ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         Paccanīyānulomavaṇṇanā
    [631] Paccanīyānulomepi "hetuyā satta, ārammaṇe navā"ti evaṃ anulome
"nahetuyā paṇṇarasa nārammaṇe paṇṇarasā"ti evaṃ paccanīye ca laddhagaṇanesu
paccayesu yo paccayo 2- paccanīyato ṭhito, tassa paccanīyato laddhavāresu ye
anulomato ṭhitassa anulomato laddhavārehi sadisā vārā, tesaṃ vasena gaṇanā
veditabbā. Paccanīyasmiñhi nahetupaccaye "nahetuyā paṇṇarasā"ti paṇṇarasa
vārā laddhā, anulome ārammaṇapaccaye "ārammaṇe navā"ti nava vārā laddhā.
Tattha ye nahetuyā paṇṇarasa vuttā, tesu ye nava vārā ārammaṇe vuttehi
navahi sadisā, tesaṃ vasena gaṇanā veditabbā. Tattha ye ārammaṇe nava
vuttā, te nahetuyā vuttesu paṇṇarasasu "kusalo kusalākusalābyākatānaṃ, akusalo
akusalakusalābyākatānaṃ, abyākato abyākatakusalākusalānan"ti imehi navahi
@Footnote: 1 cha.Ma. ṭhitesu     2 cha.Ma. ayaṃ pāṭho na dissati
Sadisāva, te sandhāya nahetuyā ārammaṇe navāti vuttaṃ. Adhipatiyā
dasātiādīsupi eseva nayo. Ārammaṇādīnañhi anulomagaṇanāya ye vārā vuttā,
nahetupaccayena saddhiṃ saṃsandanepi te sabbepi 1- labbhantīti veditabbā. "kusalo
dhammo kusalassa dhammassa nahetupaccayena paccayo ārammaṇapaccayena paccayo,
dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe
suciṇṇāni paccavekkhatī"ti iminā pana 2- upāyena tesaṃ pāliddhāro veditabbo. 3-
     Nahetupaccayā adhipatiyā dasāti ettha ṭhapetvā vīmaṃsādhipatiṃ sesā-
dhipativasena anulomavibhaṅge āgatavārā uddharitabbā. Evamettha nava dasa
satta tīṇi terasa ekanti cha gaṇanaparicchedā, tesaṃ vasena ūnataragaṇanena
saddhiṃ atirekagaṇanassāpi gaṇanaṃ parihāpetvā nahetumūlakādīnaṃ nayānaṃ timūlakādīsu
sabbasaṃsandanesu gaṇanā veditabbā. Idantāva sādhāraṇalakkhaṇaṃ. Na panetaṃ
sabbasaṃsandanesu gacchati, yehi pana paccayehi saddhiṃ yesaṃ paccayānaṃ saṃsandane
ye vārā virujjhanti, te apanetvā avasesānaṃ vasenapettha gaṇanā veditabbā.
     Nahetupaccayā nārammaṇapaccayā adhipatiyā sattāti ettha hi kusalo akusalassa,
abyākato kusalassa, abyākato akusalassāti ime ārammaṇādhipativasena labbhamānā
tayo vārā virujjhanti. Kasmā? nārammaṇapaccayāti vuttattā. Tasmā te apanetvā
sahajātādhipatinayenevettha "kusalo kusalassa, abyākatassa, kusalābyākatassa,
akusalo akusalassa, abyākatassa, akusalābyākatassa, abyākato abyākatassā"ti
satta vārā veditabbā. Tepi nahetupaccayāti vacanato ṭhapetvā vīmaṃsādhipatiṃ
sesādhipatīnaṃ vasena. Evaṃ sabbattha ūnataragaṇanapaccayavasena ca avirujjhamānagaṇanavasena
ca gaṇanā veditabbā.
@Footnote: 1 cha.Ma. sabbe    2 cha.Ma. ayaṃ saddo na dissati
@3 pāliyā uddhāro pāliddhāroti yojanā, cha.Ma. pāḷi uddharitabbā
     Yesu ca paccayesu paccanīyato ṭhitesu ye anulomato na tiṭṭhanti, tepi
veditabbā. Seyyathīdaṃ:- anantare paccanīyato ṭhite samanantarāsevananatthivigatā
anulomato na tiṭṭhanti, sahajāte paccanīyato ṭhite hetuaññamaññavipākajhāna-
maggasampayuttā anulomato na tiṭṭhanti, nissaye paccanīyato ṭhite vatthupurejāto
anulomato na tiṭṭhati. Āhāre vā indriye vā paccanīyato ṭhite
hetuaññamaññavipākajhānamaggasampayuttā anulomato na tiṭṭhanti. Ārammaṇe pana
paccanīyato ṭhite adhipatiupanissayā anulomato na tiṭṭhanti, ārammaṇādhipati-
ārammaṇūpanissayā pana na labbhanti. Iminā upāyena sabbattha yaṃ labbhati,
yañca na labbhati, taṃ jānitvā labbhamānavasena vārā uddharitabbā.
     Tattha sabbesupi timūlakādīsu anantare sattātiādayo dumūlake laddhavārāyeva.
Sattamūlakādīsu pana nasahajātapaccayā nissaye tīṇīti purejātavasena vatthunissaye
tīṇi. Kamme dve nānākkhaṇikavasena. 1- Āhāre ekaṃ kabaḷiṅkārāhāravasena.
