ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         3. Tikaniddesavaṇṇanā
     [91] Tikaniddese dussīloti nissīlo. Pāpadhammoti lāmakadhammo.
Sīlavipattiyā vā dussīlo, diṭṭhivipattiyā pāpadhammo. Kāyavacīsaṃvarabhedena vā
dussīlo, sesasaṃvarabhedena pāpadhammo. Asuddhappayogatāya dussīlo, asuddhāsayatāya
pāpadhammo. Kusalasīlavirahena dussīlo, akusalasīlasamannāgamena pāpadhammo. Asucīti
asucīhi kāyakammādīhi samannāgato. Saṅkassarasamācāroti saṅkāya parehi
saritabbasamācāro. Kiñcideva asāruppaṃ disvā "idaṃ iminā kataṃ bhavissatī"ti
evaṃ parehi āsaṅkanīyasamācāro, attanoyeva vā saṅkāya saritabbasamācāro,
sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu sannipatitvā kiñcideva
mantayante bhikkhū disvā "ime ekato hutvā mantenti, kacci nu kho mayā
kataṃ kammaṃ jānitvā mantentī"ti evaṃ sāsaṅkasamācāro hoti.
     Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato.
Assamaṇo samaṇapaṭiññoti assamaṇo hutvāva samaṇapaṭirūpakatāya "samaṇo ahan"ti
evaṃpaṭiñño. Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe
supārute subhakapattadhare 1- gāmanigamajanapadarājadhānīsu piṇḍāya caritvā jīvitaṃ
kappente disvā sayampi tādisena ākārena tathā paṭipajjanato "ahaṃ
brahmacārī"ti paṭiññaṃ dento viya hoti. "ahaṃ bhikkhū"ti vatvā uposathaggādīni
pavisanto pana brahmacāripaṭiñño hotiyeva. Tathā saṃghikaṃ lābhaṃ gaṇhanto.
Antopūtīti pūtinā kammena anto anupaviṭṭho, nigguṇatāya vā guṇasāravirahitattā
antopūti. Avassutoti rāgādīhi tinto. Kasambujātoti sañjātarāgādikacavaro.
Athavā kasambu vuccati tintakuṇapagataṃ sakaṭaudakaṃ imasmiñca sāsane dussīlo nāma
jigucchanīyattā tintakuṇapakasaṭaudakasadiso. Tasmā kasambu viya jātoti kasambujāto.
@Footnote: 1 cha.Ma. sumbhakapattadhare
     Tassa na evaṃ hotīti kasmā na hoti? yattha patiṭṭhitena sakkā
bhaveyya arahattaṃ laddhuṃ, tassā patiṭṭhāya bhinnattā. Yathā hi caṇḍālakumārassa
"asuko nāma khattiyakumāro rajje abhisitto"ti sutvāpi yasmiṃ kule pacchājātā
abhisekaṃ pāpuṇanti, tasmiṃ kule apacchājātattā na evaṃ hoti "kudāssu
nāmāhampi so khattiyakumāro viya abhisekaṃ pāpuṇeyyan"ti, evameva dussīlassa
"asuko nāma bhikkhu arahattaṃ patto"ti sutvāpi yasmiṃ sīle patiṭṭhitena
arahattaṃ pattabbaṃ, tassa abhāvato "kudāssu nāmāhampi so sīlavā viya arahattaṃ
pāpuṇeyyan"ti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arahattāsāya
abhāvā nirāsoti vuccati.
     [92] Tassa evaṃ hotīti kasmā hoti? yasmiṃ sīle 1- patiṭṭhitena
Sakkā bhaveyya arahattaṃ pāpuṇituṃ, tassā patiṭṭhāya thirattā. Yathā hi sujātassa
kumārassa 2- "asuko nāma khattiyakumāro rajje abhisitto"ti sutvāva yasmiṃ kule
pacchājātā abhisekaṃ pāpuṇanti, tasmiṃ pacchājātattā 3- evaṃ hoti "kudāssu
nāmāhampi so kumāro viya abhisekaṃ pāpuṇeyyan"ti, evameva sīlavato "asuko
nāma bhikkhu arahattaṃ patto"ti sutvāva yasmiṃ sīle patiṭṭhitena arahattaṃ
pattabbaṃ, tassā patiṭṭhāya thirattā "kudāssu nāmāhampi so bhikkhu viya
arahattaṃ pāpuṇeyyan"ti evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo
āsaṃso nāma vuccati. So hi arahattaṃ āsaṃsati patthetīti āsaṃso.
     [93] Yā hissa pubbe avimuttassāti yā tassa khīṇāsavassa pubbe
arahattavimuttiyā avimuttassa vimuttāsā 4- ahosi, sā paṭipassaddhā, tasmā na
evaṃ hoti. Yathā hi abhisittassa khattiyassa "asuko nāma khattiyakumāro rajje
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. khattiyakumārassa
@3 cha.Ma. paccājātassa        4 Sī.,Ma. vimuttiyāsā
Abhisitto"ti sutvā ekassa rañño dvinnaṃ rajjābhisekānaṃ dvinnaṃ setacchattānaṃ
abhāvā na evaṃ hoti "kudāssu nāmāhampi so kumāro viya abhisekaṃ
pāpuṇeyyan"ti, evameva khīṇāsavassa "asuko nāma bhikkhu arahattaṃ patto"ti
sutvā dvinnaṃ arahattānaṃ abhāvā "kudāssu nāmāhampi so bhikkhu viya
arahattaṃ pāpuṇeyyan"ti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo
arahattāsāya vigatattā vigatāsoti vuccati.
