ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  4. Catutthanaya saṅgahitenasaṅgahitapadavaṇṇanā
     [191] Idāni saṅgahitenasaṅgahitapadaṃ bhājetuṃ samudayasaccenātiādi āraddhaṃ.
Tattha yaṃ khandhādīhi saṅgahitena khandhādivasena saṅgahitaṃ, puna tasseva khandhādīhi
@Footnote: 1 cha.Ma......viññāṇakkhandhā ca      2 cha.Ma. saṅkhārasadiso
@3 cha.Ma. ettha pi-saddo na dissati

--------------------------------------------------------------------------------------------- page15.

Saṅgahaṃ pucchitvā vissajjanaṃ kataṃ, taṃ khandhāyatanadhātūsu ekampi sakalakoṭṭhāsaṃ gahetvā ṭhitapadesu na yujjati. Sakalena hi khandhādipadena aññaṃ khandhādivasena saṅgahitaṃ nāma natthi, yaṃ attano saṅgāhakaṃ saṅgaṇhitvā puna teneva khandhādi- vasena 1- saṅgahaṃ gaccheyya, tasmā tathārūpāni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni saṅkhārekadesaṃ vā aññena asammissaṃ dīpenti vedanekadesaṃ vā sukhumarūpaṃ vā saccekadesaṃ 2- vā, tāni idha gahitāni. Tesaṃ idamuddānaṃ:- "dve saccā paṇṇarasindriyā ekādasa paṭiccapadā uddhaṃ pana 3- ekādasa gocchakapadamettha 4- tiṃsavidhā"ti. Pañhā panettha dveyeva honti. Tattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva yehi dhammehi khandhādivasena saṅgahitaṃ, te dhamme sandhāya sabbattha ekena khandhenātiādi vuttaṃ. Tatrāyaṃ nayo:- samudayasaccena hi taṇhāvajjā sesasaṅkhārā khandhādisaṅgahena saṅgahitā. Puna tehi taṇhāva saṅgahitā, sā taṇhā puna saṅkhāreheva khandhādisaṅgahena saṅgahitāti. Eseva nayo sabbattha. Arūpadhammapucchāsu panettha saṅkhārakkhandho vā vedanākkhandho vā eko khandho nāma, rūpadhammapucchāsu eko rūpakkhandho. Paridevapucchāya saddāyatanaṃ ekaṃ āyatanaṃ nāma, saddadhātuyeva 5- ekā dhātu nāma, sesaṭṭhānesu dhammāyatanadhammadhātuvasena 6- attho veditabboti. Saṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 14-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=293&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=293&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=774              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]