Indriye ekaṃ rūpajīvitindriyavasena. 2- Kamena gantvā vippayutte tīṇīti
kusalādīni 3- abyākatantāni pacchājātavasena. Atthiavigatesu pañcāti tāni ceva
tīṇi, kusalābyākatā abyākatassa, akusalābyākatā abyākatassāti imāni ca dve
pacchājātindriyavasena. 4- Pacchājātapaccayassa paccanīkabhāvato paṭṭhāya pana
atthiavigatesu ekanti abyākato abyākatassa āhārindriyavasena. Nāhāre
gahite naindriyapaccayāti na gahetabbā. 5- Tathā naindriye gahite
nāhārapaccayāti. Kasmā? dvīsu ekato gahitesu gaṇetabbavārassa abhāvato.
Jhānamaggādīsupi paccanīkato ṭhitesu āhārato vā indriyato vā ekaṃ anulomaṃ
@Footnote: 1 cha.Ma. nānākkhaṇikavaseneva   2 Sī.,Ma. charūpindriyavasena, cha. rūpindriyavasena
@3 cha.Ma. kusalādīnaṃ           4 cha.Ma. pacchājātāhārindriyavasenāti
@5 Sī.,Ma. gahetabbaṃ, cha. na gahetabbaṃ
Akatvāva avasāne indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, āhāre ekaṃ,
atthiyā ekaṃ, avigate ekanti vuttaṃ. Sesamettha uttānatthamevāti.
                          Nahetumūlakaṃ niṭṭhitaṃ.
                           ----------
    [636] Nārammaṇamūlakādīsu naaññamaññamūlake naaññamaññapaccayā hetuyā
tīṇīti kusalādīni cittasamuṭṭhānānaṃ. Adhipatiyā aṭṭhāti adhipatiyā vuttesu dasasu
1- "kusalo kusalassa, akusalo akusalassā"ti 1- dve apanetvā sesāni aṭṭha.
Sahajāte pañcāti hetuyā vuttehi tīhi saddhiṃ "kusalo ca abyākato ca
abyākatassa, akusalo abyākato ca abyākatassā"ti ime dve. Nissaye sattāti
tehi pañcahi saddhiṃ "abyākato kusalassa, abyākato akusalassā"ti ime dve
vatthuvasena. Kamme tīṇīti hetuyā vuttāneva. Sesattikesupi eseva nayo.
Adhipatiyā tīṇīti heṭṭhā vuttāneva.
    [644] Nāhāramūlake aññamaññe tīṇīti ṭhapetvā āhāre sesacetasikavasena
veditabbāni. Yathā ca heṭṭhā, tathā idhāpi nāhāranaindriyesu ekekameva
gahitaṃ, na dve ekato.
    [648] Nasampayuttapaccayā hetuyā tīṇīti heṭṭhā naaññamaññe
vuttāneva. Adhipatiyā aṭṭhāti heṭṭhā vuttāneva. Navippayuttamūlake kamme
pañcāti kusalādicetanā sahajātakusalādīnaṃ, nānākkhaṇikā kusalākusalacetanā
vipākānaṃ 2- kammasamuṭṭhānarūpassāti evaṃ pañca. Āhārindriyesu tīṇi
sahajātasadisāni. Jhānamaggādīsu tīṇi hetusadisāni.
@Footnote: 1-1 cha.Ma. kusalo kusalābyākatassa, akusalo akusalābyākatassāti
@2 cha.Ma. ayaṃ pāṭho na dissati
    [650] Noatthimūlake yasmā hetu noatthi nāma na hoti, niyamato
atthiyeva, tasmā taṃ aggahetvā nārammaṇe navāti vuttaṃ. Yathā ca hetu, tathā
aññepi atthipaccayalakkhaṇayuttā ettha anulomato na tiṭṭhanti. Kamme dveti
idaṃ pana nānākkhaṇikakammavasena vuttaṃ. Paccanīyato sabbe labbhanti. Yampana
anulomato labbhamānampi aggahetvā tato paraṃ vārā 1- paccanīyato gayhanti,
so pacchā yojanaṃ labhati. Tenevettha "noatthipaccayā nahetupaccayā .pe.
Noavigatapaccayā kamme dve"ti vuttaṃ. Kasmā panesa sakaṭṭhāneyeva na gahitoti?
Yasmā avasesesu sabbesupi paccanīyato ṭhitesu ekova anulomato labbhati. 2-
Idañhi imasmiṃ paccanīyānulome lakkhaṇaṃ:- yo sabbesu paccanīyato ṭhitesu
ekova anulomato labbhati, so pacchā vuccatīti. Noatthipaccayā nahetupaccayā
.pe. Noavigatapaccayā upanissaye navāti etthāpi eseva nayo. Idampana
pakatūpanissayavasena vuttaṃ. Iminā nayena 3- sabbattha labbhamānālabbhamānaṃ
purevuttaṃ pacchāvuttañca veditabbanti.
                Pañhāvārassa paccanīyānulomavaṇṇanā niṭṭhitā.
                  Niṭṭhitā ca kusalattikapaṭṭhānassa vaṇṇanāti.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 550-554. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12437              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12437              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]