     [94] Gilānūpamaniddese yāya upamāya te gilānūpamāti vuccanti,
taṃ tāva upamaṃ dassetuṃ tayo gilānātiādi vuttaṃ. Tattha sappāyānīti hitāni
vuḍḍhikarāni. Paṭirūpanti anucchavikaṃ. Neva vuṭṭhāti tamhā ābādhāti iminā
atekicchena vātāpamārādinā rogena samannāgato niṭṭhappatto gilāno kathito.
Vuṭṭhāti tamhā ābādhāti iminā khipitakacchutilakapupphakajarādibhedo 1- appamattako
ābādho kathito.
     Labhanto sappāyāni bhojanāni no alabhantoti iminā pana yesaṃ
paṭijagganena phāsukaṃ hoti, sabbepi te ābādhā kathitā. Ettha ca paṭirūpo
upaṭṭhāko nāma gilānupaṭṭhākaaṅgehi samannāgato paṇḍito dakkho analaso
veditabbo.
     Gilānupaṭṭhāko anuññātoti bhikkhusaṃghena dātabboti anuññāto.
Tasmiñhi gilāne attano dhammatāya yāpetuṃ asakkonte bhikkhusaṃghena tassa
bhikkhuno eko bhikkhu ca sāmaṇero ca "imaṃ paṭijaggathā"ti apaloketvā
dātabbā. Yāva pana te taṃ paṭijagganti, tāva gilānassa ca tesañca dvinnaṃ
yenattho, sabbaṃ bhikkhusaṃghasseva bhāro. Aññepi gilānā upaṭṭhātabbāti itarepi
dve gilānā upaṭṭhātabbā. Kiṃkāraṇā? yopi hi niṭṭhappattagilāno, so
@Footnote: 1 cha.....tiṇapupphakajarādippabhedo, Sī.,Ma.....tilapupphakajarādipabhedo
Anupaṭṭhiyamāno "sace maṃ paṭijaggeyyuṃ, phāsukaṃ me bhaveyya, na kho pana maṃ
paṭijaggantī"ti manopadosaṃ katvā apāye nibbatteyya, paṭijaggiyamānassa panassa 1-
evaṃ hoti "bhikkhusaṃghena yaṃ kattabbaṃ, taṃ sabbaṃ kataṃ, mayhaṃ pana kammavipāko
īdiso"ti. So bhikkhusaṃghe mettacittaṃ 2- paccupaṭṭhapetvā sagge nibbattati. Yo
pana appamattakena byādhinā samannāgato labhantopi alabhantopi vuṭṭhātiyeva,
tassa vināpi bhesajjena vūpasamanakabyādhi bhesajje kate khippataraṃ vūpasamati,
tato so buddhavacanaṃ vā uggaṇhituṃ samaṇadhammaṃ vā kātuṃ sakkhissati, iminā
kāraṇena "aññepi gilānā upaṭṭhātabbā"ti vuttaṃ.
     Neva okkamatīti neva pavisati. Niyāmaṃ kusalesu dhammesu sammattanti
kusalesu dhammesu magganiyāmasaṅkhātaṃ sammattaṃ. Iminā padaparamo puggalo kathito.
Dutiyavārena ugghaṭitaññū gahito sāsane nāḷakattherasadiso buddhantare ekavāraṃ
paccekabuddhānaṃ santike ovādaṃ labhitvā paṭividdhapaccekabodhiñāṇo ca. Tatiyavārena
vipacitaññū 3- puggalo kathito. Neyyo pana tannissitova hoti.
     Dhammadesanā anuññātāti māsassa aṭṭha vāre dhammadesanā 4- anuññātā.
Aññesampi dhammo desetabboti itaresampi dhammo kathetabbo. Kiṃkāraṇā?
Padaparamassa hi imasmiṃ attabhāve dhammaṃ paṭivijjhituṃ asakkontassāpi anāgate
paccayo bhavissati. Yo pana tathāgatassa rūpadassanaṃ labhantopi alabhantopi,
dhammavinayañca savanāya labhantopi alabhantopi dhammaṃ abhisameti, so alabhanto na
tāva abhisameti, labhanto pana khippameva abhisamessatīti iminā kāraṇena tesaṃ
dhammo desetabbo. Tatiyassa pana punappunaṃ desetabbova. Kāyasakkhidiṭṭhippatta-
saddhāvimuttā heṭṭhā kathitāyeva.
@Footnote: 1 cha.Ma. pana           2 cha.Ma. mettaṃ
@3 cha.Ma. vipañcitaññū      4 cha.Ma. dhammakathā
     [98] Gūthabhāṇīādīsu sabhaggatoti sabhāyaṃ ṭhito. Parisaggatoti gāmaparisāya
ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe
ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti
pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti
ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu
vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto.
Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ, antamaso  tittiravaṭṭakasappipiṇḍanavanīta-
piṇḍādiappamattassāpi lañcassa hetūti attho. Sampajānamusā bhāsitā
hotīti jānantoyeva musāvādaṃ kattā hoti. Ayaṃ vuccatīti ayaṃ evarūpo
puggalo gūthasadisavacanattā gūthabhāṇīti vuccati. Yathā hi gūthannāma mahājanassa
aniṭṭhaṃ hoti akantaṃ, evameva imassa puggalassa vacanaṃ devamanussānaṃ aniṭṭhaṃ
hoti akantaṃ.
     [99] Ayaṃ vuccatīti ayaṃ evarūpo puggalo pupphasadisavacanattā pupphabhāṇīti
vuccati. Yathā hi phullāni vassikāni vā adhimuttakāni 1- vā mahājanassa iṭṭhāni
kantāni honti, evameva imassa puggalassa vacanaṃ devamanussānaṃ iṭṭhaṃ hoti
kantaṃ.
     [100] Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti
attho, nelaṅgo setapacchādoti 2- ettha vuttanelaṃ viya. Kaṇṇasukhāti
byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcīhi vijjhanaṃ viya kaṇṇasūlaṃ na janetīti
attho. 3- Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā.
Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya
pure bhavāti porī, pure saṃvaḍḍhanārī viya sukumārātipi porī, purassa
esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti,
@Footnote: 1 cha.Ma. atimuttakāni  2 khu.u. 25/65/206  3 cha.Ma. kaṇṇasūlaṃ na janeti
Pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpāpi 1-
kathā bahujanassa kantā hotīti bahujanakantā. Bahujanassa kantabhāveneva bahuno
janassa manāpā cittavuḍḍhikarāti bahujanamanāpā. Ayaṃ vuccatīti ayaṃ evarūpo
puggalo madhubhāṇīti vuccati. "mudubhāṇī"tipi pāṭho, ubhayatthāpi madhuravacanoti
attho. Yathā hi catumadhurannāma madhuraṃ paṇītaṃ, evameva imassa puggalassa vacanaṃ
devamanussānaṃ madhuraṃ hoti.
     [101] Arukūpamacittādīsu abhisajjatīti laggati. Kuppatīti kodhavasena 2-
kuppati. Byāpajjatīti pakatibhāvaṃ jahati, pūtiko hoti. Patitthīyatīti thīnabhāvaṃ
thaddhabhāvañca āpajjati. Kopanti dubbalakopaṃ. Dosanti dūsanavasena tato
balavataraṃ. Appaccayanti atuṭṭhākāraṃ domanassaṃ. Duṭṭhārukoti purāṇavaṇo.
Kaṭṭhenāti daṇḍakakoṭiyā. Kaṭhalāyāti kapālena. Āsavaṃ detīti aparāparaṃ
savati. Purāṇavaṇo hi attano dhammatāyaeva pubbaṃ lohitaṃ yūsanti imāni tīṇi savati.
Ghaṭṭito pana tāni adhikataraṃ savati. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:-
duṭṭhāruko viya hi kodhano puggalo, tassa attano dhammatāya savanaṃ viya
kodhanassāpi attano dhammatāya uddhumātakassa viya caṇḍikatassa caraṇaṃ, kaṭṭhena vā
kaṭhalāya vā ghaṭṭanaṃ viya appamattakampi vacanaṃ, bhiyyoso mattāya savanaṃ viya "mādisaṃ
nāma esa evaṃ vadasī"ti bhiyyoso mattāya uddhumāyanabhāvo daṭṭhabbo. Ayaṃ vuccatīti
ayaṃ evarūpo puggalo arukūpamacittoti vuccati, purāṇavaṇasadisacittoti attho.
     [102] Rattandhakāratimisāyāti rattiṃ cakkhuviññāṇuppattinivāraṇena andhabhāva-
karaṇe bahalatame. Vijjantarikāyāti vijjappavattikkhaṇe. 3- Idhāpi idaṃ
opammasaṃsandanaṃ:- cakkhumā puriso viya hi yogāvacaro daṭṭhabbo, andhakāraṃ
viya sotāpattimaggavajjhā  kilesā, vijjusañcaraṇaṃ viya sotāpattimaggañāṇassa
@Footnote: 1 cha.Ma. evarūpī     2 cha.Ma. kopavasena      3 cha.Ma. vijjuppattikkhaṇe
Uppattikālo, vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya
sotāpattimaggakkhaṇe nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya sakadāgāmi-
maggavajjhā kilesā, puna vijjusañcaraṇaṃ viya sakadāgāmimaggañāṇassa uppādo,
vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya sakadāgāmimaggakkhaṇe
nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya anāgāmimaggavajjhā kilesā, puna
vijjusañcaraṇaṃ viya anāgāmimaggañāṇassa uppādo, vijjantarikāya cakkhumato purisassa
sāmantā rūpadassanaṃ viya anāgāmimaggakkhaṇe nibbānadassanaṃ veditabbaṃ. Ayaṃ vuccatīti
ayaṃ evarūpo puggalo vijjūpamacittoti vuccati, ittarakālobhāsena 1-
vijjusadisacittoti attho.
