatthaṃ āhārindriya- paccayā visuṃ gahitā, tasmā ime tayo apanetvā sahajātena dvādasa paccayā dassitā, upanissayena heṭṭhā vuttā cha, purejāto ekova, tathā pacchājātāhārindriyapaccayāti evamettha sattahi paccayehi ime tevīsati paccayā dassitāti veditabbā. Dutiyepi 3- tīhi paccayehi dvādasa dassitā. Kathaṃ? ārammaṇapaccayo eko, upanissayena pana ārammaṇūpanissayavasena ārammaṇādhipatianantara- samanantaranatthivigataupanissayāti cha paccayā dassitā, 4- purejātena purejātanissaya- vippayuttaatthiavigatā pañcāti evamettha tīhi paccayehi ime dvādasa paccayā dassitāti veditabbā. Tatiyepi eseva nayo. @Footnote: 1 cha.Ma. sahajātanānākkhaṇikavasena 2 cha.Ma. dasa @3 cha.Ma. dutiye 4 cha.Ma......upanissayapaccayoti cha dassitā

--------------------------------------------------------------------------------------------- page540.

[530] Tato parānaṃ dukamūlakānaṃ catunnaṃ pañhānaṃ paṭhamapañhe "sahajātapaccayena purejātapaccayenā"ti avatvā "sahajātaṃ purejātan"ti vuttehi dvīhi nissayaatthiavigatavasena tayo paccayā dassitā. Kusalā hi khandhā vatthunā saddhiṃ ekato kusalassa paccayabhāvaṃ sādhayamānā kiñcāpi sahajātā, sahajātapaccayā pana na honti. Kasmā? vatthumissakattā. Tasmā tesaṃ sahajātānaṃ nissayaatthiavigatānaṃ vasena sahajātanti vuttaṃ. Vatthumhipi eseva nayo. Tampi hi kiñcāpi purejātaṃ, khandhamissakattā pana purejātapaccayo na hoti. Kevalaṃ purejātānaṃ nissayādīnaṃ vasena purejātanti vuttaṃ. Dutiyapañhe "sahajātaṃ pacchājātaṃ āhāraṃ indriyan"ti vuttehi catūhi sahajātanissayaatthiavigatānaṃ vasena cattāro paccayā dassitā. Imasmiñhi vāre sahajātapaccayo labbhati, pacchājātādayo na labbhanti. Pacchājātānaṃ pana āhārindriyasaṅkhātānañca atthiavigatānaṃ vasenetaṃ vuttaṃ. Kusalā hi khandhā abyākatā ca mahābhūtā upādārūpānaṃ sahajātapaccayena nissayapaccayena atthiavigatapaccayehīti catudhā paccayā honti. Pacchājātā pana kusalā tehiyeva bhūtehi saddhiṃ tesaññeva upādārūpānaṃ atthiavigatavasena paccayā. 1- Kabaḷiṅkārāhāropi pacchājātehi kusalehi saddhiṃ purejātassa kāyassa atthiavigatavaseneva paccayo. Rūpajīvitindriyampi pacchājātehi kusalehi saddhiṃ kaṭattārūpānaṃ atthiavigata- paccayeneva paccayo. Iti imaṃ catudhā paccayabhāvaṃ sandhāya "sahajātaṃ pacchājātaṃ āhāraṃ indriyan"ti idaṃ vuttaṃ. Pacchājātāhārindriyā panettha na labbhantiyeva. Parato akusalamissakapañhādvayepi eseva nayoti. Evamettha tesu tesu pañhesu saṅkhipitvā vuttapaccayānaṃ pabhedo veditabbo. Tasmiṃ tasmiṃ pana paccaye tesaṃ tesaṃ pañhānaṃ parihānāparihāniṃ parato āvikarissāmāti. Paccanīyuddhārassa atthavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. paccayo

--------------------------------------------------------------------------------------------- page541.

