ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        3. Dukatikapaṭṭhānavaṇṇanā
     dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati
hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. "kusalaṃ
alobhaṃ paṭicca adoso amoho"tiādinā pana nayena vitthāro vattabbo siyā,
@Footnote: 1 cha.Ma......ahetukesu
So heṭṭhā dassitanayeneva sakkā avuttopi jānitunti ekapadepi ekapaccayo vā
na vutto. Yā panesā saṅkhepato desanā katā, sā evaṃ katāti veditabbā.
Hetudukena hi saddhiṃ kusalapadaṃ yojetvā paṭiccavāre anulomassa ceva paccanīyassa
ca vasena sabbe labbhamānakapaccayā dassitā, anulomapaccanīyapaccanīyānulomanayā ceva
sahajātavārādayo ca na dassitā, kevalaṃ "paṭiccavārasadisaṃyeva vitthāretabban"ti
vuttaṃ. Pañhāvāre pañhampi avissajjetvā kevalaṃ paccayuddhāramattaṃ 1- katvā
anulomapaccanīyavaseneva labbhamānapaccayā dassitā. Yathā ca kusalapadaṃ, evaṃ
akusalābyākatapadānipi hetudukena saddhiṃ yojetvā hetukusaladukatikaṃ niddisitabbanti
vuttaṃ.
     Tato paraṃ hetuṃ sukhāya vedanāya sampayuttaṃ dhammantiādinā nayena
hetuvedanādukatikādīni ekavīsati dukatikāni dassitāni. Yasmā pana hetu nāma
sanidassanasappaṭigho anidassanasappaṭigho vā natthi, tasmā hetupadena saddhiṃ
sanidassanasappaṭighaanidassanasappaṭighapadāni na yojitāni. Evaṃ hetudukena saddhiṃ
labbhamānavasena dvāvīsati tike yojetvā puna te sahetukadukādīhi saraṇadukapariyosānehi
sabbadukehi saddhiṃ yojitā. Tattha yaṃ yaṃ padaṃ yena yena padena saddhiṃ yojanaṃ
na gacchati, taṃ taṃ pāliyaṃyeva na labbhatīti vuttaṃ. Evamettha ekena dukena saddhiṃ
bāvīsati tike yojetvā puna aparena bāvīsati, aparena bāvīsatīti paṭipāṭiyā
dukasate labbhamānadukapadehi saddhiṃ bāvīsati tikā yojitāti bāvīsati tike gahetvā
dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma desitaṃ. Tattha yesu yesu ṭhānesu nayaṃ
dassetvā pāliyā saṅkhepo kato, tesu tesu ṭhānesu dassitanayānurūpena tassā
vitthāro veditabboti.
                     Dukatikapaṭṭhānavaṇṇanā niṭṭhitā.
                         -----------
@Footnote: 1 cha.Ma. pañhuddhāramattaṃ



             The Pali Atthakatha in Roman Book 55 page 566-567. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12804              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12804              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]