ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        7. Sattakaniddesavaṇṇanā
     [203] Sattake sakiṃ nimuggoti ekavāraṃ nimuggo. Ekantakāḷakehīti
ekanteneva kāḷakehi natthikavādaahetukavādaakiriyavādasaṅkhātehi niyatamicchādiṭṭhi-
dhammehi. Evaṃ puggaloti iminā kāraṇena puggalo ekavāraṃ nimuggo tathā
nimuggova hoti. Etassa hi puna bhavato vuṭṭhānaṃ nāma natthīti vadanti.
Makkhaligosālādayo viya heṭṭhā narakaggīnaṃyeva āhāro hoti.

--------------------------------------------------------------------------------------------- page117.

Sāhu saddhā kusalesu dhammesūti kusalesu dhammesu saddhā nāma sādhuladdhikāti ummujjati. So tāvatakeneva kusalena ummujjati nāma. Sādhu hirītiādīsupi eseva nayo. Hāyatiyevāti paṅkavāre 1- āsittūdakaṃ viya ekantena parihāyateva. Evaṃ puggaloti evaṃ sāhu saddhāti imesaṃ saddhādīnaṃ vasena ekavāraṃ ummujjitvā tesaṃ parihāniyā puna nimujjatiyeva devadattādayo viya. Devadatto hi aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvāpi puna buddhānaṃ paṭikaṇṭakatāya tehi guṇehi parihīno ruhiruppādakammaṃ saṃghabhedakammañca katvā kāyassa bhedā dutiyacittavārena niraye nibbatti. Kokāliko dve aggasāvake upavaditvā padumaniraye nibbatto. Neva hāyati no vaḍḍhatīti appahonakakālepi na hāyati, pahonakakālepi na vaḍḍhati. Ubhayampi panetaṃ agārikenapi anagārikenapi dīpetabbaṃ. Ekacco hi agāriko appahonakakāle pakkhikabhattaṃ vā salākabhattaṃ vā vassāvāsikaṃ vā upanibandhāpeti. So pacchā pahonakakālepi pakkhikabhattādimattameva pavatteti. Anagārikopi ādimhi appahonakakāle uddesaṃ vā dhutaṅgaṃ vā gaṇhāti. Medhābalaviriyasampattiyā pahonakakālepi tato uttariṃ na karoti. Evaṃ puggaloti evaṃ imāya saddhādīnaṃ ṭhitiyā puggalo ummujjitvā ṭhito nāma hoti. Ummujjitvā vipassati viloketīti sotāpanno uṭṭhahitvā uddhaṃ gamanamaggaṃ 2- gantabbadisaṃ vā oloketi nāma. Ummujjitvā pataratīti sakadāgāmipuggalo kilesatanutāya uṭṭhahitvā gantabbadisābhimukho patarati nāma. Paṭigādhappatto hotīti anāgāmipuggalo uṭṭhāya viloketvā pataritvā gantvā ekasmiṃ ṭhāne patiṭṭhāpatto nāma hoti, tiṭṭhati na punāgacchati. @Footnote: 1 cha.Ma. caṅkavāre 2 cha.Ma. sotāpanno puggalo uṭṭhahitvā gamanamaggaṃ

--------------------------------------------------------------------------------------------- page118.

Tiṇṇo pāraṅgato thale tiṭṭhatīti sabbakilesoghaṃ taritvā paratīraṃ gantvā nibbānathale ṭhito nāma hoti. Ime pana satta puggalā udakūpamena dīpitā. Satta kira jaṅghavāṇijā addhānamaggapaṭipannā antarāmagge ekaṃ puṇṇanadiṃ pāpuṇiṃsu. Tesu paṭhamaṃ otiṇṇo udakabhīruko puriso otiṇṇaṭṭhāneyeva nimujjitvā puna uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhakkho jāto. Dutiyo otiṇṇaṭṭhāne nimujjitvā sakiṃ uṭṭhahitvā puna nimuggo uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhakkho jāto. Tatiyo nimujjitvā uṭṭhito, 1- so majjhe nadiyā ṭhatvā neva orato āgantuṃ, na parato gantuṃ asakkhi. Catuttho uṭṭhāya ṭhito uttaraṇatitthaṃ olokesi. Pañcamo otaraṇatitthaṃ oloketvā patari. Chaṭṭho pataritvā pārimatīraṃ gantvā kaṭippamāṇe udake ṭhito. Sattamo pārimatīraṃ gantvā gandhacuṇṇādīni nhātvā varavatthāni nivāsetvā surabhivilepanaṃ vilimpitvā nīluppalādīni pilandhitvā nānālaṅkārapaṭimaṇḍito mahānagaraṃ pavisitvā pāsādamāruyha 2- uttamabhojanaṃ bhuñji. Tattha satta jaṅghavāṇijā viya ime satta puggalā, nadī viya vaṭṭaṃ, purisassa paṭhamassa udakabhīrukassa purisassa otiṇṇaṭṭhāneyeva nimujjanaṃ viya niyatamicchādiṭṭhikassa vaṭṭe nimujjanaṃ, ummujjitvā nimuggapuriso viya saddhādīnaṃ uppattimattakena ummujjitvā tesaṃ parihāniyā nimuggapuggalo, majjhe nadiyā ṭhito viya saddhādīnaṃ ṭhitiyā ṭhitapuggalo, uttaraṇatitthaṃ olokento viya gantabbamaggaṃ gantabbadisaṃ vā olokento sotāpanno, pataritapuriso viya kilesatanutāya pataranto sakadāgāmī, pataritvā kaṭimatte udake ṭhitapuriso viya anāvattitadhammatāya ṭhito anāgāmī, nhātvā pārimatīraṃ uttaritvā thale ṭhitapuriso viya cattāro oghe atikkamitvā nibbānathale ṭhito khīṇāsavabrāhmaṇ,o thale ṭhitapurisassa nagaraṃ @Footnote: 1 cha.Ma. uṭṭhahi 2 cha.Ma. pāsādavaramāruyha

--------------------------------------------------------------------------------------------- page119.

Pavisitvā pāsādavaraṃ āruyha uttamabhojanabhuñjanaṃ viya khīṇāsavassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā vītināmanaṃ veditabbaṃ. Ubhatobhāgavimuttādayo heṭṭhā pakāsitāyevāti. Sattakaniddesavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 55 page 116-119. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2618&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2618&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=663              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4657              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4657              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]