ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page67.

3. Tikaniddesavaṇṇanā [91] Tikaniddese dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Sīlavipattiyā vā dussīlo, diṭṭhivipattiyā pāpadhammo. Kāyavacīsaṃvarabhedena vā dussīlo, sesasaṃvarabhedena pāpadhammo. Asuddhappayogatāya dussīlo, asuddhāsayatāya pāpadhammo. Kusalasīlavirahena dussīlo, akusalasīlasamannāgamena pāpadhammo. Asucīti asucīhi kāyakammādīhi samannāgato. Saṅkassarasamācāroti saṅkāya parehi saritabbasamācāro. Kiñcideva asāruppaṃ disvā "idaṃ iminā kataṃ bhavissatī"ti evaṃ parehi āsaṅkanīyasamācāro, attanoyeva vā saṅkāya saritabbasamācāro, sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu sannipatitvā kiñcideva mantayante bhikkhū disvā "ime ekato hutvā mantenti, kacci nu kho mayā kataṃ kammaṃ jānitvā mantentī"ti evaṃ sāsaṅkasamācāro hoti. Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo samaṇapaṭiññoti assamaṇo hutvāva samaṇapaṭirūpakatāya "samaṇo ahan"ti evaṃpaṭiñño. Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute subhakapattadhare 1- gāmanigamajanapadarājadhānīsu piṇḍāya caritvā jīvitaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato "ahaṃ brahmacārī"ti paṭiññaṃ dento viya hoti. "ahaṃ bhikkhū"ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva. Tathā saṃghikaṃ lābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho, nigguṇatāya vā guṇasāravirahitattā antopūti. Avassutoti rāgādīhi tinto. Kasambujātoti sañjātarāgādikacavaro. Athavā kasambu vuccati tintakuṇapagataṃ sakaṭaudakaṃ imasmiñca sāsane dussīlo nāma jigucchanīyattā tintakuṇapakasaṭaudakasadiso. Tasmā kasambu viya jātoti kasambujāto. @Footnote: 1 cha.Ma. sumbhakapattadhare

--------------------------------------------------------------------------------------------- page68.

Tassa na evaṃ hotīti kasmā na hoti? yattha patiṭṭhitena sakkā bhaveyya arahattaṃ laddhuṃ, tassā patiṭṭhāya bhinnattā. Yathā hi caṇḍālakumārassa "asuko nāma khattiyakumāro rajje abhisitto"ti sutvāpi yasmiṃ kule pacchājātā abhisekaṃ pāpuṇanti, tasmiṃ kule apacchājātattā na evaṃ hoti "kudāssu nāmāhampi so khattiyakumāro viya abhisekaṃ pāpuṇeyyan"ti, evameva dussīlassa "asuko nāma bhikkhu arahattaṃ patto"ti sutvāpi yasmiṃ sīle patiṭṭhitena arahattaṃ pattabbaṃ, tassa abhāvato "kudāssu nāmāhampi so sīlavā viya arahattaṃ pāpuṇeyyan"ti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arahattāsāya abhāvā nirāsoti vuccati. [92] Tassa evaṃ hotīti kasmā hoti? yasmiṃ sīle 1- patiṭṭhitena Sakkā bhaveyya arahattaṃ pāpuṇituṃ, tassā patiṭṭhāya thirattā. Yathā hi sujātassa kumārassa 2- "asuko nāma khattiyakumāro rajje abhisitto"ti sutvāva yasmiṃ kule pacchājātā abhisekaṃ pāpuṇanti, tasmiṃ pacchājātattā 3- evaṃ hoti "kudāssu nāmāhampi so kumāro viya abhisekaṃ pāpuṇeyyan"ti, evameva sīlavato "asuko nāma bhikkhu arahattaṃ patto"ti sutvāva yasmiṃ sīle patiṭṭhitena arahattaṃ pattabbaṃ, tassā patiṭṭhāya thirattā "kudāssu nāmāhampi so bhikkhu viya arahattaṃ pāpuṇeyyan"ti evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo āsaṃso nāma vuccati. So hi arahattaṃ āsaṃsati patthetīti āsaṃso. [93] Yā hissa pubbe avimuttassāti yā tassa khīṇāsavassa pubbe arahattavimuttiyā avimuttassa vimuttāsā 4- ahosi, sā paṭipassaddhā, tasmā na evaṃ hoti. Yathā hi abhisittassa khattiyassa "asuko nāma khattiyakumāro rajje @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. khattiyakumārassa @3 cha.Ma. paccājātassa 4 Sī.,Ma. vimuttiyāsā

--------------------------------------------------------------------------------------------- page69.

