ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

                  2. Dutiyanaya sangahitenaasangahitapadavannana
     [171] Idani sangahitenaasangahitapadam bhajetum cakkhvayatanenatiadi
araddham. Tatridam lakkhanam:- imasminhi vare yam khandhapadena sangahitam hutva
ayatanadhatupadehi asangahitam, khandhayatanapadehi va sangahitam hutva dhatupadena
asangahitam, tassa khandhadihi asangahitam 1- pucchitva vissajjanam katam. Tampana
rupakkhandhadisu na yujjati. Rupakkhandhena hi rupakkhandhova sangahito, so ca
addhekadasahi ayatanadhatuhi asangahito nama natthi. Vedanakkhandhena ca
vedanakkhandhova sangahito, sopi dhammayatanadhammadhatuhi asangahito nama natthi.
Evam asangahitataya abhavato etani annani ca evarupani manayatanadhamma-
yatanadini padani imasmim vare na gahitani. Yani pana padani rupekadesam
arupena asammissam vinnanekadesanca annena asammissam dipenti, tani idha
gahitani. Pariyosane ca:-
@Footnote: 1 cha.Ma. asangaham
                "dasayatana sattarasa dhatuyo
                 sattindriya asannabhavo ekavokarabhavo
                 paridevo sanidassanasappatigham
                 anidassanam punareva 1- sappatigham upada"ti
evam uddanagathaya dassitaneva. Tasma tesam vaseneva sangahasangaho
veditabbo. Panhavasena hi imasmim vare ayatanadhatuvaseneva sadisavissajjane
visatidhamme samodhanetva eko panho kato, satta vinnanadhatuyo samodhanetva
eko, sattindriyani samodhanetva eko, dve bhave samodhanetva eko,
paridevena ca sanidassanasappatighehi ca eko, anidassanasappatighehi eko,
sanidassanehi eko, sappatighehi ca upadadhammehi ca ekoti attha panha
kata. Tesu khandhadivibhago evam veditabbo. Seyyathidam:- pathamapanhe tava
catuhi khandhehiti arupakkhandhehi. Dvihayatanehiti cakkhvayatanadisu ekekena saddhim
manayatanena. Atthahi dhatuhiti cakkhudhatuadisu ekekaya saddhim sattahi
vinananadhatuhi.
     Tatrayam nayo:- cakkhvayatanena hi khandhasangahena rupakkhandho sangahito.
Tasmim sangahite rupakkhandhe ayatanasangahena cakkhvayatanamevekam sangahitam.
Sesani dasayatanani asangahitani. Dhatusangahenapi tena cakkhudhatuyeveka
sangahita. Sesa dasa dhatuyo asangahita. Iti yani tena asangahitani
dasayatanani, tani cakkhvayatanamanayatanehi dvihi asangahitani. Yapi tena
asangahita dasa dhatuyo, ta cakkhudhatuya ceva sattahi ca vinnanadhatuhi
asangahitati. Rupayatanadisupi eseva nayo.
     [172] Dutiyapanhe yasma yaya kayaci vinnanadhatuya sangahito
vinnanakkhandho manayatanena asangahito nama natthi, tasma ayatanasangahena
@Footnote: 1 cha.Ma. punadeva
Sangahitati vuttam. Ettha pana catuhi khandhehiti rupadihi catuhi. Ekadasahayatanehiti
manayatanavajjehi. Dvadasahi dhatuhiti yathanurupa cha vinnanadhatuyo apanetva
sesahi dvadasahi. Cakkhuvinnanadhatuya hi cakkhuvinnanadhatuyeva sangahita.
Itara asangahita. Sotavinnanadhatuadisupi eseva nayo.
     [173] Tatiyapanhe cakkhundriyadinam vissajjanam cakkhvayatanadisadisameva.
Itthindriyapurisindriyesu pana dhammayatanena saddhim dve ayatanani, dhammadhatuya
ca saddhim satta vinnanadhatuyo 1- attha dhatuyo ca veditabba.
     [174] Catutthapanhe tihayatanehiti rupayatanadhammayatanamanayatanehi. Tesu
hi bhavesu rupayatanadhammayatanavasena dveva ayatanani tehi asangahitani. 2-
Sesani nava rupayatanani teheva dvihi, manayatanena cati tihi asangahitani
nama honti. Navahi dhatuhiti rupadhatudhammadhatuhi saddhim sattahi vinnanadhatuhi.
     [175] Pancamapanhe dvihayatanehiti pathamapadam sandhaya saddayatanamanayatanehi.
Dutiyapadam sandhaya rupayatanamanayatanehi. Dhatuyopi tesamyeva ekekena
saddhim satta vinnanadhatuyo veditabba.
     [176] Chatthapanhe dasahayatanehiti rupayatanadhammayatanavajjehi. Solasahi
dhatuhiti rupadhatudhammadhatuvajjeheva. Katham? anidassanasappatigha hi dhamma nama
nava olarikayatanani. Tehi imasmim 3- khandhasangahena sangahite rupakkhandhe
ayatanasangahena taneva navayatanani sangahitani. Rupayatanadhammayatanani asangahitani.
Dhatusangahenapi tayeva nava olarikadhatuyo 4- sangahita. Rupadhatudhammadhatuyo
asangahita. Iti yani tehi asangahitani dve ayatanani, tani rupayatanadhamma-
yatanavajjehi 5- navahi olarikayatanehi manayatanena cati dasahi asangahitani.
@Footnote: 1 cha.Ma. "satta vinnanadhatuyo"iti padani na dissanti  2 cha.Ma. sangahitani
@3 cha.Ma. ayam patho na dissati   4 cha.Ma. dhatuyo  5 cha.Ma. rupayatanavajjehi
Yapi tehi asangahita dve dhatuyo, ta rupadhatudhammadhatuvajjahi 1- navahi
olarikadhatuhi sattahi ca vinnanadhatuhiti solasahi asangahitati veditabba.
     [177] Sattamapanhe dvihayatanehiti rupayatanamanayatanehi. Atthahi
dhatuhiti rupadhatuya saddhim sattahi vinnanadhatuhi.
     [178] Atthamapanhe ekadasahayatanehiti sappatighadhamme sandhaya
dhammayatanavajjehi, upadadhamme sandhaya photthabbayatanavajjehi. Dhatusupi
eseva nayo. Atthayojana panettha hettha vuttanayeneva veditabbati.
                   Sangahitenaasangahitapadavannana nitthita.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 9-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=170&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=170&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=650              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]