     [103] Vajirūpamacittatāyapi idaṃ opammasaṃsandanaṃ:- vajiraṃ viya hi arahatta-
maggañāṇaṃ daṭṭhabbaṃ, maṇigaṇṭhipāsāṇagaṇṭhī viya arahattamaggavajjhā kilesā,
vajirassa maṇigaṇṭhiṃ vā pāsāṇagaṇṭhiṃ vā vinivijjhitvā agamanabhāvassa natthibhāvo
viya arahattamaggañāṇena acchejjānaṃ kilesānaṃ natthibhāvo, vajirena nibbiddhavedhassa
puna aparipūraṇaṃ 2- viya arahattamaggena chinnānaṃ kilesānaṃ pana anuppādo
daṭṭhabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo vajirūpamacittoti vuccati, kilesānaṃ
samugghātakaraṇasamatthatāya 3- vajirena sadisacittoti attho.
     [104] Andhādīsu tathārūpaṃ cakkhuṃ na hotīti tathājātikaṃ tathāsabhāvaṃ
paññācakkhu na hoti. Phātiṃ kareyyāti phītaṃ vaḍḍhitaṃ kareyya. Sāvajjānavajjeti
sadosaniddose. Hīnappaṇīteti anadhimuttame 4- kaṇhasukkasappaṭibhāgeti
kaṇhasukkāyeva aññamaññaṃ paṭibāhanato paṭipakkhavasena sappaṭibhāgāti vuccanti.
Ayampanettha saṅkhepo:- kusale dhamme "kusalā dhammā"ti yena paññācakkhunā
jāneyya, akusale dhamme "akusalā dhammā"ti, sāvajjādīsu eseva nayo.
@Footnote: 1 ittara-iti padaṃ nihīna-iti padassa vevavacanaṃ   2 cha. apaṭipūraṇaṃ
@3 cha.Ma. mūlaghātakaraṇa.....              4 cha.Ma. adhamuttame
Kaṇhasukkasappaṭibhāgesu pana kaṇhadhamme "sukkasappaṭibhāgā"ti, sukkadhamme "kaṇha-
sappaṭibhāgā"ti yena paññācakkhunā jāneyya, tathārūpampissa cakkhu na hotīti. Iminā
nayena sesavāresupi 1- attho veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo
diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno ca samparāyikatthasodhanapaññācakkhuno ca abhāvā
andhoti vuccati. Dutiyo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno bhāvā, samparāyikattha-
sodhanapaññācakkhuno pana abhāvā ekacakkhūti vuccati. Tatiyo dvinnampi bhāvā
dvicakkhūti vuccati.
     [107] Avakujjapaññādīsu dhammaṃ desentīti "upāsako dhammassavanatthāya
āgato"ti attano kammaṃ pahāya dhammaṃ desenti. Ādikalyāṇanti ādimhi
kalyāṇaṃ bhaddakaṃ anavajjaṃ niddosaṃ katvā desenti. Sesapadesupi eseva nayo.
Ettha pana ādīti pubbapaṭṭhapanā. Majjhanti kathāvemajjhaṃ. Pariyosānanti
sanniṭṭhānaṃ. Itissa dhammaṃ kathentā pubbapaṭṭhapanepi kalyāṇaṃ bhaddakaṃ anavajjameva
katvā kathenti, vemajjhepi pariyosānepi. Ettha ca atthi desanāya ādimajjha-
pariyosānāni, atthi sāsanassa. Tattha desanāya tāva catuppadikāya gāthāya
paṭhamapadaṃ ādi, dve padāni majjhaṃ, avasānapadaṃ pariyosānaṃ. Ekānusandhikassa
suttassa nidānaṃ ādi, anusandhi majjhaṃ, idamavocāti appanā pariyosānaṃ
anekānusandhikassa paṭhamo anusandhi ādi, tato paraṃ eko vā anekā vā
majjhaṃ, pacchimo pariyosānaṃ. Ayaṃ tāva desanāya nayo.
     Sāsanassa pana sīlaṃ ādi, samādhi majjhaṃ, vipassanā pariyosānaṃ. Samādhi
vā ādi, vipassanā majjhaṃ, maggo pariyosānaṃ. Vipassanā vā ādi, maggo
majjhaṃ, phalaṃ pariyosānaṃ. Maggo vā ādi, phalaṃ majjhaṃ, nibbānaṃ pariyosānaṃ.
Dve dve vā kariyamāne sīlasamādhayo ādi, vipassanāmaggā 2- majjhaṃ, phalanibbānāni
@Footnote: 1 cha.Ma. sesaṭṭhānesupi   2 Sī. vipassanāmaggo
Pariyosānaṃ. Sātthanti sātthakaṃ katvā desenti. Sabyañjananti akkharapāripūriṃ katvā
desenti. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ anūnaṃ katvā desenti. Parisuddhanti
parisuddhaṃ nijjaṭaṃ niggaṇṭhiṃ katvā desenti. Brahmacariyaṃ pakāsentīti evaṃ
desentā ca seṭṭhacariyabhūtaṃ sikkhattayasaṅgahitaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ pakāsenti.
Neva ādiṃ manasi karotīti neva pubbapaṭṭhapanaṃ manasi karoti. Kumbhoti ghaṭo.
