ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        2. Vedanāttikavaṇṇanā
    [1] Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na
labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe
sukhāya vedanāyāti sahetukapaṭisandhivasena vuttaṃ. Dukkhavedanā pana 4- paṭisandhiyaṃ
@Footnote: 1 cha.Ma. tato puretarā paccayā
@2 tasmā eso sakaṭṭhāne na gahitoti imāni yojetabbānīti yojanā
@3 cha.Ma. upāyena     4 cha.Ma. ayaṃ saddo na dissati
Na labbhatīti dutiyavāre paṭisandhiggahaṇaṃ na kataṃ. Tatiyavāre paṭisandhikkhaṇeti
sahetukapaṭisandhivasena vuttaṃ. Sesamettha ito paresu ca paccayesu yathāpālimeva
niyyāti. Sabbattha tayo tayo vārā vuttā. Tena vuttaṃ hetuyā tīṇi .pe.
Avigate tīṇīti.
    [6] Paccayasaṃsandane pana sahetukāya vipākadukkhavedanāya abhāvato
hetumūlakanaye vipāke dveti vuttaṃ. Adhipatiādīhi saddhiṃ saṃsandane 1- vipāke
dveyeva. Kasmā? vipākadukkhavedanāya adhipatijhānamaggānaṃ abhāvato. Yehi ca
saddhiṃ saṃsandane vipāke dve vārā labbhanti, vipākena saddhiṃ saṃsandane
tesupi dveyeva.
    [10] Paccanīye napurejāte āruppe ca paṭisandhiyañca dukkhavedanāya
abhāvato dve vārā āgatā. Navippayuttepi āruppe dukkhābhāvato dveyeva.
Sabbārūpadhammapariggāhakā pana sahajātādayo paccayā imasmiṃ paccanīyavāre
parihāyanti. Kasmā? vedanāya sampayuttassa dhammassa vedanāsampayuttaṃ dhammaṃ
paṭicca sahajātādīhi vinā anuppattito pacchājātapaccayañca vināva uppattito.
    [17] Paccayasaṃsandane pana napurejāte ekanti āruppe paṭisandhiyañca
ahetukādukkhamasukhavedanāsampayuttaṃ sandhāya vuttaṃ. Nakamme dveti ahetukakiriyā-
sampayuttacetanāvasena vuttaṃ. Sukhāya hi adukkhamasukhāya ca vedanāya sampayutte dhamme
paṭicca tāhi vedanāhi sampayuttā ahetukakiriyācetanā uppajjati. 2- Nahetupaccayā
nakammapaccayā 3- navipākepi eseva nayo. Navippayutte ekanti āruppe
āvajjanavasena vuttaṃ. Iminā upāyena sabbattha saṃsandanesu gaṇanā veditabbā.
    [25-37] Anulomapaccanīye paccanīye laddhapaccayāeva paccanīyato
tiṭṭhanti. Paccanīyānulome sabbā rūpadhammapariggāhakā sahajātādayo anulomatova
@Footnote: 1 cha.Ma. saṃsandanesupi   2 cha.Ma. uppajjanti   3 cha.Ma. ayaṃ pāṭho na dissati
Tiṭṭhanti, na paccanīyato. Ahetukassa pana cittuppādassa adhipati natthīti
adhipatipaccayo anulomato na tiṭṭhati. Paṭiccavārādīsu pana pacchājāto anulomato
na labbhatiyevāti parihīno. Ye cettha anulomato labbhanti, te paccanīyato
labbhamānehi saddhiṃ parivattetvāpi yojitāyeva. Tesu tīṇi dve ekanti tayova
vāraparicchedā, te sabbattha yathānurūpaṃ sallakkhetvā veditabbā. 1- Yo cāyaṃ
paṭiccavāre vutto, sahajātavārādīsupi ayameva vaṇṇanānayo.
    [38] Pañhāvāre pana sampayuttakānaṃ khandhānanti tena saddhiṃ sampayuttakānaṃ
khandhānaṃ tehiyeva vā hetūhi sukhavedanādīhi vā.
