ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        2. Vedanāttikavaṇṇanā
    [1] Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na
labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe
sukhāya vedanāyāti sahetukapaṭisandhivasena vuttaṃ. Dukkhavedanā pana 4- paṭisandhiyaṃ
@Footnote: 1 cha.Ma. tato puretarā paccayā
@2 tasmā eso sakaṭṭhāne na gahitoti imāni yojetabbānīti yojanā
@3 cha.Ma. upāyena     4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page555.

Na labbhatīti dutiyavāre paṭisandhiggahaṇaṃ na kataṃ. Tatiyavāre paṭisandhikkhaṇeti sahetukapaṭisandhivasena vuttaṃ. Sesamettha ito paresu ca paccayesu yathāpālimeva niyyāti. Sabbattha tayo tayo vārā vuttā. Tena vuttaṃ hetuyā tīṇi .pe. Avigate tīṇīti. [6] Paccayasaṃsandane pana sahetukāya vipākadukkhavedanāya abhāvato hetumūlakanaye vipāke dveti vuttaṃ. Adhipatiādīhi saddhiṃ saṃsandane 1- vipāke dveyeva. Kasmā? vipākadukkhavedanāya adhipatijhānamaggānaṃ abhāvato. Yehi ca saddhiṃ saṃsandane vipāke dve vārā labbhanti, vipākena saddhiṃ saṃsandane tesupi dveyeva. [10] Paccanīye napurejāte āruppe ca paṭisandhiyañca dukkhavedanāya abhāvato dve vārā āgatā. Navippayuttepi āruppe dukkhābhāvato dveyeva. Sabbārūpadhammapariggāhakā pana sahajātādayo paccayā imasmiṃ paccanīyavāre parihāyanti. Kasmā? vedanāya sampayuttassa dhammassa vedanāsampayuttaṃ dhammaṃ paṭicca sahajātādīhi vinā anuppattito pacchājātapaccayañca vināva uppattito. [17] Paccayasaṃsandane pana napurejāte ekanti āruppe paṭisandhiyañca ahetukādukkhamasukhavedanāsampayuttaṃ sandhāya vuttaṃ. Nakamme dveti ahetukakiriyā- sampayuttacetanāvasena vuttaṃ. Sukhāya hi adukkhamasukhāya ca vedanāya sampayutte dhamme paṭicca tāhi vedanāhi sampayuttā ahetukakiriyācetanā uppajjati. 2- Nahetupaccayā nakammapaccayā 3- navipākepi eseva nayo. Navippayutte ekanti āruppe āvajjanavasena vuttaṃ. Iminā upāyena sabbattha saṃsandanesu gaṇanā veditabbā. [25-37] Anulomapaccanīye paccanīye laddhapaccayāeva paccanīyato tiṭṭhanti. Paccanīyānulome sabbā rūpadhammapariggāhakā sahajātādayo anulomatova @Footnote: 1 cha.Ma. saṃsandanesupi 2 cha.Ma. uppajjanti 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page556.