Nikkujjoti adhomukho ṭhapito. Evamevāti ettha kumbho nikkujjo viya avakujjapañño
puggalo daṭṭhabbo, udakāsiñcanakālo viya dhammadesanāya laddhakālo, udakassa
vivaṭṭanakālo viya tasmiṃ āsane nisinnassa uggahetuṃ asamatthakālo, udakassa
asaṇṭhānakālo viya uṭṭhahitvā asallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ
evarūpo puggalo avakujjapaññoti vuccati, adhomukhapaññoti attho.
     [108] Ākiṇṇānīti pakkhittāni. Satisammosā pakireyyāti muṭṭhassatitāya
vikireyya. Evamevāti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo,
nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ, ucchaṅge nānākhajjakāni khādantassa
nisinnakālo viya tasmiṃ āsane nisinnassa uggahaṇakālo, vuṭṭhahantassa
satisammosā vikiraṇakālo viya tasmā āsanā vuṭṭhāya gacchantassa asallakkhaṇakālo
veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ucchaṅgapaññoti vuccati,
ucchaṅgasadisapaññoti attho.
     [109] Ukkujjoti uparimukho ṭhapito. Saṇṭhātīti patiṭṭhahati. Evameva khoti
ettha uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo, udakassa
āsittakālo viya desanāya laddhakālo, udakassa saṇṭhānakālo viya tattha
nisinnassa uggahaṇakālo, no vivaṭṭanakālo viya uṭṭhāya gacchantassa
sallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo puthupaññoti
vuccati, vitthārikapaññoti attho.
     [110] Avītarāgādīsu yathā sotāpannasakadāgāmino, evaṃ puthujjanopi
pañcasu kāmaguṇesu tīsu ca bhavesu avītarāgo. Adabbatāya pana na gahito. Yathā
hi cheko vaḍḍhakī dabbasambhāratthaṃ vanaṃ paviṭṭho na ādito paṭṭhāya sampatta-
sampattarukkhe chindati. Ye panassa dabbasambhārūpagā honti, teyeva chindati,
evamidhāpi bhagavatā dabbajātikā ariyasāvakāva 1- gahitā. Puthujjano pana adabbatāya
na gahitoti veditabbo. Kāmesu vītarāgoti pañcasu kāmaguṇesu vītarāgo.
Bhavesu avītarāgoti rūpārūpabhavesu avītarāgo.
     [113] Pāsāṇalekhūpamādīsu anusetīti appahīnatāya anuseti. Na khippaṃ
lujjatīti na antarā nassati, kappuṭṭhāneneva nassati. Evamevāti evaṃ tassāpi
puggalassa kodho na antarā punadivase vā aparadivase vā nibbāyati, 2-
addhaniyo pana hoti, maraṇeneva nibbāyatīti attho. Ayaṃ vuccatīti ayaṃ evarūpo
puggalo pāsāṇalekhā viya kujjhanabhāvena ciraṭṭhitikato pāsāṇalekhūpamoti vuccati.
     [114] So ca khvassa kodhoti so appamattakepi kāraṇe sahasā
kuddhassa kodho. Na ciranti aciraṃ appahīnatāya anuseti. 3- Yathā pana paṭhaviyaṃ
ākaḍḍhitvā katalekhā vātādīhi khippaṃ nassati, evamevassa 4- sahasā uppannopi
kodho khippameva nibbāyatīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo paṭhaviyaṃ
lekhā viya kujjhanabhāvena aciraṭṭhitikato paṭhavīlekhūpamoti vuccati.
     [115] Āgāḷhenāti atigāḷhena mammacchedakena thaddhavacanena. Pharusenāti
na sotasukhena. Amanāpenāti na cittasukhena. Saṃsandatīti ekībhavati. Sandhiyatīti
ghaṭiyati. 5- Sammodatīti nirantaro hoti. Athavā saṃsandatīti cittakiriyādīsu cittena
samodhānaṃ gacchati, khīrodakaṃ viya ekībhāvaṃ upetīti attho. Sandhiyatīti ṭhānagamanādīsu
@Footnote: 1 cha.Ma. ariyāva     2 cha.Ma. nibbāti   3 Ma. nānuseti
@4 cha.Ma. evamassa    5 cha.Ma. ghaṭayati
Kāyakiriyādīsu kāyena samodhānaṃ gacchati, tilataṇḍulā viya missībhāvaṃ upetīti
attho. Sammodatīti uddesaparipucchādīsu vacīkiriyāsu vācāya samodhānaṃ gacchati,
vippavāsagato piyasahāyako viya piyatarabhāvaṃ upetīti attho. Apica kiccakaraṇīyesu
tehi saddhiṃ āditova ekakiriyabhāvaṃ upagacchanto saṃsandati, yāva majjhā pavattanto
sandhiyati, yāva pariyosānā anivattanto sammodatīti veditabbo. Ayaṃ vuccatīti
ayaṃ evarūpo puggalo udakalekhā viya khippaṃ saṃsandanato udakalekhūpamoti vuccati.
