ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

                  2. Dutiyanaya sangahitenaasangahitapadavannana
     [171] Idani sangahitenaasangahitapadam bhajetum cakkhvayatanenatiadi
araddham. Tatridam lakkhanam:- imasminhi vare yam khandhapadena sangahitam hutva
ayatanadhatupadehi asangahitam, khandhayatanapadehi va sangahitam hutva dhatupadena
asangahitam, tassa khandhadihi asangahitam 1- pucchitva vissajjanam katam. Tampana
rupakkhandhadisu na yujjati. Rupakkhandhena hi rupakkhandhova sangahito, so ca
addhekadasahi ayatanadhatuhi asangahito nama natthi. Vedanakkhandhena ca
vedanakkhandhova sangahito, sopi dhammayatanadhammadhatuhi asangahito nama natthi.
Evam asangahitataya abhavato etani annani ca evarupani manayatanadhamma-
yatanadini padani imasmim vare na gahitani. Yani pana padani rupekadesam
arupena asammissam vinnanekadesanca annena asammissam dipenti, tani idha
gahitani. Pariyosane ca:-
@Footnote: 1 cha.Ma. asangaham

--------------------------------------------------------------------------------------------- page10.

"dasayatana sattarasa dhatuyo sattindriya asannabhavo ekavokarabhavo paridevo sanidassanasappatigham anidassanam punareva 1- sappatigham upada"ti evam uddanagathaya dassitaneva. Tasma tesam vaseneva sangahasangaho veditabbo. Panhavasena hi imasmim vare ayatanadhatuvaseneva sadisavissajjane visatidhamme samodhanetva eko panho kato, satta vinnanadhatuyo samodhanetva eko, sattindriyani samodhanetva eko, dve bhave samodhanetva eko, paridevena ca sanidassanasappatighehi ca eko, anidassanasappatighehi eko, sanidassanehi eko, sappatighehi ca upadadhammehi ca ekoti attha panha kata. Tesu khandhadivibhago evam veditabbo. Seyyathidam:- pathamapanhe tava catuhi khandhehiti arupakkhandhehi. Dvihayatanehiti cakkhvayatanadisu ekekena saddhim manayatanena. Atthahi dhatuhiti cakkhudhatuadisu ekekaya saddhim sattahi vinananadhatuhi. Tatrayam nayo:- cakkhvayatanena hi khandhasangahena rupakkhandho sangahito. Tasmim sangahite rupakkhandhe ayatanasangahena cakkhvayatanamevekam sangahitam. Sesani dasayatanani asangahitani. Dhatusangahenapi tena cakkhudhatuyeveka sangahita. Sesa dasa dhatuyo asangahita. Iti yani tena asangahitani dasayatanani, tani cakkhvayatanamanayatanehi dvihi asangahitani. Yapi tena asangahita dasa dhatuyo, ta cakkhudhatuya ceva sattahi ca vinnanadhatuhi asangahitati. Rupayatanadisupi eseva nayo. [172] Dutiyapanhe yasma yaya kayaci vinnanadhatuya sangahito vinnanakkhandho manayatanena asangahito nama natthi, tasma ayatanasangahena @Footnote: 1 cha.Ma. punadeva

--------------------------------------------------------------------------------------------- page11.

Sangahitati vuttam. Ettha pana catuhi khandhehiti rupadihi catuhi. Ekadasahayatanehiti manayatanavajjehi. Dvadasahi dhatuhiti yathanurupa cha vinnanadhatuyo apanetva sesahi dvadasahi. Cakkhuvinnanadhatuya hi cakkhuvinnanadhatuyeva sangahita. Itara asangahita. Sotavinnanadhatuadisupi eseva nayo. [173] Tatiyapanhe cakkhundriyadinam vissajjanam cakkhvayatanadisadisameva. Itthindriyapurisindriyesu pana dhammayatanena saddhim dve ayatanani, dhammadhatuya ca saddhim satta vinnanadhatuyo 1- attha dhatuyo ca veditabba. [174] Catutthapanhe tihayatanehiti rupayatanadhammayatanamanayatanehi. Tesu hi bhavesu rupayatanadhammayatanavasena dveva ayatanani tehi asangahitani. 2- Sesani nava rupayatanani teheva dvihi, manayatanena cati tihi asangahitani nama honti. Navahi dhatuhiti rupadhatudhammadhatuhi saddhim sattahi vinnanadhatuhi. [175] Pancamapanhe dvihayatanehiti pathamapadam sandhaya saddayatanamanayatanehi. Dutiyapadam sandhaya rupayatanamanayatanehi. Dhatuyopi tesamyeva ekekena saddhim satta vinnanadhatuyo veditabba. [176] Chatthapanhe dasahayatanehiti rupayatanadhammayatanavajjehi. Solasahi dhatuhiti rupadhatudhammadhatuvajjeheva. Katham? anidassanasappatigha hi dhamma nama nava olarikayatanani. Tehi imasmim 3- khandhasangahena sangahite rupakkhandhe ayatanasangahena taneva navayatanani sangahitani. Rupayatanadhammayatanani asangahitani. Dhatusangahenapi tayeva nava olarikadhatuyo 4- sangahita. Rupadhatudhammadhatuyo asangahita. Iti yani tehi asangahitani dve ayatanani, tani rupayatanadhamma- yatanavajjehi 5- navahi olarikayatanehi manayatanena cati dasahi asangahitani. @Footnote: 1 cha.Ma. "satta vinnanadhatuyo"iti padani na dissanti 2 cha.Ma. sangahitani @3 cha.Ma. ayam patho na dissati 4 cha.Ma. dhatuyo 5 cha.Ma. rupayatanavajjehi

--------------------------------------------------------------------------------------------- page12.

Yapi tehi asangahita dve dhatuyo, ta rupadhatudhammadhatuvajjahi 1- navahi olarikadhatuhi sattahi ca vinnanadhatuhiti solasahi asangahitati veditabba. [177] Sattamapanhe dvihayatanehiti rupayatanamanayatanehi. Atthahi dhatuhiti rupadhatuya saddhim sattahi vinnanadhatuhi. [178] Atthamapanhe ekadasahayatanehiti sappatighadhamme sandhaya dhammayatanavajjehi, upadadhamme sandhaya photthabbayatanavajjehi. Dhatusupi eseva nayo. Atthayojana panettha hettha vuttanayeneva veditabbati. Sangahitenaasangahitapadavannana nitthita. --------------


             The Pali Atthakatha in Roman Book 55 page 9-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=170&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=170&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=650              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]