ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      7-12. Paccanīyapaṭṭhānavaṇṇanā
    [1] Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammapaccanīyatāya laddhanāmaṃ
paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ
vāreti. Nakusalo dhammo uppajjatīti kusalassa uppattiṃ vāreti, tasmā
"akusalābyākataṃ ekaṃ khandhaṃ paṭicca akusalābyākatā tayo khandhā cittasamuṭṭhānañca
rūpan"ti evamādinā nayenettha pañhāvissajjanaṃ veditabbaṃ. 2- Tasmiṃ tasmiṃ
paccaye laddhagaṇanā pana pāliyaṃ vuttāyeva. Yepi vārā sadisavissajjanā, tepi
tattheva dassitā. Tasmā sabbamettha heṭṭhā vuttanayānusāreneva pāliṃ
upaparikkhitvā veditabbaṃ. Yathā cettha, evaṃ dukapaṭṭhāne dukatikapaṭṭhāne
tikadukapaṭṭhāne tikatikapaṭṭhāne dukadukapaṭṭhāne ca.
     Ettāvatā:-
                    tikañca paṭṭhānavaraṃ dukuttamaṃ
                    dukaṃ tikañceva tikaṃ dukañca
                    tikaṃ tikañceva dukaṃ dukañca
                    cha paccanīyamhi nayā sugambhīrāti
@Footnote: 1 cha.Ma. veditabbaṃ    2 cha.Ma. pañhaṃ vissajjitabbaṃ
Aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammapaccanīyapaṭṭhāne cha nayā niddiṭṭhā honti.
Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro
nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyapaṭṭhānaññeva
veditabbanti.
                     Paccanīyapaṭṭhānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 570-571. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12882              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12882              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]