     [116] Potthakūpamesu yāya upamāya te potthakūpamāti vuccanti, taṃ tāva
upamaṃ dassetuṃ tayo potthakātiādi vuttaṃ. Tattha navoti navavāyimo. Potthakoti
sāṇavākasāṭako. Dubbaṇṇoti vivaṇṇo. Dukkhasamphassoti kharasamphasso. Appagghoti
atibahuṃ agghanto kahāpaṇagghanako hoti. Majjhimoti paribhogamajjhimo. So hi
navabhāvaṃ atikkamitvā jiṇṇabhāvaṃ appatto majjhe paribhogakālepi dubbaṇṇo ca
dukkhasamphasso ca appagghoyeva ca hoti, atibahuṃ agghanto aḍḍhaṃ agghati,
jiṇṇakāle pana aḍḍhamāsakaṃ vā kākaṇikaṃ vā agghati. Ukkhaliparimajjananti
kāḷukkhaliparipuñchanaṃ.
     Navoti upasampadāya pañcavassakālato heṭṭhā jātiyā saṭṭhivassopi
navoyeva. Dubbaṇṇatāyāti sarīravaṇṇenapi guṇavaṇṇenapi dubbaṇṇatāya. Dussīlassa
hi parisamajjhe nisinnassa nittejatāya sarīravaṇṇopi na sampajjati, guṇavaṇṇe
vattabbameva natthi. Ye kho panassāti ye kho pana tassa upaṭṭhākā vā
ñātimittādayo vā etaṃ puggalaṃ sevanti. Tesantanti tesaṃ puggalānaṃ cha satthāre
sevantānaṃ micchādiṭṭhikānaṃ viya devadattaṃ sevantānaṃ kokālikādīnaṃ viya ca taṃ
sevanaṃ dīgharattaṃ ahitāya dukkhāya hoti. Majjhimoti pañcavassakālato paṭṭhāya
yāva navavassakālā majjhimo nāma. Theroti dasavassakālato paṭṭhāya thero nāma.
Evamāhaṃsūti evaṃ vadanti. Kiṃ nu kho tuyhanti tuyhaṃ bālassa bhaṇitena ko
Atthoti vuttaṃ hoti. Tathārūpanti tathājātithaṃ tathāsabhāvaṃ ukkhepanīyakammassa
kāraṇabhūtaṃ.
     [117] Kāsikavatthūpamesu kāsikavatthannāma tayo kappāsaṃsū gahetvā
kantitasuttena vāyitaṃ sukhumavatthaṃ, taṃ navavāyimaṃ anagghaṃ hoti, paribhogamajjhimaṃ
vīsampi tiṃsampi sahassāni agghati, jiṇṇakāle pana aṭṭhapi dasapi sahassāni
agghati.
     Tesantaṃ hotīti tesaṃ sammāsambuddhādayo sevantānaṃ viya taṃ sevanaṃ dīgharattaṃ
hitāya sukhāya hoti. Sammāsambuddhañhi ekaṃ nissāya yāvajjakālā muccanakasattānaṃ
pamāṇaṃ natthi. Tathā sāriputtattheramahāmoggallānatthere avasese ca asīti-
mahāsāvake nissāya saggaṃ gatasattānaṃ pamāṇaṃ natthi. Yāvajjakālā tesaṃ diṭṭhānugatiṃ
paṭipannasattānampi pamāṇaṃ natthiyeva. Ādheyyaṃ gacchatīti tassa mahātherassa taṃ
atthanissitaṃ vacanaṃ yathā gandhakaraṇḍake kāsikavatthaṃ ādhātabbataṃ ṭhapetabbataṃ
gacchati, evaṃ uttamaṅge sirasmiṃ hadaye ca ādhātabbataṃ ṭhapetabbatampi gacchati.
Sesamettha heṭṭhā vuttanayānusāreneva 1- veditabbaṃ.
     [118] Suppameyyādīsu sukhena pametabboti suppameyyo. Idhāti imasmiṃ
sattaloke. Uddhatoti uddhaccena samannāgato. Unnaḷoti uggatanaḷo,
tucchamānaṃ ukkhipitvā ṭhitoti attho. Capaloti pattamaṇḍanādinā cāpallena
samannāgato. Mukharoti mukhakharo. Vikiṇṇavācoti asaṅketavacano. 2- Asamāhitoti
cittekaggatārahito. Vibbhantacittoti bhantacitto bhantagāvībhantamigīsappaṭibhāgo.
Pākaṭindriyoti vivaṭindriyo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo
"suppameyyo"ti vuccati. Yathā hi parittassa udakassa sukhena pamāṇaṃ gayhati,
evameva imehi aguṇaṅgehi samannāgatassa sukhena pamāṇaṃ gayhati, tenesa
"suppameyyo"ti vutto.
@Footnote: 1 cha.Ma. vuttānusāreneva   2 cha.Ma. asaṃyatavacano
     [119] Dukkhena pametabboti duppameyyo. Anuddhatādīni vuttapaṭipakkhavasena
veditabbāni. Ayaṃ vuccatīti ayaṃ evarūpo puggalo "duppameyyo"ti  vuccati. Yathā
hi mahāsamuddassa dukkhena pamāṇaṃ gayhati, evameva imehi guṇaṅgehi samannāgatassa
dukkhena pamāṇaṃ gayhati, tādiso "anāgāmī nu kho, khīṇāsavo nu kho"ti
vattabbataṃ gacchati, tenesa "duppameyyo"ti vutto.