    [39] Vippaṭisārissāti dānādīsu tāva "kasmā mayā idaṃ kataṃ, duṭṭhu
me kataṃ, akataṃ seyyo siyā"ti evaṃ vippaṭisārissa. Jhānaparihāniyampana "parihīnaṃ
me jhānaṃ, mahājāniyo vatamhī"ti evaṃ vippaṭisārissa. Moho uppajjatīti
dosasampayuttamohova. Tathā mohaṃ ārabbhāti dosasampayuttamohameva.
    [45] Sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya vedanāya sampayuttassa
bhavaṅgassāti tadārammaṇasaṅkhātaṃ piṭṭhibhavaṅgaṃ mūlabhavaṅgassa. Vuṭṭhānassāti
tadārammaṇassa vā bhavaṅgassa vā. Ubhayampi hetaṃ kusalākusalajavanato vuṭṭhitattā
vuṭṭhānanti vuccati. Kiriyaṃ vuṭṭhānassāti etthāpi eseva nayo. Phalaṃ
vuṭṭhānassāti phalacittaṃ bhavaṅgassa. Bhavaṅgena hi phalato vuṭṭhito nāma hoti.
Parato "vuṭṭhānan"ti āgataṭṭhānesupi eseva nayo.
    [46] Dukkhāya vedanāya sampayuttā khandhāti domanassasampayuttā akusalā
khandhā. Adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassāti tadārammaṇasaṅkhātassa
āgantukabhavaṅgassa vā upekkhāsampayuttamūlabhavaṅgassa vā. Sace pana somanassasahagataṃ
mūlabhavaṅgaṃ hoti, tadārammaṇassa ca uppattikāraṇaṃ na hoti, javanassa ārammaṇato
@Footnote: 1 cha.Ma. sallakkhetabbā
Aññasmiṃ ārammaṇe adukkhamasukhavedanaṃ akusalavipākaṃ uppajjateva. Tampi hi
javanato vuṭṭhitattā vuṭṭhānanti vuccati. Sahajātapaccayādiniddesā uttānatthāyeva.
Na hettha kiñci atthi, yaṃ na sakkā siyā heṭṭhā vuttanayena vedetuṃ, tasmā
sādhukaṃ upalakkhetabbaṃ.
    [62] Idāni yasmiṃ yasmiṃ paccaye ye ye vārā laddhā, te sabbe
saṅkhipitvā gaṇanāya dassetuṃ hetuyā tīṇītiādi vuttaṃ. Tattha sabbāni tīṇi
suddhānaṃ tiṇṇaṃ padānaṃ vasena veditabbāni. Ārammaṇe nava ekamūlakekāvasānāni.
Adhipatiyā pañca sahajātādhipativasena asammissakāni 1- tīṇi, ārammaṇādhipativasena ca
"sukhāya sampayutto sukhāya sampayuttassa, adukkhamasukhāya sampayutto adukkhamasukhāya
sampayuttassā"ti dve, tāni na gaṇetabbāni. Sukhāya pana sampayutto
adukkhamasukhāya, adukkhamasukhāya sampayutto sukhāyāti imāni dve gaṇetabbānīti
evaṃ pañca. Anantarasamanantaresu sattāti sukhā dvinnaṃ, tathā dukkhā, adukkhamasukhā
tiṇṇampīti evaṃ satta. Upanissaye navāti sukhasampayutto sukhasampayuttassa tīhipi
upanissayehi, dukkhasampayuttassa pakatūpanissayeneva, upekkhāsampayuttassa tīhipi,
dukkhasampayutto dukkhasampayuttassa anantarapakatūpanissayehi, sukhasampayuttassa
pakatūpanissayena, adukkhamasukhasampayuttassa dvidhāpi, adukkhamasukhasampayutto
adukkhamasukhasampayuttassa tidhāpi, tathā sukhasampayuttassa, tathā sukhasampayuttassa,
dukkhasampayuttassa anantarapakatūpanissayehīti evaṃ nava. Paccayabhedato panettha
pakatūpanissayā nava, anantarūpanissayā satta, ārammaṇūpanissayā cattāroti vīsati
upanissayā. Purejātapacchājātā panettha chijjanti. Na hi purejātā pacchājātā
vā arūpadhammā arūpadhammānaṃ paccayā honti.