Abhisitto"ti sutvā ekassa rañño dvinnaṃ rajjābhisekānaṃ dvinnaṃ setacchattānaṃ abhāvā na evaṃ hoti "kudāssu nāmāhampi so kumāro viya abhisekaṃ pāpuṇeyyan"ti, evameva khīṇāsavassa "asuko nāma bhikkhu arahattaṃ patto"ti sutvā dvinnaṃ arahattānaṃ abhāvā "kudāssu nāmāhampi so bhikkhu viya arahattaṃ pāpuṇeyyan"ti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arahattāsāya vigatattā vigatāsoti vuccati. [94] Gilānūpamaniddese yāya upamāya te gilānūpamāti vuccanti, taṃ tāva upamaṃ dassetuṃ tayo gilānātiādi vuttaṃ. Tattha sappāyānīti hitāni vuḍḍhikarāni. Paṭirūpanti anucchavikaṃ. Neva vuṭṭhāti tamhā ābādhāti iminā atekicchena vātāpamārādinā rogena samannāgato niṭṭhappatto gilāno kathito. Vuṭṭhāti tamhā ābādhāti iminā khipitakacchutilakapupphakajarādibhedo 1- appamattako ābādho kathito. Labhanto sappāyāni bhojanāni no alabhantoti iminā pana yesaṃ paṭijagganena phāsukaṃ hoti, sabbepi te ābādhā kathitā. Ettha ca paṭirūpo upaṭṭhāko nāma gilānupaṭṭhākaaṅgehi samannāgato paṇḍito dakkho analaso veditabbo. Gilānupaṭṭhāko anuññātoti bhikkhusaṃghena dātabboti anuññāto. Tasmiñhi gilāne attano dhammatāya yāpetuṃ asakkonte bhikkhusaṃghena tassa bhikkhuno eko bhikkhu ca sāmaṇero ca "imaṃ paṭijaggathā"ti apaloketvā dātabbā. Yāva pana te taṃ paṭijagganti, tāva gilānassa ca tesañca dvinnaṃ yenattho, sabbaṃ bhikkhusaṃghasseva bhāro. Aññepi gilānā upaṭṭhātabbāti itarepi dve gilānā upaṭṭhātabbā. Kiṃkāraṇā? yopi hi niṭṭhappattagilāno, so @Footnote: 1 cha.....tiṇapupphakajarādippabhedo, Sī.,Ma.....tilapupphakajarādipabhedo

--------------------------------------------------------------------------------------------- page70.

Anupaṭṭhiyamāno "sace maṃ paṭijaggeyyuṃ, phāsukaṃ me bhaveyya, na kho pana maṃ paṭijaggantī"ti manopadosaṃ katvā apāye nibbatteyya, paṭijaggiyamānassa panassa 1- evaṃ hoti "bhikkhusaṃghena yaṃ kattabbaṃ, taṃ sabbaṃ kataṃ, mayhaṃ pana kammavipāko īdiso"ti. So bhikkhusaṃghe mettacittaṃ 2- paccupaṭṭhapetvā sagge nibbattati. Yo pana appamattakena byādhinā samannāgato labhantopi alabhantopi vuṭṭhātiyeva, tassa vināpi bhesajjena vūpasamanakabyādhi bhesajje kate khippataraṃ vūpasamati, tato so buddhavacanaṃ vā uggaṇhituṃ samaṇadhammaṃ vā kātuṃ sakkhissati, iminā kāraṇena "aññepi gilānā upaṭṭhātabbā"ti vuttaṃ. Neva okkamatīti neva pavisati. Niyāmaṃ kusalesu dhammesu sammattanti kusalesu dhammesu magganiyāmasaṅkhātaṃ sammattaṃ. Iminā padaparamo puggalo kathito. Dutiyavārena ugghaṭitaññū gahito sāsane nāḷakattherasadiso buddhantare ekavāraṃ paccekabuddhānaṃ santike ovādaṃ labhitvā paṭividdhapaccekabodhiñāṇo ca. Tatiyavārena vipacitaññū 3- puggalo kathito. Neyyo pana tannissitova hoti. Dhammadesanā anuññātāti māsassa aṭṭha vāre dhammadesanā 4- anuññātā. Aññesampi dhammo desetabboti itaresampi dhammo kathetabbo. Kiṃkāraṇā? Padaparamassa hi imasmiṃ attabhāve dhammaṃ paṭivijjhituṃ asakkontassāpi anāgate paccayo bhavissati. Yo pana tathāgatassa rūpadassanaṃ labhantopi alabhantopi, dhammavinayañca savanāya labhantopi alabhantopi dhammaṃ abhisameti, so alabhanto na tāva abhisameti, labhanto pana khippameva abhisamessatīti iminā kāraṇena tesaṃ dhammo desetabbo. Tatiyassa pana punappunaṃ desetabbova. Kāyasakkhidiṭṭhippatta- saddhāvimuttā heṭṭhā kathitāyeva. @Footnote: 1 cha.Ma. pana 2 cha.Ma. mettaṃ @3 cha.Ma. vipañcitaññū 4 cha.Ma. dhammakathā

--------------------------------------------------------------------------------------------- page71.