Paccanīyagaṇanavaṇṇanā [532] Idāni ete "kusalo dhammo kusalassa dhammassā"tiādayo anulomavasena paṇṇarasa vārā dassitā. Yasmā paccanīyepi eteyeva, na ito uddhaṃ, heṭṭhā pana honti, tasmā yassa yassa paccayassa paccanīye ye ye vārā labbhanti, te te ādito paṭṭhāya gaṇanavasena dassetuṃ nahetuyā paṇṇarasātiādi āraddhaṃ. Tattha nahetuyā sabbesampi yathādassitānaṃ paccayānaṃ vasena paṇṇarasa labbhanti. Nārammaṇe sahajāte hetupaccayo pavisati. Tasmiṃ tasmiṃ vāre suddho ārammaṇapaccayo parihāyati, sesapaccayavasena te vārā vissajjanaṃ labhanti. Yathā ca nārammaṇe, evaṃ sesesupi. Sahajāte hetupaccayo pavisati. Tasmiṃ tasmiñca vāre naupanissaye naanantareti evaṃ paccanīyato ṭhitā paccayā parihāyanti, avasesapaccayavasena te te vārā vissajjanaṃ labhanti. Nasahajāte pana "kusalo dhammo kusalassa ca abyākatassa ca, akusalo dhammo akusalassa ca abyākatassa ca, kusalo ca abyākato ca dhammā kusalassa, akusalo ca abyākato ca dhammā akusalassā"ti ime cattāro vārā parihāyanti. Etesañhi catunnaṃ purimesu dvīsu sahajātapaccayena paccayoti ekādasannaṃ paccayānaṃ vasena eko paccayasaṅgaho vutto. Te tasmiṃ paṭikkhitte aññenākārena vissajjanaṃ na labhanti. Pacchimesu dvīsu nissayaatthiavigatapaccaye sandhāya "sahajātaṃ purejātan"ti vuttaṃ. Te sahajāte paṭikkhitte avasesānaṃ hetuādīnaṃ purejātānañceva nissayaatthiavigatānañca vasena vissajjanaṃ na labhanti, tasmā ime cattāropi vārā parihāyanti, avasesānaṃ vasena "ekādasā"ti vuttaṃ. Tattha siyā:- yathā hetumhi paṭikkhitte sesānaṃ adhipatiādīnaṃ vasena te vārā laddhā, evaṃ sahajāte paṭikkhitte avasesānaṃ hetuādīnaṃ vasena

--------------------------------------------------------------------------------------------- page542.

Kasmā na labbhantīti 1-? nippadesattā. Hetuādayo hi sahajātānaṃ ekadesamattato sappadesā, tasmā tesu paṭikkhittesu aññesaṃ vasena te vārā labbhanti. Sahajāto pana nippadeso sabbepi hetuādayo gaṇhāti, tasmā tasmiṃ paṭikkhitte sabbepi te paṭikkhittā honti. Na hi asahajātā hetupaccayādayo nāma atthi. Iti sahajātassa nippadesattā tasmiṃ paṭikkhitte sabbepi te ubhopi vārā na labbhanti. "sahajātaṃ purejātan"ti vissajjitavāresu pana kiñcāpi sahajātapaccayoyeva natthi, yasmā panettha sahajātāva arūpakkhandhā nissayaatthiavigatavasena paccayā, sahajāte ca paṭikkhitte ekantena sahajātanissayaatthiavigatā paṭikkhittā honti, tasmā tassa paṭikkhittattā tepi vārā na labbhantīti evaṃ sabbathāpettha ime cattāro vārā parihāyanti. Avasesānaññeva vasena ekādasāti vuttaṃ. Naaññamaññananissayanasampayuttesupi teyeva vārā parihāyanti. Kasmā? Sahajātagatikattā. Yatheva hi arūpadhammabhūto sahajātapaccayo nippadesena cattāro arūpakkhandhe gaṇhāti, tathā aññamaññanissayasampayuttāpīti sahajātagatikattā etesupi paṭikkhittesu te vārā na labbhantīti veditabbā. Tena vuttaṃ naaññamaññe ekādasa, nanissaye ekādasa, nasampayutte ekādasāti. Tattha siyā:- kiñcāpi ime avisesena kusalādibhedānaṃ catunnaṃ khandhānaṃ saṅgāhakattā sahajātagatikā, kusalo pana kusalābyākatassa ṭhapetvā sahajātapaccayaṃ aññathā paccayova na hoti, tasmā tasmiṃ paṭikkhitte so vāro parihāyatu, kusalo pana kusalābyākatānaṃ neva aññamaññapaccayo hoti, tasmiṃ paṭikkhitte so vāro kusalo pana kasmā parihāyatīti? aññamaññapaccayadhammavasena pavattisabbhāvato. Yatheva hi kusalābyākatā kusalassa sahajātapaccayāva na honti, sahajātadhammavasena pana nissayapaccayādīhi pavattisabbhāvato tasmiṃ paṭikkhitte so vāro parihāyati, @Footnote: 1 cha.Ma. na labhantīti

--------------------------------------------------------------------------------------------- page543.

