ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        4. Upādinnattikavaṇṇanā
    [51] Upādinnupādāniyattikassa pañhāvāre vatthu upādāniyānaṃ khandhānaṃ
purejātapaccayena paccayoti pavattiṃ sandhāya vuttaṃ. Paṭisandhiyampana taṃ purejātaṃ
na hoti.
    [72] Upādinnupādāniyo kabaḷiṅkārāhāro upādinnupādāniyassa
kāyassa āhārapaccayena paccayoti ettha upādinnupādāniyo kabaḷiṅkārāhāro
@Footnote: 1 cha.Ma. purejātapacchājātavippayuttavasenāti
@2-2 cha.Ma. hetumūlakādīsu labbhamānavāragaṇanā alabbhamānānaṃ alabbhamānatāti
@3 cha.Ma. vuttanayeneva
Nāma kammasamuṭṭhānānaṃ rūpānaṃ abbhantare gatā ojā. Upādinnupādāniyassa
kāyassāti tasseva kammasamuṭṭhānarūpakāyassa āhārapaccayena paccayo. Rūpajīvitindriyaṃ
viya kaṭattārūpānaṃ anupālanaupatthambhanavasena paccayo, na janakavasena. Yampana
maṇḍūkādayo gilitvā ṭhitānaṃ ahiādīnaṃ kāyassa jīvamānamaṇḍūkādisarīre ojā
āhārapaccayena paccayoti vadanti, taṃ na gahetabbaṃ. Na hi jīvamānakasarīre ojā
aññassa sarīrassa āhārapaccayataṃ sādheti. Anupādinnupādāniyassa kāyassāti ettha
pana janakavasenāpi labbhati. Upādinnupādāniyassa ca anupādinnupādāniyassa
cāti ettha ekassa upatthambhakavasena, ekassa janakavasena, ubhinnampi vā
upatthambhakavaseneva vutto. Dve pana āhārā ekato paccayā hontā
upatthambhakāva honti, na janakā. Sesamettha pālimeva sādhukaṃ oloketvā
veditabbaṃ.
                      Upādinnattikavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 561-562. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12689              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12689              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]