ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        5. Tikatikapaṭṭhānavaṇṇanā
     tikatikapaṭṭhānepi kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo
sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayāti pañhuddhāravaseneva
saṅkhepato desanā katā. Ettha ca kusalattikaṃ vedanāttikādīhi, vedanāttikādayo
ca kusalattikenāti evaṃ tikesuyeva tikā pakkhittā. Yena yena ca padena saddhiṃ
yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ taṃ hāpetvā labbhamānavaseneva sabbapaccayesu
vārā ca gaṇananayā ca dassitā, tasmā te sādhukaṃ pāliṃ upaparikkhitvā veditabbā.
@Footnote: 1 cha.Ma. taṃ taṃ
Yathā ca kusalattikaṃ vedanāttikādīhi vedanāttikādayo ca tena saddhiṃ yojetvā
veditabbā, tathā ekekaṃ tikaṃ sesehi sesā ca tehi saddhiṃ yojetvā veditabbāti.
                      Tikatikapaṭṭhānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 568-569. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12848              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12848              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]