[98] Gūthabhāṇīādīsu sabhaggatoti sabhāyaṃ ṭhito. Parisaggatoti gāmaparisāya ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ, antamaso tittiravaṭṭakasappipiṇḍanavanīta- piṇḍādiappamattassāpi lañcassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo gūthasadisavacanattā gūthabhāṇīti vuccati. Yathā hi gūthannāma mahājanassa aniṭṭhaṃ hoti akantaṃ, evameva imassa puggalassa vacanaṃ devamanussānaṃ aniṭṭhaṃ hoti akantaṃ. [99] Ayaṃ vuccatīti ayaṃ evarūpo puggalo pupphasadisavacanattā pupphabhāṇīti vuccati. Yathā hi phullāni vassikāni vā adhimuttakāni 1- vā mahājanassa iṭṭhāni kantāni honti, evameva imassa puggalassa vacanaṃ devamanussānaṃ iṭṭhaṃ hoti kantaṃ. [100] Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho, nelaṅgo setapacchādoti 2- ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcīhi vijjhanaṃ viya kaṇṇasūlaṃ na janetīti attho. 3- Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaḍḍhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, @Footnote: 1 cha.Ma. atimuttakāni 2 khu.u. 25/65/206 3 cha.Ma. kaṇṇasūlaṃ na janeti

--------------------------------------------------------------------------------------------- page72.

Pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpāpi 1- kathā bahujanassa kantā hotīti bahujanakantā. Bahujanassa kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo madhubhāṇīti vuccati. "mudubhāṇī"tipi pāṭho, ubhayatthāpi madhuravacanoti attho. Yathā hi catumadhurannāma madhuraṃ paṇītaṃ, evameva imassa puggalassa vacanaṃ devamanussānaṃ madhuraṃ hoti. [101] Arukūpamacittādīsu abhisajjatīti laggati. Kuppatīti kodhavasena 2- kuppati. Byāpajjatīti pakatibhāvaṃ jahati, pūtiko hoti. Patitthīyatīti thīnabhāvaṃ thaddhabhāvañca āpajjati. Kopanti dubbalakopaṃ. Dosanti dūsanavasena tato balavataraṃ. Appaccayanti atuṭṭhākāraṃ domanassaṃ. Duṭṭhārukoti purāṇavaṇo. Kaṭṭhenāti daṇḍakakoṭiyā. Kaṭhalāyāti kapālena. Āsavaṃ detīti aparāparaṃ savati. Purāṇavaṇo hi attano dhammatāyaeva pubbaṃ lohitaṃ yūsanti imāni tīṇi savati. Ghaṭṭito pana tāni adhikataraṃ savati. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- duṭṭhāruko viya hi kodhano puggalo, tassa attano dhammatāya savanaṃ viya kodhanassāpi attano dhammatāya uddhumātakassa viya caṇḍikatassa caraṇaṃ, kaṭṭhena vā kaṭhalāya vā ghaṭṭanaṃ viya appamattakampi vacanaṃ, bhiyyoso mattāya savanaṃ viya "mādisaṃ nāma esa evaṃ vadasī"ti bhiyyoso mattāya uddhumāyanabhāvo daṭṭhabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arukūpamacittoti vuccati, purāṇavaṇasadisacittoti attho. [102] Rattandhakāratimisāyāti rattiṃ cakkhuviññāṇuppattinivāraṇena andhabhāva- karaṇe bahalatame. Vijjantarikāyāti vijjappavattikkhaṇe. 3- Idhāpi idaṃ opammasaṃsandanaṃ:- cakkhumā puriso viya hi yogāvacaro daṭṭhabbo, andhakāraṃ viya sotāpattimaggavajjhā kilesā, vijjusañcaraṇaṃ viya sotāpattimaggañāṇassa @Footnote: 1 cha.Ma. evarūpī 2 cha.Ma. kopavasena 3 cha.Ma. vijjuppattikkhaṇe

--------------------------------------------------------------------------------------------- page73.