Tiṭṭhanti, na paccanīyato. Ahetukassa pana cittuppādassa adhipati natthīti adhipatipaccayo anulomato na tiṭṭhati. Paṭiccavārādīsu pana pacchājāto anulomato na labbhatiyevāti parihīno. Ye cettha anulomato labbhanti, te paccanīyato labbhamānehi saddhiṃ parivattetvāpi yojitāyeva. Tesu tīṇi dve ekanti tayova vāraparicchedā, te sabbattha yathānurūpaṃ sallakkhetvā veditabbā. 1- Yo cāyaṃ paṭiccavāre vutto, sahajātavārādīsupi ayameva vaṇṇanānayo. [38] Pañhāvāre pana sampayuttakānaṃ khandhānanti tena saddhiṃ sampayuttakānaṃ khandhānaṃ tehiyeva vā hetūhi sukhavedanādīhi vā. [39] Vippaṭisārissāti dānādīsu tāva "kasmā mayā idaṃ kataṃ, duṭṭhu me kataṃ, akataṃ seyyo siyā"ti evaṃ vippaṭisārissa. Jhānaparihāniyampana "parihīnaṃ me jhānaṃ, mahājāniyo vatamhī"ti evaṃ vippaṭisārissa. Moho uppajjatīti dosasampayuttamohova. Tathā mohaṃ ārabbhāti dosasampayuttamohameva. [45] Sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya vedanāya sampayuttassa bhavaṅgassāti tadārammaṇasaṅkhātaṃ piṭṭhibhavaṅgaṃ mūlabhavaṅgassa. Vuṭṭhānassāti tadārammaṇassa vā bhavaṅgassa vā. Ubhayampi hetaṃ kusalākusalajavanato vuṭṭhitattā vuṭṭhānanti vuccati. Kiriyaṃ vuṭṭhānassāti etthāpi eseva nayo. Phalaṃ vuṭṭhānassāti phalacittaṃ bhavaṅgassa. Bhavaṅgena hi phalato vuṭṭhito nāma hoti. Parato "vuṭṭhānan"ti āgataṭṭhānesupi eseva nayo. [46] Dukkhāya vedanāya sampayuttā khandhāti domanassasampayuttā akusalā khandhā. Adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassāti tadārammaṇasaṅkhātassa āgantukabhavaṅgassa vā upekkhāsampayuttamūlabhavaṅgassa vā. Sace pana somanassasahagataṃ mūlabhavaṅgaṃ hoti, tadārammaṇassa ca uppattikāraṇaṃ na hoti, javanassa ārammaṇato @Footnote: 1 cha.Ma. sallakkhetabbā

--------------------------------------------------------------------------------------------- page557.

Aññasmiṃ ārammaṇe adukkhamasukhavedanaṃ akusalavipākaṃ uppajjateva. Tampi hi javanato vuṭṭhitattā vuṭṭhānanti vuccati. Sahajātapaccayādiniddesā uttānatthāyeva. Na hettha kiñci atthi, yaṃ na sakkā siyā heṭṭhā vuttanayena vedetuṃ, tasmā sādhukaṃ upalakkhetabbaṃ. [62] Idāni yasmiṃ yasmiṃ paccaye ye ye vārā laddhā, te sabbe saṅkhipitvā gaṇanāya dassetuṃ hetuyā tīṇītiādi vuttaṃ. Tattha sabbāni tīṇi suddhānaṃ tiṇṇaṃ padānaṃ vasena veditabbāni. Ārammaṇe nava ekamūlakekāvasānāni. Adhipatiyā pañca sahajātādhipativasena asammissakāni 1- tīṇi, ārammaṇādhipativasena ca "sukhāya sampayutto sukhāya sampayuttassa, adukkhamasukhāya sampayutto adukkhamasukhāya sampayuttassā"ti dve, tāni na gaṇetabbāni. Sukhāya pana sampayutto adukkhamasukhāya, adukkhamasukhāya sampayutto sukhāyāti imāni dve gaṇetabbānīti evaṃ pañca. Anantarasamanantaresu sattāti sukhā dvinnaṃ, tathā dukkhā, adukkhamasukhā tiṇṇampīti evaṃ satta. Upanissaye navāti sukhasampayutto sukhasampayuttassa tīhipi upanissayehi, dukkhasampayuttassa pakatūpanissayeneva, upekkhāsampayuttassa tīhipi, dukkhasampayutto dukkhasampayuttassa anantarapakatūpanissayehi, sukhasampayuttassa pakatūpanissayena, adukkhamasukhasampayuttassa dvidhāpi, adukkhamasukhasampayutto adukkhamasukhasampayuttassa tidhāpi, tathā sukhasampayuttassa, tathā sukhasampayuttassa, dukkhasampayuttassa anantarapakatūpanissayehīti evaṃ nava. Paccayabhedato panettha pakatūpanissayā nava, anantarūpanissayā satta, ārammaṇūpanissayā cattāroti vīsati upanissayā. Purejātapacchājātā panettha chijjanti. Na hi purejātā pacchājātā vā arūpadhammā arūpadhammānaṃ paccayā honti. @Footnote: 1 cha.Ma. amissāni

--------------------------------------------------------------------------------------------- page558.