     [120] Na sakkā pametunti appameyyo. Yathā hi ākāsassa na sakkā
pamāṇaṃ gahetuṃ, evaṃ khīṇāsavassa. Tenesa "appameyyo"ti vutto.
     [121] Na sevitabbādīsu na sevitabboti na upasaṅkamitabbo. Na bhajitabboti
na allīyitabbo. Na payirupāsitabboti na santike nisīdanavasena punappunaṃ
upāsitabbo. Hīno hoti sīlenātiādīsu upādāyupādāya hīnatā veditabbā.
Yo hi pañca sīlāni rakkhati, so dasa sīlāni rakkhantena na sevitabbo. Yo
pana dasa sīlāni rakkhati, so catupārisuddhisīlaṃ rakkhantena na sevitabbo.
Aññatra anuddayā 1- aññatra anukampāti ṭhapetvā anuddayañca anukampañca.
Attano atthāyaeva hi evarūpo puggalo na sevitabbo, anuddayānukampavasena
pana taṃ upasaṅkamituṃ vaṭṭati.
     [122] Sadiso hotīti samāno hoti. Sīlasāmaññagatānaṃ satanti sīlena
samānabhāvaṃ gatānaṃ santānaṃ. Sīlakathā ca no bhavissatīti evaṃ samānasīlānaṃ amhākaṃ
sīlameva ārabbha kathā bhavissati. Sā ca no phāsu bhavissatīti sā ca sīlakathā
amhākaṃ phāsuvihāro sukhavihāro bhavissati. Sā ca no pavattinī bhavissatīti sā ca
amhākaṃ kathā divasampi kathentānaṃ pavattinī bhavissati, na paṭihaññissati. Dvīsu
hi sīlavantesu ekena sīlassa vaṇṇe kathite itaro anumodati, tena tesaṃ kathā
phāsu ceva hoti pavattinī ca. Ekasmiṃ pana dussīle sati dussīlassa sīlakathā
@Footnote: 1 ka. anudayā
Dukkathāti neva sīlakathā hoti na phāsu hoti na pavattinī. Samādhipaññākathāsupi
eseva nayo. Dve hi samādhilābhino samādhikathaṃ sappaññā ca paññākathaṃ kathenti 1-
rattiṃ vā divasaṃ vā atikkantampi na jānanti.
     [123] Sakkatvā garukatvāti sakkārañca garukārañca karitvā. Adhiko hotīti
atireko hoti. Sīlakkhandhanti sīlarāsiṃ. Paripūressāmīti taṃ atirekasīlaṃ puggalaṃ
nissāya attano aparipūraṃ sīlarāsiṃ paripūraṃ karissāmi. Tattha tattha paññāya
anuggahessāmīti ettha sīlassa asappāye anupakāradhamme vajjetvā sappāye
upakāradhamme sevanto tasmiṃ tasmiṃ ṭhāne sīlakkhandhaṃ paññāya anuggaṇhāti
nāma. Samādhipaññākkhandhesupi eseva nayo.
     [124] Jigucchitabbādīsu jigucchitabboti gūthaṃ viya jigucchitabbo. Athakho
nanti athakho assa. Kittisaddoti kathāsaddo. Evamevāti ettha gūthakūpo viya
dussīlyaṃ daṭṭhabbaṃ, gūthakūpe patitvā ṭhito dhamaniahi viya dussīlapuggalo, gūthakūpato
uddhariyamānena tena ahinā purisassa sarīraṃ āruḷhenāti adaṭṭhabhāvo viya
dussīlyaṃ 2- sevamānassāpi tassa kiriyāya akaraṇabhāvo, sarīraṃ gūthena makkhetvā
ahino gatakālo viya dussīlyaṃ sevamānassa pāpakittisaddaabbhuggamanakālo
veditabbo.
     [125] Tindukālātanti tindukarukkhaalātaṃ. Bhiyyoso mattāya ciccīṭāyatīti
tañhi jhāyamānaṃ pakatiyāpi pappaṭikāyo muñcantaṃ ciṭiciṭāyatīti 3- saddaṃ karoti,
ghaṭṭitaṃ pana adhimattaṃ karotīti attho. Evamevāti evameva kodhano attano
dhammatāyapi uddhato caṇḍikato hutvā carati, appamattakaṃ pana vacanaṃ vuttakāle
"mādisannāma evaṃ esa 4- vadatī"ti atirekataraṃ uddhato caṇḍikato hutvā carati.