@Footnote: 1 cha.Ma. amissāni
     Kamme aṭṭhāti sukhasampayutto sukhasampayuttassa dvidhāpi, dukkhasampayuttassa
nānākkhaṇikatova, tathā itarassa. Dukkhasampayutto dukkhasampayuttassa duvidhāpi,
sukhasampayuttassa natthi, itarassa nānākkhaṇikatova, adukkhamasukhasampayutto
adukkhamasukhasampayuttassa dvidhāpi, itaresaṃ nānākkhaṇikatoti evaṃ aṭṭha. Paccayabhedato
panettha nānākkhaṇikā aṭṭha, sahajātā tīṇīti ekādasa kammapaccayā. Yathā ca
purejātapacchājātā, evaṃ vippayuttopettha chijjati. Arūpadhammā hi arūpadhammānaṃ
vippayuttapaccayā na honti. Natthivigatesu satta anantarasamanantarasadisāva. 1-
Evamettha tīṇi pañca satta aṭṭha navāti pañca gaṇanaparicchedā. Tesaṃ vasena
paccayasaṃsandane ūnataragaṇanena saddhiṃ saṃsandanesu atirekañca alabbhamānañca
apanetvā gaṇanā veditabbā.
    [63-64] Hetuyā saddhiṃ ārammaṇaṃ na labbhati, tathā anantarādayo.
Adhipatiyā dveti dukkhapadaṃ ṭhapetvā sesāni dve. Dukkhasampayutto hi hetu
adhipati nāma natthi, tasmā so na labbhatīti apanīto. Sesadvayesupi eseva
nayo. Iti hetumūlake dve tīṇīti dveyeva gaṇanaparicchedā, tesaṃ vasena cha
ghaṭanāni vuttāni. Tesu paṭhamaṃ avipākabhūtānaṃ ñāṇavippayuttanirādhipatidhammānaṃ
vasena vuttaṃ, dutiyaṃ tesaññeva vipākabhūtānaṃ, tatiyacatutthāni tesaññeva
ñāṇasampayuttānaṃ, pañcamaṃ avipākabhūtasādhipatiamohavasena, chaṭṭhaṃ vipākabhūtasādhipati-
amohavasena. Paṭhamaṃ vā sabbahetuvasena, dutiyaṃ sabbavipākahetuvasena, tatiyaṃ sabbāmoha-
hetuvasena, catutthaṃ sabbavipākāmohahetuvasena. Pañcamaṃ sabbasādhipatiamohavasena,
chaṭṭhaṃ sabbasādhipativipākāmohavasena.
    [66] Ārammaṇamūlake adhipatiyā cattārīti ārammaṇādhipativasena sukhaṃ sukhassa,
adukkhamasukhassa, adukkhamasukhaṃ adukkhamasukhassa, sukhassāti evaṃ cattāri. Upanissayepi
@Footnote: 1 cha.Ma. anantarasadisāva
Ārammaṇūpanissayavasena cattārova vuttā. Ghaṭanaṃ 1- panettha ekameva. Adhipatimūlakādīsupi
heṭṭhā vuttanayeneva yaṃ labbhati yañca na labbhati, taṃ sabbaṃ sādhukaṃ sallakkhetvā
saṃsandanaghaṭanagaṇanā veditabbā.
    [83-87] Paccanīyanayamhi kusalattike vuttanayeneva anulomato paccaye
uddharitvā tattha laddhānaṃ vārānaṃ vasena paccanīyato gaṇanavasena nahetuyā navāti
sabbapaccayesu nava vārā dassitā. Te ekamūlakekāvasānānaṃ navannaṃ vissajjanānaṃ
vasena "sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa
nahetupaccayena paccayo, sukhāya vedanāya sampayuttena cittena dānaṃ datvā"tiādinā
nayena pāliṃ uddharitvā dassetabbā. Paccayasaṃsandane panettha nahetupaccayā
.pe. Naupanissaye aṭṭhāti nānākkhaṇikakammapaccayavasena veditabbā. Dubbalakammañhi
upanissayapaccayo na hoti. 2- Kevalaṃ pana nānākkhaṇikakammapaccayeneva
paccayo hoti. Sesamettha anulomapaccanīyapaccanīyānulomesu ca tesaṃ tesaṃ paccayānaṃ
yoge laddhavāravasena sakkā heṭṭhā vuttanayeneva gaṇetuṃ, tasmā na vitthāritanti.
                      Vedanāttikavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 554-559. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12533              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12533              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]