Evamidhāpi aññamaññapaccayadhammavasena sahajātādīhi pavattisabbhāvato tasmiṃ paṭikkhitte sopi 1- vāro parihāyati. Naaññamaññapaccayena paccayoti padassa hi ayamattho:- ye dhammā aññamaññapaccayasaṅkhyaṃ 2- gatā, na tehi paccayo. Kusalo pana 3- kusalābyākatānaṃ sahajātādivasena paccayo honto aññamaññapaccaya- dhammeheva paccayo na 4- hoti, tasmā tasmiṃ paṭikkhitte so vāro parihāyati. Yathā ca so vāro, tathā sesāpi tayoti cattāropi te vārā parihāyanti. Nanissaye ekādasāti etthāpi yasmā tesaṃ vārānaṃ ekantena sahajātapaccayadhammāva nissayabhūtā, tasmā nissaye paṭikkhitte te 5- parihāyanti. Napurejāte terasāti sahajātaṃ purejātanti vuttavissajjane dvimūlake dve apanetvā terasa. Yathā hi te sahajāte paṭikkhitte purejātānaññeva nissayaatthiavigatānaṃ vasena vissajjanaṃ na labhanti, tathā purejātepi paṭikkhitte sahajātānaññeva nissayaatthiavigatānaṃ vasena vissajjanaṃ na labhanti, tasmā te apanetvā terasāti veditabbā. Napacchājāte paṇṇadasāti ettha "pacchājātapaccayena paccayo"ti vā "sahajātaṃ pacchājātaṃ āhāraṃ indriyan"ti vā āgataṭṭhānesu ṭhapetvā pacchājātaṃ avasesānaṃ vasenapi te pañhā labbhanti, tasmā paṇṇaraseva vuttā. Nakammetiādīsu yasmā kammavipākaāhāraindriyajhānamaggāpi kusalādibhedānaṃ catunnaṃ khandhānaṃ ekadesova, tasmā ṭhapetvā te dhamme avasesadhammavasena sahajātadhammā paccayā hontīti ekampi pañhāvissajjanaṃ na parihīnaṃ. Nasampayutte ekādasāti yasmā tesu catūsu vāresu sampayuttadhammā sahajātādipaccayadhammavasena 6- paccayā honti, tasmā sampayuttapaccayapaṭikkhepena teyeva vārā parihāyantīti @Footnote: 1 cha.Ma. so 2 cha.Ma. aññamaññapaccayasaṅgahaṃ 3 cha.Ma. kusalo ca @4 cha.Ma. ayaṃ saddo na dissati 5 cha.Ma. ayaṃ pāṭho na dissati @6 cha.Ma. sahajātādipaccayena

--------------------------------------------------------------------------------------------- page544.

Veditabbā. Navippayutte navāti dumūlakekāvasānā cattāro ekamūlakadumūlakāvasānā 1- dve cāti ime cha vārā ekantena vippayuttapaccayadhammehi yuttā tehi sahajātādivasena paccayā honti, tasmā vippayutte paṭikkhitte sabbepi te vārā parihāyantīti naveva labbhanti. Tena vuttaṃ "navippayutte navā"ti. Noatthinoavigatesupi teyeva veditabbā. Ekantena hi te vārā atthiavigatapaccaya- dhammayuttā, tasmā te tesaṃ paṭikkhepena 2- parihāyanti. Yepi labbhanti, tesu ārammaṇavasena vā anantarādivasena vā vissajjanāni kātabbāni. Sahajātapurejātapacchājātaāhāraindriyabhedato pañcannaṃ atthiavigatānaṃ vippayuttadhammānaṃ vā vasena na kātabbānīti. [533] Evaṃ paccanīye laddhavāre gaṇanato dassetvā idāni dumūlakādivasena paccayagaṇanaṃ dassetuṃ nahetupaccayā nārammaṇe paṇṇarasātiādi āraddhaṃ. Tattha nahetumūlakadukesu atirekagaṇano ūnataragaṇanena saddhiṃ yojito ūnataragaṇanova hoti. Timūlake naupanissaye terasāti kusalo akusalassa, akusalo kusalassāti dve vārā parihāyanti. Kasmā? nārammaṇena saddhiṃ naupanissayassa ghaṭitattā. Ārammaṇavasena hi upanissayavasena ca imesaṃ pavatti. Tañca ubhayaṃ paṭikkhittaṃ. Ārammaṇādhipati ārammaṇūpanissayagaṇanena 3- gahito hotiyeva. Chamūlakepi naupanissaye terasāti teyeva terasa. Sattamūlake pana naupanissaye sattāti nasahajātena saddhiṃ ghaṭitattā tattha parihīnehi catūhi saddhiṃ "kusalo kusalassa, kusalo akusalassa, akusalo akusalassa, akusalo kusalassā"ti ime anantarūpanissayapakatūpanissayavasena pavattamānā cattāroti aṭṭha parihāyanti, tasmā avasesānaṃ vasena sattāti vuttaṃ. Napurejāte ekādasāti @Footnote: 1 cha.Ma. ekamūlakadukāvasānā 2 cha.Ma. paṭikkhepe 3 cha.Ma. ārammaṇūpanissayaggahaṇena

--------------------------------------------------------------------------------------------- page545.