Uppattikālo, vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya sotāpattimaggakkhaṇe nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya sakadāgāmi- maggavajjhā kilesā, puna vijjusañcaraṇaṃ viya sakadāgāmimaggañāṇassa uppādo, vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya sakadāgāmimaggakkhaṇe nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya anāgāmimaggavajjhā kilesā, puna vijjusañcaraṇaṃ viya anāgāmimaggañāṇassa uppādo, vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya anāgāmimaggakkhaṇe nibbānadassanaṃ veditabbaṃ. Ayaṃ vuccatīti ayaṃ evarūpo puggalo vijjūpamacittoti vuccati, ittarakālobhāsena 1- vijjusadisacittoti attho. [103] Vajirūpamacittatāyapi idaṃ opammasaṃsandanaṃ:- vajiraṃ viya hi arahatta- maggañāṇaṃ daṭṭhabbaṃ, maṇigaṇṭhipāsāṇagaṇṭhī viya arahattamaggavajjhā kilesā, vajirassa maṇigaṇṭhiṃ vā pāsāṇagaṇṭhiṃ vā vinivijjhitvā agamanabhāvassa natthibhāvo viya arahattamaggañāṇena acchejjānaṃ kilesānaṃ natthibhāvo, vajirena nibbiddhavedhassa puna aparipūraṇaṃ 2- viya arahattamaggena chinnānaṃ kilesānaṃ pana anuppādo daṭṭhabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo vajirūpamacittoti vuccati, kilesānaṃ samugghātakaraṇasamatthatāya 3- vajirena sadisacittoti attho. [104] Andhādīsu tathārūpaṃ cakkhuṃ na hotīti tathājātikaṃ tathāsabhāvaṃ paññācakkhu na hoti. Phātiṃ kareyyāti phītaṃ vaḍḍhitaṃ kareyya. Sāvajjānavajjeti sadosaniddose. Hīnappaṇīteti anadhimuttame 4- kaṇhasukkasappaṭibhāgeti kaṇhasukkāyeva aññamaññaṃ paṭibāhanato paṭipakkhavasena sappaṭibhāgāti vuccanti. Ayampanettha saṅkhepo:- kusale dhamme "kusalā dhammā"ti yena paññācakkhunā jāneyya, akusale dhamme "akusalā dhammā"ti, sāvajjādīsu eseva nayo. @Footnote: 1 ittara-iti padaṃ nihīna-iti padassa vevavacanaṃ 2 cha. apaṭipūraṇaṃ @3 cha.Ma. mūlaghātakaraṇa..... 4 cha.Ma. adhamuttame

--------------------------------------------------------------------------------------------- page74.

Kaṇhasukkasappaṭibhāgesu pana kaṇhadhamme "sukkasappaṭibhāgā"ti, sukkadhamme "kaṇha- sappaṭibhāgā"ti yena paññācakkhunā jāneyya, tathārūpampissa cakkhu na hotīti. Iminā nayena sesavāresupi 1- attho veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno ca samparāyikatthasodhanapaññācakkhuno ca abhāvā andhoti vuccati. Dutiyo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno bhāvā, samparāyikattha- sodhanapaññācakkhuno pana abhāvā ekacakkhūti vuccati. Tatiyo dvinnampi bhāvā dvicakkhūti vuccati. [107] Avakujjapaññādīsu dhammaṃ desentīti "upāsako dhammassavanatthāya āgato"ti attano kammaṃ pahāya dhammaṃ desenti. Ādikalyāṇanti ādimhi kalyāṇaṃ bhaddakaṃ anavajjaṃ niddosaṃ katvā desenti. Sesapadesupi eseva nayo. Ettha pana ādīti pubbapaṭṭhapanā. Majjhanti kathāvemajjhaṃ. Pariyosānanti sanniṭṭhānaṃ. Itissa dhammaṃ kathentā pubbapaṭṭhapanepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kathenti, vemajjhepi pariyosānepi. Ettha ca atthi desanāya ādimajjha- pariyosānāni, atthi sāsanassa. Tattha desanāya tāva catuppadikāya gāthāya paṭhamapadaṃ ādi, dve padāni majjhaṃ, avasānapadaṃ pariyosānaṃ. Ekānusandhikassa suttassa nidānaṃ ādi, anusandhi majjhaṃ, idamavocāti appanā pariyosānaṃ anekānusandhikassa paṭhamo anusandhi ādi, tato paraṃ eko vā anekā vā majjhaṃ, pacchimo pariyosānaṃ. Ayaṃ tāva desanāya nayo. Sāsanassa pana sīlaṃ ādi, samādhi majjhaṃ, vipassanā pariyosānaṃ. Samādhi vā ādi, vipassanā majjhaṃ, maggo pariyosānaṃ. Vipassanā vā ādi, maggo majjhaṃ, phalaṃ pariyosānaṃ. Maggo vā ādi, phalaṃ majjhaṃ, nibbānaṃ pariyosānaṃ. Dve dve vā kariyamāne sīlasamādhayo ādi, vipassanāmaggā 2- majjhaṃ, phalanibbānāni @Footnote: 1 cha.Ma. sesaṭṭhānesupi 2 Sī. vipassanāmaggo

--------------------------------------------------------------------------------------------- page75.

