ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  2. Dutiyanaya saṅgahitenaasaṅgahitapadavaṇṇanā
     [171] Idāni saṅgahitenaasaṅgahitapadaṃ bhājetuṃ cakkhvāyatanenātiādi
āraddhaṃ. Tatridaṃ lakkhaṇaṃ:- imasmiñhi vāre yaṃ khandhapadena saṅgahitaṃ hutvā
āyatanadhātupadehi asaṅgahitaṃ, khandhāyatanapadehi vā saṅgahitaṃ hutvā dhātupadena
asaṅgahitaṃ, tassa khandhādīhi asaṅgahitaṃ 1- pucchitvā vissajjanaṃ kataṃ. Tampana
rūpakkhandhādīsu na yujjati. Rūpakkhandhena hi rūpakkhandhova saṅgahito, so ca
aḍḍhekādasahi āyatanadhātūhi asaṅgahito nāma natthi. Vedanākkhandhena ca
vedanākkhandhova saṅgahito, sopi dhammāyatanadhammadhātūhi asaṅgahito nāma natthi.
Evaṃ asaṅgahitatāya abhāvato etāni aññāni ca evarūpāni manāyatanadhammā-
yatanādīni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni rūpekadesaṃ
arūpena asammissaṃ viññāṇekadesañca aññena asammissaṃ dīpenti, tāni idha
gahitāni. Pariyosāne ca:-
@Footnote: 1 cha.Ma. asaṅgahaṃ

--------------------------------------------------------------------------------------------- page10.

"dasāyatanā sattarasa dhātuyo sattindriyā asaññābhavo ekavokārabhavo paridevo sanidassanasappaṭighaṃ anidassanaṃ punareva 1- sappaṭighaṃ upādā"ti evaṃ uddānagāthāya dassitāneva. Tasmā tesaṃ vaseneva saṅgahāsaṅgaho veditabbo. Pañhavasena hi imasmiṃ vāre āyatanadhātuvaseneva sadisavissajjane vīsatidhamme samodhānetvā eko pañho kato, satta viññāṇadhātuyo samodhānetvā eko, sattindriyāni samodhānetvā eko, dve bhave samodhānetvā eko, paridevena ca sanidassanasappaṭighehi ca eko, anidassanasappaṭighehi eko, sanidassanehi eko, sappaṭighehi ca upādādhammehi ca ekoti aṭṭha pañhā katā. Tesu khandhādivibhāgo evaṃ veditabbo. Seyyathīdaṃ:- paṭhamapañhe tāva catūhi khandhehīti arūpakkhandhehi. Dvīhāyatanehīti cakkhvāyatanādīsu ekekena saddhiṃ manāyatanena. Aṭṭhahi dhātūhīti cakkhudhātuādīsu ekekāya saddhiṃ sattahi viñañāṇadhātūhi. Tatrāyaṃ nayo:- cakkhvāyatanena hi khandhasaṅgahena rūpakkhandho saṅgahito. Tasmiṃ saṅgahite rūpakkhandhe āyatanasaṅgahena cakkhvāyatanamevekaṃ saṅgahitaṃ. Sesāni dasāyatanāni asaṅgahitāni. Dhātusaṅgahenapi tena cakkhudhātuyevekā saṅgahitā. Sesā dasa dhātuyo asaṅgahitā. Iti yāni tena asaṅgahitāni dasāyatanāni, tāni cakkhvāyatanamanāyatanehi dvīhi asaṅgahitāni. Yāpi tena asaṅgahitā dasa dhātuyo, tā cakkhudhātuyā ceva sattahi ca viññāṇadhātūhi asaṅgahitāti. Rūpāyatanādīsupi eseva nayo. [172] Dutiyapañhe yasmā yāya kāyaci viññāṇadhātuyā saṅgahito viññāṇakkhandho manāyatanena asaṅgahito nāma natthi, tasmā āyatanasaṅgahena @Footnote: 1 cha.Ma. punadeva

--------------------------------------------------------------------------------------------- page11.