Nasahajātena saddhiṃ ghaṭitattā ekādasa. Napacchājāte navāti etesu 1- ekādasasu sahajātaṃ pacchājātaṃ āhāraṃ indriyanti laddhavissajjane 2- dumūlake abyākatante dve vāre apanetvā. Te hi sahajāte paṭikkhittepi pacchājātavasena na parihīnā. 3- Sahajātena pana saddhiṃ pacchājāte paṭikkhitte parihāyantīti sesānaṃ vasena navāti vuttaṃ. Aṭṭhamūlake nanissaye ekādasāti sabbaṃ heṭṭhā vuttasadisameva. Navamūlake naupanissaye pañcāti kusalattikādayo 4- abyākatantā tayo dumūlakā abyākatantā dve cāti pañca. Tesu nānākkhaṇikakammakabaḷiṅkārāhārarūpajīvitindriyapacchājātadhammavasena vissajjanaṃ veditabbaṃ. Dasamūlake napurejāte pañcātiādīsupi teyeva. Napacchājāte tīṇīti pacchājātavasena labbhamāne dumūlake abyākatante dve apanetvā avasesā. Navippayuttepi teyeva tayo. Noatthiyā dveti nānākkhaṇikakammavasena kusalañca akusalañca kaṭattārūpassa. Vipākaṃ panettha naupanissayena saddhiṃ ghaṭitattā na labbhati. Ekādasamūlake heṭṭhā vuttasadisāva gaṇanā. Dvādasamūlake nakamme ekanti abyākatena abyākataṃ. Tattha ca āhārindriyavasena vissajjanaṃ veditabbaṃ. Terasamūlakādīsupi sabbattha ekanti āgataṭṭhāne idameva gahetabbaṃ. Nāhāre pana indriyavasena vissajjanaṃ veditabbaṃ. Naindriye āhāravasena. Cuddasamūlakādīsu nakammena saddhiṃ ghaṭitattā noatthinoavigatā na labbhantīti na vuttā. Nāhārapaccayā najhānapaccayāti naindriyaṃ apanetvā vuttaṃ, tasmā tattha indriyavasena ekaṃ veditabbaṃ. Navipākapaccayā naindriyapaccayāti nāhāraṃ apanetvā vuttaṃ, tasmā tattha āhāravasena ekaṃ veditabbaṃ. Imesu pana dvīsu paccanīyato ṭhitesu gaṇanā nāma natthi, tasmā ekato na dassitāti. Nahetumūlakaṃ niṭṭhitaṃ. @Footnote: 1 cha.Ma. tesu 2 cha.Ma. laddhavissajjanesu 3 cha.Ma. aparihīnā 4 cha.Ma. kusalādayo

--------------------------------------------------------------------------------------------- page546.

