ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page568.

4. Tikadukapaṭṭhānavaṇṇanā tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā hetudukena saddhiṃ kusalapadaṃ yojetvā sabbapaccayavasena sabbavāresu saṅkhepato desanā katā, evamidha kusalattikena saddhiṃ hetupadaṃ yojetvā sabbapaccayavasena sabbavāresu saṅkhepato desanā katā. Yathā ca hetupadaṃ, evaṃ nahetupadampi kusalattikena saddhiṃ yojetvā kusalattikahetudukaṃ niṭṭhāpitaṃ. Tato paraṃ sukhāya vedanāya sampayuttaṃ hetuṃ dhammantiādinā nayena vedanāttikahetudukādīni ekavīsati tikadukāni dassitāni. Evaṃ bāvīsatiyā tikehi saddhiṃ hetudukaṃ yojetvā puna tehiyeva saddhiṃ sahetukadukādayo saraṇadukapariyosānā labbhamānavasena sabbadukā yojitā. Idhāpi yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ tadeva 1- pāliyaṃyeva paṭikkhittaṃ. Evaṃ dukasataṃ gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma desitaṃ. Tatrāpi yena yena nayena pāli saṅkhittā, so so nayo vitthārato veditabboti. Tikadukapaṭṭhānavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 568. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12833&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12833&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]