Pariyosānaṃ. Sātthanti sātthakaṃ katvā desenti. Sabyañjananti akkharapāripūriṃ katvā desenti. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ anūnaṃ katvā desenti. Parisuddhanti parisuddhaṃ nijjaṭaṃ niggaṇṭhiṃ katvā desenti. Brahmacariyaṃ pakāsentīti evaṃ desentā ca seṭṭhacariyabhūtaṃ sikkhattayasaṅgahitaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ pakāsenti. Neva ādiṃ manasi karotīti neva pubbapaṭṭhapanaṃ manasi karoti. Kumbhoti ghaṭo. Nikkujjoti adhomukho ṭhapito. Evamevāti ettha kumbho nikkujjo viya avakujjapañño puggalo daṭṭhabbo, udakāsiñcanakālo viya dhammadesanāya laddhakālo, udakassa vivaṭṭanakālo viya tasmiṃ āsane nisinnassa uggahetuṃ asamatthakālo, udakassa asaṇṭhānakālo viya uṭṭhahitvā asallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo avakujjapaññoti vuccati, adhomukhapaññoti attho. [108] Ākiṇṇānīti pakkhittāni. Satisammosā pakireyyāti muṭṭhassatitāya vikireyya. Evamevāti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo, nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ, ucchaṅge nānākhajjakāni khādantassa nisinnakālo viya tasmiṃ āsane nisinnassa uggahaṇakālo, vuṭṭhahantassa satisammosā vikiraṇakālo viya tasmā āsanā vuṭṭhāya gacchantassa asallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ucchaṅgapaññoti vuccati, ucchaṅgasadisapaññoti attho. [109] Ukkujjoti uparimukho ṭhapito. Saṇṭhātīti patiṭṭhahati. Evameva khoti ettha uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo, udakassa āsittakālo viya desanāya laddhakālo, udakassa saṇṭhānakālo viya tattha nisinnassa uggahaṇakālo, no vivaṭṭanakālo viya uṭṭhāya gacchantassa sallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo puthupaññoti vuccati, vitthārikapaññoti attho.

--------------------------------------------------------------------------------------------- page76.

[110] Avītarāgādīsu yathā sotāpannasakadāgāmino, evaṃ puthujjanopi pañcasu kāmaguṇesu tīsu ca bhavesu avītarāgo. Adabbatāya pana na gahito. Yathā hi cheko vaḍḍhakī dabbasambhāratthaṃ vanaṃ paviṭṭho na ādito paṭṭhāya sampatta- sampattarukkhe chindati. Ye panassa dabbasambhārūpagā honti, teyeva chindati, evamidhāpi bhagavatā dabbajātikā ariyasāvakāva 1- gahitā. Puthujjano pana adabbatāya na gahitoti veditabbo. Kāmesu vītarāgoti pañcasu kāmaguṇesu vītarāgo. Bhavesu avītarāgoti rūpārūpabhavesu avītarāgo. [113] Pāsāṇalekhūpamādīsu anusetīti appahīnatāya anuseti. Na khippaṃ lujjatīti na antarā nassati, kappuṭṭhāneneva nassati. Evamevāti evaṃ tassāpi puggalassa kodho na antarā punadivase vā aparadivase vā nibbāyati, 2- addhaniyo pana hoti, maraṇeneva nibbāyatīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo pāsāṇalekhā viya kujjhanabhāvena ciraṭṭhitikato pāsāṇalekhūpamoti vuccati. [114] So ca khvassa kodhoti so appamattakepi kāraṇe sahasā kuddhassa kodho. Na ciranti aciraṃ appahīnatāya anuseti. 3- Yathā pana paṭhaviyaṃ ākaḍḍhitvā katalekhā vātādīhi khippaṃ nassati, evamevassa 4- sahasā uppannopi kodho khippameva nibbāyatīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo paṭhaviyaṃ lekhā viya kujjhanabhāvena aciraṭṭhitikato paṭhavīlekhūpamoti vuccati. [115] Āgāḷhenāti atigāḷhena mammacchedakena thaddhavacanena. Pharusenāti na sotasukhena. Amanāpenāti na cittasukhena. Saṃsandatīti ekībhavati. Sandhiyatīti ghaṭiyati. 5- Sammodatīti nirantaro hoti. Athavā saṃsandatīti cittakiriyādīsu cittena samodhānaṃ gacchati, khīrodakaṃ viya ekībhāvaṃ upetīti attho. Sandhiyatīti ṭhānagamanādīsu @Footnote: 1 cha.Ma. ariyāva 2 cha.Ma. nibbāti 3 Ma. nānuseti @4 cha.Ma. evamassa 5 cha.Ma. ghaṭayati

--------------------------------------------------------------------------------------------- page77.