[534] Nārammaṇamūlakādīsupi paṇṇarasa terasa ekādasa navāti sabbadukesu cattārova mūlagaṇanaparicchedā. Timūlakādīsu pana bahupaccayasamāyoge itarānipi satta pañca tīṇi dve ekanti paricchinnagaṇanāni vissajjanāni labbhantiyeva. Tesu yesaṃ paccayānaṃ samāyoge yaṃ yaṃ labbhati, taṃ taṃ heṭṭhā vuttanayeneva 1- sādhukaṃ sallakkhetvā uddharitabbaṃ. Sabbesu cetesu nārammaṇamūlakādīsu nārammaṇādīni padāni atikkantena hetupadena saddhiṃ paṭhamaṃ sambandhitvāva 2- cakkāni katāni. Yasmā pana tāni nahetumūlake vuttasadisāneva honti, tasmā vitthārenapi adassetvā saṅkhepaṃ katvā dassitāni. Tattha yathā nahetumūlake nārammaṇanaupanissayā visuṃ visuṃ paṇṇarasa vāre labhantāpi samāyoge terasa labhiṃsu, evaṃ sabbattha teraseva labhanti. Yathā ca nārammaṇanasahajātehi saddhiṃ naupanissaye satta vārā honti, evaṃ naupanissayanārammaṇehi saddhiṃ nasahajātepi satta. [538] Nanissayapaccayā naupanissayapaccayā napacchājāte tīṇīti kusalādīni abyākatantāni. Tesu kaṭattārūpañca āhārasamuṭṭhānañca paccayuppannaṃ. [543-544] Nāhāranaindriyamūlakesu catukkesu nakammena saddhiṃ aghaṭitattā nahetumūlake viya ekantena labbhanti. Naindriyamūlake naupanissaye ca napurejāte ca ṭhapetvā nāhāre tīṇīti kātabbanti naindriyapaccayato paṭṭhāya ime dve paccaye ghaṭetvā naindriyapaccayā .pe. Naupanissayapaccayā nāhāre tīṇi. Naindriyapaccayā .pe. Napurejātapaccayā nāhāre tīṇīti evaṃ imehi dvīhi paccayehi saddhiṃ nāhārapaccaye gaṇanā kātabbāti attho. Tattha tīṇīti kusalādīneva abyākatassa. Tattha kusalākusalā kaṭattārūpānaṃ purejātassa ca kāyassa pacchājātapaccayena paccayo, 3- abyākatā pana cittacetasikā pacchājātapaccayenevāti imesaṃ vasena tīṇi vissajjanāni kātabbāni. Parato pana @Footnote: 1 cha.Ma. vuttanayena 2 cha.Ma. bandhitvāva 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page547.

Napacchājātena saddhiṃ ghaṭitattā nāhāre dveti vuttaṃ. Tattha kaṭattārūpavasena kusalaṃ abyākatassa, tathā akusalanti ettakameva labbhati. Āhārassa pana paṭikkhittattā kabaḷiṅkārāhāro atthiavigatavasenāpi paccayabhāvaṃ na labhati. [545] Navippayuttamūlakassa catumūlake naupanissaye pañcāti kusalo sahajātakusalassa, kusalo kaṭattārūpasaṅkhātassa abyākatassa, akusalo sahajātākusalassa, tathā kaṭattārūpasaṅkhātassa abyākatassa, abyākato sahajātābyākatassāti evaṃ pañca. Navippayuttapaccayā .pe. Naupanissaye tīṇīti heṭṭhā vuttanayeneva kusalādayo tayo abyākatassa. [546] Noatthipaccayā nahetuyā navāti nahetupaccayā noatthiyā vuttā naveva. Sabbepi hi te ekamūlakekāvasānā anantarapakatūpanissayavasena labbhanti. Ārammaṇe navātipi teyeva nārammaṇe ṭhatvā naupanissaye dve kātabbā. Yāva nissayampīti noatthimūlake naye "noatthipaccayā nahetupaccayā nārammaṇapaccayā"ti evaṃ cakkabandhagamanena nārammaṇapaccaye ṭhatvā imehi vā tīhi, ito paresu nādhipatiādīsu aññatarena 1- vā saddhiṃ yāva nissayapaccayaṃ pāpuṇāti, tāva gantvā 2- naupanissaye dve vissajjanāni kātabbānīti attho. Evaṃ lakkhaṇaṃ ṭhapetvā puna nārammaṇato paṭṭhāya yāva nanissayā 3- satta paccaye gahetvā naupanissaye dveti āha. Tattha noatthipaccayā nahetupaccayā nārammaṇapaccayā naupanissaye dve, noatthipaccayā nahetunārammaṇanādhipatipaccayā naupanissaye dveti evaṃ nārammaṇato purimapacchimehi nanissayapariyo sānehi sabbapadehi saddhiṃ yojanā kātabbā. Dveti panettha kusalo abyākatassa, akusalo abyākatassāti nānākkhaṇikakammavasena kaṭattārūpassa paccayavasena veditabbāni. Naupanissayapadena saddhiṃ napurejātādīsu sabbattha dve. Kammapaccayo @Footnote: 1 cha.Ma. aññataraññatarena 2 Sī.,Ma. ṭhatvā 3 cha.Ma. nissayā

--------------------------------------------------------------------------------------------- page548.

Panettha na gahito. Tasmiñhi gahite tepi dve vārā chijjanti, vissajjanameva na labbhati. Evaṃ yena yena saddhiṃ yassa yassa saṃsandane yaṃ labbhati, yañca parihāyati, taṃ sabbaṃ sādhukaṃ sallakkhetvā sabbapaccanīyesu gaṇanā uddharitabbāti. Paccanīyavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 55 page 532-548. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12026&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12026&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]