ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page111.

5. Pañcakaniddesavaṇṇanā [191] Pañcake tatrāti tesu "ārabhati ca vippaṭisārī ca hotī"tiādinā nayena heṭṭhā uddiṭṭhapuggalesu. Yvāyanti yo ayaṃ. Ārabhatīti ettha ārambhasaddo kammakiriyāhiṃsanaviriyakopanāpattivītikkamesu vattati. Tathā hesa "yaṅkiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā"ti 1- kamme āgato, "mahāyaññā mahārambhā, na te honti mahapphalā"ti 2- kiriyāyaṃ. "samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī"ti 3- hiṃsane, "ārabbhatha 4- nikkamatha, 5- yuñjatha buddhasāsane"ti viriye, 6- "bījagāmabhūtagāmasamārambhā paṭivirato hotī"ti 7- vikopane, "ārabhati ca vippaṭisārī ca hotī"ti 8- ayampana āpattivītikkame āgato, tasmā āpattivītikkama- vasena ārabhati ceva tappaccayā vippaṭisārī ca hotīti ayamettha attho. 9- Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. 9- Yathābhūtaṃ nappajānātīti anadhigatattā yathāsabhāvato nappajānāti. Yatthassāti yasmiṃ assa, yaṃ ṭhānaṃ patvā etassa puggalassa uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti attho. Kimpana patvā te nirujjhantīti. Arahattamaggaṃ. Phalappattassa pana niruddhā nāma honti. Evaṃ santepi idha maggakiccavasena phalameva vuttanti veditabbaṃ. Ārambhajāti āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā. Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Sādhūti āyācanasādhu. Idaṃ vuttaṃ hoti:- yāva aparaddhañca vata āyasmatā, evaṃ santepi mayaṃ āyasmantaṃ yācāma "desetabbayuttakassa desanāya, vuṭṭhātabbayuttakassa vuṭṭhānena āvikātabba- yuttakassa āvikiriyāya, ārambhaje āsave pahāya, suddhante ṭhitabhāvapaccavekkhaṇena vippaṭisāraje āsave paṭivinodetvā nīharitvā vipassanācittañceva vipassanāpaññañca @Footnote: 1 khu.su. 25/749/480 2 aṅ. catukka. 21/39/47 3 Ma.Ma. 13/51-2/34 @4 cha.Ma. ārambhatha 5 Sī.,i. nikkhamatha 6 saṃ.sa. 15/185/188 @7 dī.Sī. 9/10/5, Ma.mū. 12/293/257 @8 aṅ. pañcaka. 22/142/185 (syā) 9-9 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page112.

Bhāvetū"ti. Amunā pañcamena puggalenāti etena pañcamena khīṇāsavapuggalena. Samasamo bhavissatīti lokuttaraguṇehi samabhāveneva samo bhavissatīti evaṃ khīṇāsavena ovaditabboti attho. Ārabhati na vippaṭisārī hotīti āpattiṃ āpajjati, tampana desetuṃ sabhāgapuggalaṃ pariyesati, tasmā na vippaṭisārī hoti. Aṅguttaraṭṭhakathāyampana "vuṭṭhitattā na vippaṭisārī hotī"ti vuttaṃ. Na ārabhati vippaṭisārī hotīti āpattiṃ nāpajjati, vinayapaññattiyampana akovidattā anāpattiyaṃ āpattisaññī hutvā vippaṭisārī hoti. Aṅguttaraṭṭhakathāyampana "sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi nāpajjati, vippaṭisārampana vinodetuṃ na sakkotī"ti vuttaṃ. Na ārabhati na vippaṭisārī hotīti neva āpattiṃ āpajjati, na vippaṭisārī hoti. Katamo panesa puggaloti. Ossaṭṭhaviriyapuggalo. So hi "kimme imasmiṃ buddhakāle parinibbānena, anāgate metteyyasammāsambuddhakāle parinibbāyissāmī"ti visuddhasīlopi paṭipattiṃ na pūreti. Sopi "kimatthaṃ āyasmā pamatto viharati? puthujjanassa nāma gati anibaddhā, āyasmā hi metteyyasammāsambuddhassa sammukhībhāvaṃ labheyyāpi na labheyyāpīti, arahattatthāya vipassanaṃ bhāvehī"ti ovaditabbova. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. [192] Datvā avajānātītiādīsu eko bhikkhu mahāpuñño catupaccayalābhī hoti, so cīvarādīni labhitvā aññaṃ appapuññaṃ āpucchati. Sopi tasmiṃ punappunaṃ āpucchantepi gaṇhātiyeva. Athassa itaro thokaṃ kupito hutvā maṅkubhāvaṃ uppādetukāmo vadati "ayaṃ attano dhammatāya cīvarādīni na labhati, amhe nissāya labhatī"ti. Evaṃ puggalo datvā avajānāti nāma. Eko pana ekena saddhiṃ dve tīṇi vassāni vasanto pubbe taṃ puggalaṃ garuṃ katvā pacchā gacchante kāle cittīkāraṃ na karoti, āsanāpi na vuṭṭhāti, upaṭṭhānampi na gacchati. Evaṃ puggalo saṃvāsena avajānāti nāma.