Kāyakiriyādīsu kāyena samodhānaṃ gacchati, tilataṇḍulā viya missībhāvaṃ upetīti attho. Sammodatīti uddesaparipucchādīsu vacīkiriyāsu vācāya samodhānaṃ gacchati, vippavāsagato piyasahāyako viya piyatarabhāvaṃ upetīti attho. Apica kiccakaraṇīyesu tehi saddhiṃ āditova ekakiriyabhāvaṃ upagacchanto saṃsandati, yāva majjhā pavattanto sandhiyati, yāva pariyosānā anivattanto sammodatīti veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo udakalekhā viya khippaṃ saṃsandanato udakalekhūpamoti vuccati. [116] Potthakūpamesu yāya upamāya te potthakūpamāti vuccanti, taṃ tāva upamaṃ dassetuṃ tayo potthakātiādi vuttaṃ. Tattha navoti navavāyimo. Potthakoti sāṇavākasāṭako. Dubbaṇṇoti vivaṇṇo. Dukkhasamphassoti kharasamphasso. Appagghoti atibahuṃ agghanto kahāpaṇagghanako hoti. Majjhimoti paribhogamajjhimo. So hi navabhāvaṃ atikkamitvā jiṇṇabhāvaṃ appatto majjhe paribhogakālepi dubbaṇṇo ca dukkhasamphasso ca appagghoyeva ca hoti, atibahuṃ agghanto aḍḍhaṃ agghati, jiṇṇakāle pana aḍḍhamāsakaṃ vā kākaṇikaṃ vā agghati. Ukkhaliparimajjananti kāḷukkhaliparipuñchanaṃ. Navoti upasampadāya pañcavassakālato heṭṭhā jātiyā saṭṭhivassopi navoyeva. Dubbaṇṇatāyāti sarīravaṇṇenapi guṇavaṇṇenapi dubbaṇṇatāya. Dussīlassa hi parisamajjhe nisinnassa nittejatāya sarīravaṇṇopi na sampajjati, guṇavaṇṇe vattabbameva natthi. Ye kho panassāti ye kho pana tassa upaṭṭhākā vā ñātimittādayo vā etaṃ puggalaṃ sevanti. Tesantanti tesaṃ puggalānaṃ cha satthāre sevantānaṃ micchādiṭṭhikānaṃ viya devadattaṃ sevantānaṃ kokālikādīnaṃ viya ca taṃ sevanaṃ dīgharattaṃ ahitāya dukkhāya hoti. Majjhimoti pañcavassakālato paṭṭhāya yāva navavassakālā majjhimo nāma. Theroti dasavassakālato paṭṭhāya thero nāma. Evamāhaṃsūti evaṃ vadanti. Kiṃ nu kho tuyhanti tuyhaṃ bālassa bhaṇitena ko

--------------------------------------------------------------------------------------------- page78.

Atthoti vuttaṃ hoti. Tathārūpanti tathājātithaṃ tathāsabhāvaṃ ukkhepanīyakammassa kāraṇabhūtaṃ. [117] Kāsikavatthūpamesu kāsikavatthannāma tayo kappāsaṃsū gahetvā kantitasuttena vāyitaṃ sukhumavatthaṃ, taṃ navavāyimaṃ anagghaṃ hoti, paribhogamajjhimaṃ vīsampi tiṃsampi sahassāni agghati, jiṇṇakāle pana aṭṭhapi dasapi sahassāni agghati. Tesantaṃ hotīti tesaṃ sammāsambuddhādayo sevantānaṃ viya taṃ sevanaṃ dīgharattaṃ hitāya sukhāya hoti. Sammāsambuddhañhi ekaṃ nissāya yāvajjakālā muccanakasattānaṃ pamāṇaṃ natthi. Tathā sāriputtattheramahāmoggallānatthere avasese ca asīti- mahāsāvake nissāya saggaṃ gatasattānaṃ pamāṇaṃ natthi. Yāvajjakālā tesaṃ diṭṭhānugatiṃ paṭipannasattānampi pamāṇaṃ natthiyeva. Ādheyyaṃ gacchatīti tassa mahātherassa taṃ atthanissitaṃ vacanaṃ yathā gandhakaraṇḍake kāsikavatthaṃ ādhātabbataṃ ṭhapetabbataṃ gacchati, evaṃ uttamaṅge sirasmiṃ hadaye ca ādhātabbataṃ ṭhapetabbatampi gacchati. Sesamettha heṭṭhā vuttanayānusāreneva 1- veditabbaṃ. [118] Suppameyyādīsu sukhena pametabboti suppameyyo. Idhāti imasmiṃ sattaloke. Uddhatoti uddhaccena samannāgato. Unnaḷoti uggatanaḷo, tucchamānaṃ ukkhipitvā ṭhitoti attho. Capaloti pattamaṇḍanādinā cāpallena samannāgato. Mukharoti mukhakharo. Vikiṇṇavācoti asaṅketavacano. 2- Asamāhitoti cittekaggatārahito. Vibbhantacittoti bhantacitto bhantagāvībhantamigīsappaṭibhāgo. Pākaṭindriyoti vivaṭindriyo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo "suppameyyo"ti vuccati. Yathā hi parittassa udakassa sukhena pamāṇaṃ gayhati, evameva imehi aguṇaṅgehi samannāgatassa sukhena pamāṇaṃ gayhati, tenesa "suppameyyo"ti vutto. @Footnote: 1 cha.Ma. vuttānusāreneva 2 cha.Ma. asaṃyatavacano

--------------------------------------------------------------------------------------------- page79.