Kamme aṭṭhāti sukhasampayutto sukhasampayuttassa dvidhāpi, dukkhasampayuttassa nānākkhaṇikatova, tathā itarassa. Dukkhasampayutto dukkhasampayuttassa duvidhāpi, sukhasampayuttassa natthi, itarassa nānākkhaṇikatova, adukkhamasukhasampayutto adukkhamasukhasampayuttassa dvidhāpi, itaresaṃ nānākkhaṇikatoti evaṃ aṭṭha. Paccayabhedato panettha nānākkhaṇikā aṭṭha, sahajātā tīṇīti ekādasa kammapaccayā. Yathā ca purejātapacchājātā, evaṃ vippayuttopettha chijjati. Arūpadhammā hi arūpadhammānaṃ vippayuttapaccayā na honti. Natthivigatesu satta anantarasamanantarasadisāva. 1- Evamettha tīṇi pañca satta aṭṭha navāti pañca gaṇanaparicchedā. Tesaṃ vasena paccayasaṃsandane ūnataragaṇanena saddhiṃ saṃsandanesu atirekañca alabbhamānañca apanetvā gaṇanā veditabbā. [63-64] Hetuyā saddhiṃ ārammaṇaṃ na labbhati, tathā anantarādayo. Adhipatiyā dveti dukkhapadaṃ ṭhapetvā sesāni dve. Dukkhasampayutto hi hetu adhipati nāma natthi, tasmā so na labbhatīti apanīto. Sesadvayesupi eseva nayo. Iti hetumūlake dve tīṇīti dveyeva gaṇanaparicchedā, tesaṃ vasena cha ghaṭanāni vuttāni. Tesu paṭhamaṃ avipākabhūtānaṃ ñāṇavippayuttanirādhipatidhammānaṃ vasena vuttaṃ, dutiyaṃ tesaññeva vipākabhūtānaṃ, tatiyacatutthāni tesaññeva ñāṇasampayuttānaṃ, pañcamaṃ avipākabhūtasādhipatiamohavasena, chaṭṭhaṃ vipākabhūtasādhipati- amohavasena. Paṭhamaṃ vā sabbahetuvasena, dutiyaṃ sabbavipākahetuvasena, tatiyaṃ sabbāmoha- hetuvasena, catutthaṃ sabbavipākāmohahetuvasena. Pañcamaṃ sabbasādhipatiamohavasena, chaṭṭhaṃ sabbasādhipativipākāmohavasena. [66] Ārammaṇamūlake adhipatiyā cattārīti ārammaṇādhipativasena sukhaṃ sukhassa, adukkhamasukhassa, adukkhamasukhaṃ adukkhamasukhassa, sukhassāti evaṃ cattāri. Upanissayepi @Footnote: 1 cha.Ma. anantarasadisāva

--------------------------------------------------------------------------------------------- page559.

Ārammaṇūpanissayavasena cattārova vuttā. Ghaṭanaṃ 1- panettha ekameva. Adhipatimūlakādīsupi heṭṭhā vuttanayeneva yaṃ labbhati yañca na labbhati, taṃ sabbaṃ sādhukaṃ sallakkhetvā saṃsandanaghaṭanagaṇanā veditabbā. [83-87] Paccanīyanayamhi kusalattike vuttanayeneva anulomato paccaye uddharitvā tattha laddhānaṃ vārānaṃ vasena paccanīyato gaṇanavasena nahetuyā navāti sabbapaccayesu nava vārā dassitā. Te ekamūlakekāvasānānaṃ navannaṃ vissajjanānaṃ vasena "sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa nahetupaccayena paccayo, sukhāya vedanāya sampayuttena cittena dānaṃ datvā"tiādinā nayena pāliṃ uddharitvā dassetabbā. Paccayasaṃsandane panettha nahetupaccayā .pe. Naupanissaye aṭṭhāti nānākkhaṇikakammapaccayavasena veditabbā. Dubbalakammañhi upanissayapaccayo na hoti. 2- Kevalaṃ pana nānākkhaṇikakammapaccayeneva paccayo hoti. Sesamettha anulomapaccanīyapaccanīyānulomesu ca tesaṃ tesaṃ paccayānaṃ yoge laddhavāravasena sakkā heṭṭhā vuttanayeneva gaṇetuṃ, tasmā na vitthāritanti. Vedanāttikavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 554-559. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12533&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12533&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]