Saṅgahitāti vuttaṃ. Ettha pana catūhi khandhehīti rūpādīhi catūhi. Ekādasahāyatanehīti manāyatanavajjehi. Dvādasahi dhātūhīti yathānurūpā cha viññāṇadhātuyo apanetvā sesāhi dvādasahi. Cakkhuviññāṇadhātuyā hi cakkhuviññāṇadhātuyeva saṅgahitā. Itarā asaṅgahitā. Sotaviññāṇadhātuādīsupi eseva nayo. [173] Tatiyapañhe cakkhundriyādīnaṃ vissajjanaṃ cakkhvāyatanādisadisameva. Itthindriyapurisindriyesu pana dhammāyatanena saddhiṃ dve āyatanāni, dhammadhātuyā ca saddhiṃ satta viññāṇadhātuyo 1- aṭṭha dhātuyo ca veditabbā. [174] Catutthapañhe tīhāyatanehīti rūpāyatanadhammāyatanamanāyatanehi. Tesu hi bhavesu rūpāyatanadhammāyatanavasena dveva āyatanāni tehi asaṅgahitāni. 2- Sesāni nava rūpāyatanāni teheva dvīhi, manāyatanena cāti tīhi asaṅgahitāni nāma honti. Navahi dhātūhīti rūpadhātudhammadhātūhi saddhiṃ sattahi viññāṇadhātūhi. [175] Pañcamapañhe dvīhāyatanehīti paṭhamapadaṃ sandhāya saddāyatanamanāyatanehi. Dutiyapadaṃ sandhāya rūpāyatanamanāyatanehi. Dhātuyopi tesaṃyeva ekekena saddhiṃ satta viññāṇadhātuyo veditabbā. [176] Chaṭṭhapañhe dasahāyatanehīti rūpāyatanadhammāyatanavajjehi. Soḷasahi dhātūhīti rūpadhātudhammadhātuvajjeheva. Kathaṃ? anidassanasappaṭighā hi dhammā nāma nava oḷārikāyatanāni. Tehi imasmiṃ 3- khandhasaṅgahena saṅgahite rūpakkhandhe āyatanasaṅgahena tāneva navāyatanāni saṅgahitāni. Rūpāyatanadhammāyatanāni asaṅgahitāni. Dhātusaṅgahenapi tāyeva nava oḷārikadhātuyo 4- saṅgahitā. Rūpadhātudhammadhātuyo asaṅgahitā. Iti yāni tehi asaṅgahitāni dve āyatanāni, tāni rūpāyatanadhammā- yatanavajjehi 5- navahi oḷārikāyatanehi manāyatanena cāti dasahi asaṅgahitāni. @Footnote: 1 cha.Ma. "satta viññāṇadhātuyo"iti padāni na dissanti 2 cha.Ma. saṅgahitāni @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. dhātuyo 5 cha.Ma. rūpāyatanavajjehi

--------------------------------------------------------------------------------------------- page12.

Yāpi tehi asaṅgahitā dve dhātuyo, tā rūpadhātudhammadhātuvajjāhi 1- navahi oḷārikadhātūhi sattahi ca viññāṇadhātūhīti soḷasahi asaṅgahitāti veditabbā. [177] Sattamapañhe dvīhāyatanehīti rūpāyatanamanāyatanehi. Aṭṭhahi dhātūhīti rūpadhātuyā saddhiṃ sattahi viññāṇadhātūhi. [178] Aṭṭhamapañhe ekādasahāyatanehīti sappaṭighadhamme sandhāya dhammāyatanavajjehi, upādādhamme sandhāya phoṭṭhabbāyatanavajjehi. Dhātūsupi eseva nayo. Atthayojanā panettha heṭṭhā vuttanayeneva veditabbāti. Saṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 9-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=170&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=170&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=650              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]