--------------------------------------------------------------------------------------------- page113.

Ādheyyamukhoti ādito dheyyamukho, paṭhamavacanasmiṃyeva ṭhapitamukhoti attho. Adhimuccitā hotīti saddhātā hoti. Tatrāyaṃ nayo:- eko puggalo sāruppaṃyeva bhikkhuṃ "asāruppo eso"ti katheti, taṃ sutvā esa niṭṭhaṃ gacchati. Puna aññena sabhāgena bhikkhunā "sāruppo ayan"ti vuttopi 1- tassa vacanaṃ na gaṇhāti. "asukena nāma `asāruppo ayan'ti amhākaṃ kathitan"ti purimabhikkhunova kathaṃ gaṇhāti. Aparopissa dussīlaṃ "sīlavā"ti katheti, tassa vacanaṃ saddahitvā puna aññena "asāruppo esa bhikkhu, nāyaṃ tumhākaṃ santikaṃ upasaṅkamituṃ yutto"ti vuttopi tassa vacanaṃ aggahetvā purimasseva kathaṃ gaṇhāti. Aparo vaṇṇampi kathitaṃ gaṇhāti, avaṇṇampi kathitaṃ gaṇhātiyeva, ayampi ādheyyamukhoyeva nāma, ādhātabbamukho yaṃ yaṃ suṇāti, tattha tattha ṭhapitamukhoti attho. Loloti saddhādīnaṃ ittarakālaṭṭhitikattā assaddhiyādīhi lulitabhāvena lolo. Ittarasaddhoti parittasaddho aparipuṇṇasaddho. Sesesupi eseva nayo. Ettha pana punappunaṃ bhajanavasena saddhāva bhatti. Pemaṃ saddhāpemampi gehasitapemampi vaṭṭati. Pasādo saddhāpasādova. Evaṃ puggalo lolo hotīti evaṃ ittarasaddhāditāya puggalo lolo nāma hoti, haliddirāgo viya thusarāsimhi koṭṭitakhāṇuko viya assapiṭṭhiyaṃ ṭhapitakumbhaṇḍaṃ viya ca anibandhaṭṭhāno muhuttena pasīdati, muhuttena kuppati. Mando momūhoti aññāṇabhāvena mando, avisadatāya momūho, mahāmūḷhoti attho. [193] Yodhājīvūpamesu yodhājīvāti yuddhūpajīvino. Rajagganti hatthiassādīnaṃ pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatīti santhambhitvā ṭhātuṃ na sakkoti. Sahati rajagganti rajakkhandhaṃ disvāpi adhivāseti. Dhajagganti @Footnote: 1 cha.Ma. vuttepi

--------------------------------------------------------------------------------------------- page114.

Hatthiassādipiṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussādananti 1- hatthiassarathādīnañceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāreti samāgate appamattakepi pahāre. Haññatīti vihaññati vighātaṃ āpajjati. Byāpajjatīti vipattiṃ āpajjati pakatibhāvaṃ pajahati. Sahati sampahāranti dve tayo pahāre patvāpi sahati adhivāseti. Tameva saṅgāmasīsanti taṃyeva jayakhandhāvāraṭṭhānaṃ. Ajjhāvasatīti sattāhamattaṃ abhibhavitvā āvasati. Kiṃkāraṇā? laddhappahārānaṃ Pahārajagganatthañceva katakammānaṃ visesaṃ ñatvā ṭhānantaradānatthañca issariyasukhānubhavanatthañca. [194] Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe pañca puggale dassetuṃ idaṃ opammaṃ ābhataṃ, tasmā te puggale dassento evamevantiādimāha. Tattha saṃsīdatīti micchāvitakkasmiṃ visīdati anupavisati. Na sakkoti brahmacarīyaṃ santānetunti 2- brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti. Sikkhā- dubbalyaṃ āvikatvāti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasminti kintassa puggalassa rajaggannāmāti vadati. Abhirūpāti abhirūpavatī. Dassanīyāti dassanayoggā. Pāsādikāti dassaneneva cittassa pasādāvahā. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti sarīravaṇṇena ceva aṅgasaṇṭhānena ca. [196] Ūsahatīti avasahati. Ullapatīti katheti. Ujjagghatīti pāṇiṃ paharitvā mahāhasitaṃ hasati. Upphaṇḍetīti upphaṇḍanakathaṃ katheti. [197] Abhinisīdatīti abhibhavitvā santike vā ekāsane vā nisīdati. Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati. @Footnote: 1 cha.Ma. ussāraṇanti 2 cha.Ma. sandhāretunti

--------------------------------------------------------------------------------------------- page115.

[198] Viniveṭhetvā vinimocetvāti gahitaṭṭhānato tassa hatthaṃ viniveṭhetvā ceva mocetvā ca. Sesamettha uttānatthameva. [199] Piṇḍapātikesu mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ, attano pana mandattā momūhattā aññāṇeneva piṇḍapātiko hoti. Pāpiccho icchāpakatoti "piṇḍapātikassa me sato `ayaṃ piṇḍapātiko'ti catupaccayasakkāraṃ karissanti, lajjī appicchotiādīhi ca guṇehi sambhāvessantī"ti evaṃ pāpikāya icchāya ṭhatvā tāya pāpicchāya abhibhūto hutvā piṇḍapātiko hoti. Ummādavasena piṇḍāya caranto pana ummādā cittavikkhepā piṇḍapātiko nāma hoti. Vaṇṇitanti "idaṃ piṇḍapātikaṅgaṃ nāma buddhehi ca buddhasāvakehi ca vaṇṇitaṃ pasaṭṭhan"ti piṇḍapātiko hoti. Appicchataṃyeva nissāyātiādīsu "iti appiccho bhavissāmi, idaṃ me piṇḍapātikaṅgaṃ appicchatāya saṃvattissati, iti santuṭṭho bhavissāmi, idaṃ me piṇḍapātikaṅgaṃ santuṭṭhiyā saṃvattissati, iti kilese sallekhissāmi, idaṃ me piṇḍapātikaṅgaṃ kilesasallekhanatthāya saṃvattissatī"ti piṇḍapātiko hoti. Idamatthitanti imāya kalyāṇāya paṭipattiyā atthikabhāvaṃ, iminā vā piṇḍapātamattena atthikabhāvaṃ, yaṃ yaṃ laddhaṃ, tena teneva yāpanabhāvaṃ nissāyāti attho. Aggoti jeṭṭhako. Sesāni tasseva vevacanāni. Gavā khīranti gāvito khīraṃ nāma hoti, na vinā gāviyā. Khīramhā dadhītiādīsupi eseva nayo. Evamevanti yathā etesu pañcasu gorasesu sappimaṇḍo aggo, evamevaṃ imesu pañcasu piṇḍapātikesu yvāyaṃ appicchatādīni nissāya piṇḍapātiko hoti, ayaṃ aggo ca jeṭṭho 1- ca pāmokkho ca uttamo ca pavaro ca. Imesu pana pañcasu piṇḍapātikesu dve janā piṇḍapātikā, tayo na @Footnote: 1 cha.Ma. seṭṭho

--------------------------------------------------------------------------------------------- page116.

Piṇḍapātikā. Nāmamattena pana piṇḍapātikāti veditabbā. Khalupacchābhattikādīsupi eseva nayo. Pañcakaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 111-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2487&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2487&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=656              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4545              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4434              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4434              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]