@Footnote: 1 cha. kathentā                  2 cha.Ma. dussīlaṃ
@3 cha.Ma. cicciṭāyati ciṭiciṭāti        4 cha.Ma. ayaṃ pāṭho na dissati
Gūthakūpoti gūthapuṇṇakūpo gūtharāsiyeva vā. Opammasaṃsandanaṃ panettha purimanayeneva
veditabbaṃ. Tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabboti yasmā
kodhano puggalo atiseviyamānopi atiupasaṅkamiyamānopi kujjhatiyeva, "kiṃ
iminā"ti paṭikkamantopi kujjhatiyeva, tasmā palāsaggi 1- viya  ajjhupekkhitabbo na
sevitabbo. Kiṃ vuttaṃ hoti? yo hi palāsaggiṃ atiupasaṅkamitvā tappati, tassa
sarīraṃ jhāyati. Yo atipaṭikkamitvā tappati, tassa sītaṃ na vūpasamati. Anupasaṅkamitvā
apaṭikkamitvā pana majjhattabhāvena tappentassa sītaṃ vūpasamati, kāyopi na
ḍayhati. Tasmā palāsaggi viya kodhano puggalo majjhattabhāvena ajjhupekkhitabbo
na sevitabbo na bhajitabbo na payirupāsitabbo.
     [126] Kalyāṇamittoti sucimitto. Kalyāṇasahāyoti sucisahāyo. Sahāyoti
sahagāmī saddhicaro. Kalyāṇasampavaṅkoti kalyāṇesu sucipuggalesu sampavaṅko,
tanninnatappoṇatappabbhāramānasoti attho.
     [127] Sīlesu paripūrakārītiādīsu sīlesu paripūrakārinoti ete ariyasāvakā
yāni tāni maggabrahmacariyassa ādibhūtāni ādibrahmacariyakāni pārājikasaṅkhātāni
cattāri mahāsīlasikkhāpadāni, tesaṃ avītikkamanato yāni khuddānukhuddakāni
āpajjanti, tehi ca vuṭṭhānato sīlesu yaṃ kattabbaṃ, taṃ paripūraṃ samattaṃ
karontīti "sīlesu paripūrakārino"ti vuccanti. Samādhipāripanthikānampana 2- kāmarāga-
byāpādānaṃ paññāpāripanthikassa ca saccapaṭicchādakassa mohassa asamūhatattā
samādhiñca paññañca bhāventāpi samādhipaññāsu yaṃ kattabbaṃ, taṃ mattaso
pamāṇena padesamattameva karontīti samādhismiṃ paññāya ca mattaso kārinoti
vuccanti. Iminā upāyena itaresupi dvīsu nayesu attho veditabbo.
@Footnote: 1 cha.Ma. palālaggi  2 cha.Ma. samādhipāribandhakānaṃ, Sī. samādhipāripanthakānaṃ
Tatrāyampi aparo suttantanayo:-
                "idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ
         mattasokārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni
         sikkhāpadāni, tāni āpajjatipi vuṭṭhātipi. Taṃ kissa
         hetu? na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho
         tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni,
         tattha 1- dhuvasīlo ca hoti ṭhitasīlo ca, 1- samādāya sikkhati
         sikkhāpadesu. So tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno
         hoti avinipātadhammo niyato sambodhiparāyano. Idha pana bhikkhave
         bhikkhu sīlesu paripūrakārī .pe. So tiṇṇaṃ saññojanānaṃ
         parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva
         imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idha pana bhikkhave
         bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya
         mattasokārī. So yāni tāni .pe. Sikkhati sikkhāpadesu. So
         pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā anāgāmī hoti
         anāvattidhammo tasmā lokā. Idha pana bhikkhave bhikkhu sīlesu
         paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī.
         So yāni tāni khuddānukhuddakāni .pe. Sikkhati sikkhāpadesu. So
         āsavānaṃ khayā .pe. Upasampajja viharatī"ti. 2-
     [130] Satthāraniddese pariññaṃ paññapetīti pahānaṃ samatikkamaṃ paññapeti.
Tatrāti tesu tīsu janesu. Tena daṭṭhabboti tena paññāpanena so satthā
rūpāvacarasamāpattiyā lābhīti daṭṭhabboti attho. Dutiyavārepi eseva nayo.
@Footnote: 1-1 Sī. dhuvasīlī ca hoti ṭhitasīlī ca   2 aṅ. tik. 20/87/225
Sammāsambuddho satthā tena daṭṭhabboti tena titthiyehi asādhāraṇena paññāpanena
ayaṃ tatiyo satthā sabbaññubuddho daṭṭhabbo. Titthiyā hi kāmānaṃ pariññaṃ
paññapentā rūpabhavaṃ vakkhanti, rūpānaṃ pariññaṃ paññapentā arūpabhavaṃ vakkhanti,
vedanānaṃ pariññaṃ paññapentā asaññabhavaṃ vakkhanti, sammā paññapentā evaṃ
paññapeyyuṃ, no ca sammā paññapetuṃ sakkonti. Sammāsambuddho pana kāmānaṃ
pariññaṃ pahānaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ pariññaṃ pahānaṃ
arahattamaggena paññapeti. Ime tayo satthāroti ime dve janā bāhirakā,
eko sammāsambuddhoti imasmiṃ loke tayo satthāro nāma.
     [131] Dutiye satthāraniddese diṭṭhe ceva dhammeti imasmiṃyeva
attabhāve. Attānaṃ saccato thetato paññapetīti "attā nāmeko atthi nicco
dhuvo sassato"ti bhūtato thirato paññapeti. Abhisamparāyañcāti aparasmimpi 1-
attabhāve evameva paññapeti. Sesamettha vuttanayeneva veditabbanti.
                       Tikaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 67-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1461              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1461              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=599              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3225              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3206              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]