[119] Dukkhena pametabboti duppameyyo. Anuddhatādīni vuttapaṭipakkhavasena veditabbāni. Ayaṃ vuccatīti ayaṃ evarūpo puggalo "duppameyyo"ti vuccati. Yathā hi mahāsamuddassa dukkhena pamāṇaṃ gayhati, evameva imehi guṇaṅgehi samannāgatassa dukkhena pamāṇaṃ gayhati, tādiso "anāgāmī nu kho, khīṇāsavo nu kho"ti vattabbataṃ gacchati, tenesa "duppameyyo"ti vutto. [120] Na sakkā pametunti appameyyo. Yathā hi ākāsassa na sakkā pamāṇaṃ gahetuṃ, evaṃ khīṇāsavassa. Tenesa "appameyyo"ti vutto. [121] Na sevitabbādīsu na sevitabboti na upasaṅkamitabbo. Na bhajitabboti na allīyitabbo. Na payirupāsitabboti na santike nisīdanavasena punappunaṃ upāsitabbo. Hīno hoti sīlenātiādīsu upādāyupādāya hīnatā veditabbā. Yo hi pañca sīlāni rakkhati, so dasa sīlāni rakkhantena na sevitabbo. Yo pana dasa sīlāni rakkhati, so catupārisuddhisīlaṃ rakkhantena na sevitabbo. Aññatra anuddayā 1- aññatra anukampāti ṭhapetvā anuddayañca anukampañca. Attano atthāyaeva hi evarūpo puggalo na sevitabbo, anuddayānukampavasena pana taṃ upasaṅkamituṃ vaṭṭati. [122] Sadiso hotīti samāno hoti. Sīlasāmaññagatānaṃ satanti sīlena samānabhāvaṃ gatānaṃ santānaṃ. Sīlakathā ca no bhavissatīti evaṃ samānasīlānaṃ amhākaṃ sīlameva ārabbha kathā bhavissati. Sā ca no phāsu bhavissatīti sā ca sīlakathā amhākaṃ phāsuvihāro sukhavihāro bhavissati. Sā ca no pavattinī bhavissatīti sā ca amhākaṃ kathā divasampi kathentānaṃ pavattinī bhavissati, na paṭihaññissati. Dvīsu hi sīlavantesu ekena sīlassa vaṇṇe kathite itaro anumodati, tena tesaṃ kathā phāsu ceva hoti pavattinī ca. Ekasmiṃ pana dussīle sati dussīlassa sīlakathā @Footnote: 1 ka. anudayā

--------------------------------------------------------------------------------------------- page80.

Dukkathāti neva sīlakathā hoti na phāsu hoti na pavattinī. Samādhipaññākathāsupi eseva nayo. Dve hi samādhilābhino samādhikathaṃ sappaññā ca paññākathaṃ kathenti 1- rattiṃ vā divasaṃ vā atikkantampi na jānanti. [123] Sakkatvā garukatvāti sakkārañca garukārañca karitvā. Adhiko hotīti atireko hoti. Sīlakkhandhanti sīlarāsiṃ. Paripūressāmīti taṃ atirekasīlaṃ puggalaṃ nissāya attano aparipūraṃ sīlarāsiṃ paripūraṃ karissāmi. Tattha tattha paññāya anuggahessāmīti ettha sīlassa asappāye anupakāradhamme vajjetvā sappāye upakāradhamme sevanto tasmiṃ tasmiṃ ṭhāne sīlakkhandhaṃ paññāya anuggaṇhāti nāma. Samādhipaññākkhandhesupi eseva nayo. [124] Jigucchitabbādīsu jigucchitabboti gūthaṃ viya jigucchitabbo. Athakho nanti athakho assa. Kittisaddoti kathāsaddo. Evamevāti ettha gūthakūpo viya dussīlyaṃ daṭṭhabbaṃ, gūthakūpe patitvā ṭhito dhamaniahi viya dussīlapuggalo, gūthakūpato uddhariyamānena tena ahinā purisassa sarīraṃ āruḷhenāti adaṭṭhabhāvo viya dussīlyaṃ 2- sevamānassāpi tassa kiriyāya akaraṇabhāvo, sarīraṃ gūthena makkhetvā ahino gatakālo viya dussīlyaṃ sevamānassa pāpakittisaddaabbhuggamanakālo veditabbo. [125] Tindukālātanti tindukarukkhaalātaṃ. Bhiyyoso mattāya ciccīṭāyatīti tañhi jhāyamānaṃ pakatiyāpi pappaṭikāyo muñcantaṃ ciṭiciṭāyatīti 3- saddaṃ karoti, ghaṭṭitaṃ pana adhimattaṃ karotīti attho. Evamevāti evameva kodhano attano dhammatāyapi uddhato caṇḍikato hutvā carati, appamattakaṃ pana vacanaṃ vuttakāle "mādisannāma evaṃ esa 4- vadatī"ti atirekataraṃ uddhato caṇḍikato hutvā carati. @Footnote: 1 cha. kathentā 2 cha.Ma. dussīlaṃ @3 cha.Ma. cicciṭāyati ciṭiciṭāti 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page81.

