ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       2. Paccanīkānulomavaṇṇanā
     [6] Idāni yathā paravādino pubbapakkhe sati sakavādino dhammeneva
tatheva bhūtena jayo 3- hoti, tathā vāduppattiṃ dassetuṃ puggalo nupalabbhatīti
paccanīkānulomapañcakaṃ āraddhaṃ. Tattha paccanīke pucchā paravādissa, rūpādibhedaṃ
sacchikaṭṭhaparamatthaṃ sandhāya paṭiññā sakavādissa. Suddhasammatisaccaṃ vā paramatthamissakaṃ
vā sammatisaccaṃ sandhāya yo sacchikaṭṭhoti puna anuyogo paravādissa, sammativasena
nupalabbhatīti navattabbattā missakavasena vā anuyogassa saṅkiṇṇattā na hevanti
paṭikkhepo sakavādissa. Paṭiññātaṃ paṭikkhipatīti vacanasāmaññamattena ājānāhi
niggahantiādivacanaṃ paravādissa. Evamayaṃ puggalo nupalabbhatīti dutiyavādaṃ nissāya
dutiyo niggaho hotīti veditabbo. Evaṃ tena chalena niggaho āropito.
@Footnote: 1 ka. niggahacatukkaṃ, Sī. nigamanacatukkaṃ, cha.Ma. niggamanacatukkaṃ  2 cha.Ma. sukatā
@3 cha.Ma. dhammeneva tathena sujayo

--------------------------------------------------------------------------------------------- page136.

[7-10] Idāni tasseva paṭiññāya 1- dhammena samena attano vāde jayaṃ dassetuṃ anulomanaye pucchā sakavādissa, attano laddhiṃ nissāya paṭiññā paravādissa. Laddhiyā okāsaṃ adatvā paramatthavasena puna anuyogo sakavādissa, paramatthavasena puggalassa abhāvato paṭikkhepo paravādissa. Tato paraṃ dhammena samena attano jayadassanatthaṃ ājānāhi paṭikammantiādi sabbaṃ sakavādīvacanameva hoti. Tattha sabbesaṃ paṭikammaniggahopanayananiggamacatukkānaṃ heṭṭhā vuttanayeneva attho veditabbo. Evamidaṃ puggalo nupalabbhatītiādikassa paccanīkapañcakassa upalabbhatīti- ādīnaṃ paṭikammaniggahopanayananiggamacatukkānañca vasena paccanīkānulomapañcakaṃ nāma niddiṭṭhaṃ hoti. Evametāni paṭhamasacchikaṭṭhe dve pañcakāni niddiṭṭhāni. Tattha purimapañcake paravādissa sakavādinā kato niggaho suniggaho, sakavādissa pana paravādinā chalavādaṃ nissāya paṭikammaṃ katvā attanā sādhito jayo dujjayo. Dutiyapañcake sakavādissa paravādinā kato niggaho dunniggaho, paravādissa pana sakavādinā dhammavādaṃ nissāya paṭikammaṃ tatthetaṃ vuccati:- "niggaho paravādissa suddho paṭhamapañcake asuddho pana tasseva paṭikammajayo tahiṃ. Niggaho sakavādissa asuddho dutiyapañcake visuddho pana tasseva paṭikammajayo tahiṃ. Tasmā dvīsupi ṭhānesu jayova sakavādino dhammena hi jayo nāma adhammena kuto jayo. Sacchikaṭṭhe yathā cettha pañcakadvayamaṇḍite dhammādhammavaseneva vutto jayaparājayo. Ito paresu sabbesu sacchikaṭṭhesu paṇḍito evameva vibhāveyya ubho jayaparājaye"ti. @Footnote: 1 cha.Ma. "tasseva paṭiññāyā"ti pāṭho na dissati


             The Pali Atthakatha in Roman Book 55 page 135-136. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3021&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3021&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=20              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=20              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]