Gūthakūpoti gūthapuṇṇakūpo gūtharāsiyeva vā. Opammasaṃsandanaṃ panettha purimanayeneva veditabbaṃ. Tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabboti yasmā kodhano puggalo atiseviyamānopi atiupasaṅkamiyamānopi kujjhatiyeva, "kiṃ iminā"ti paṭikkamantopi kujjhatiyeva, tasmā palāsaggi 1- viya ajjhupekkhitabbo na sevitabbo. Kiṃ vuttaṃ hoti? yo hi palāsaggiṃ atiupasaṅkamitvā tappati, tassa sarīraṃ jhāyati. Yo atipaṭikkamitvā tappati, tassa sītaṃ na vūpasamati. Anupasaṅkamitvā apaṭikkamitvā pana majjhattabhāvena tappentassa sītaṃ vūpasamati, kāyopi na ḍayhati. Tasmā palāsaggi viya kodhano puggalo majjhattabhāvena ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. [126] Kalyāṇamittoti sucimitto. Kalyāṇasahāyoti sucisahāyo. Sahāyoti sahagāmī saddhicaro. Kalyāṇasampavaṅkoti kalyāṇesu sucipuggalesu sampavaṅko, tanninnatappoṇatappabbhāramānasoti attho. [127] Sīlesu paripūrakārītiādīsu sīlesu paripūrakārinoti ete ariyasāvakā yāni tāni maggabrahmacariyassa ādibhūtāni ādibrahmacariyakāni pārājikasaṅkhātāni cattāri mahāsīlasikkhāpadāni, tesaṃ avītikkamanato yāni khuddānukhuddakāni āpajjanti, tehi ca vuṭṭhānato sīlesu yaṃ kattabbaṃ, taṃ paripūraṃ samattaṃ karontīti "sīlesu paripūrakārino"ti vuccanti. Samādhipāripanthikānampana 2- kāmarāga- byāpādānaṃ paññāpāripanthikassa ca saccapaṭicchādakassa mohassa asamūhatattā samādhiñca paññañca bhāventāpi samādhipaññāsu yaṃ kattabbaṃ, taṃ mattaso pamāṇena padesamattameva karontīti samādhismiṃ paññāya ca mattaso kārinoti vuccanti. Iminā upāyena itaresupi dvīsu nayesu attho veditabbo. @Footnote: 1 cha.Ma. palālaggi 2 cha.Ma. samādhipāribandhakānaṃ, Sī. samādhipāripanthakānaṃ

--------------------------------------------------------------------------------------------- page82.

Tatrāyampi aparo suttantanayo:- "idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ mattasokārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni, tattha 1- dhuvasīlo ca hoti ṭhitasīlo ca, 1- samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī .pe. So tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So yāni tāni .pe. Sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā anāgāmī hoti anāvattidhammo tasmā lokā. Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni .pe. Sikkhati sikkhāpadesu. So āsavānaṃ khayā .pe. Upasampajja viharatī"ti. 2- [130] Satthāraniddese pariññaṃ paññapetīti pahānaṃ samatikkamaṃ paññapeti. Tatrāti tesu tīsu janesu. Tena daṭṭhabboti tena paññāpanena so satthā rūpāvacarasamāpattiyā lābhīti daṭṭhabboti attho. Dutiyavārepi eseva nayo. @Footnote: 1-1 Sī. dhuvasīlī ca hoti ṭhitasīlī ca 2 aṅ. tik. 20/87/225

--------------------------------------------------------------------------------------------- page83.

Sammāsambuddho satthā tena daṭṭhabboti tena titthiyehi asādhāraṇena paññāpanena ayaṃ tatiyo satthā sabbaññubuddho daṭṭhabbo. Titthiyā hi kāmānaṃ pariññaṃ paññapentā rūpabhavaṃ vakkhanti, rūpānaṃ pariññaṃ paññapentā arūpabhavaṃ vakkhanti, vedanānaṃ pariññaṃ paññapentā asaññabhavaṃ vakkhanti, sammā paññapentā evaṃ paññapeyyuṃ, no ca sammā paññapetuṃ sakkonti. Sammāsambuddho pana kāmānaṃ pariññaṃ pahānaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ pariññaṃ pahānaṃ arahattamaggena paññapeti. Ime tayo satthāroti ime dve janā bāhirakā, eko sammāsambuddhoti imasmiṃ loke tayo satthāro nāma. [131] Dutiye satthāraniddese diṭṭhe ceva dhammeti imasmiṃyeva attabhāve. Attānaṃ saccato thetato paññapetīti "attā nāmeko atthi nicco dhuvo sassato"ti bhūtato thirato paññapeti. Abhisamparāyañcāti aparasmimpi 1- attabhāve evameva paññapeti. Sesamettha vuttanayeneva veditabbanti. Tikaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 67-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1461&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1461&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=599              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3225              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3206              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]