ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        11. Gatianuyogavaṇṇanā
     [69-72] Idāni gatiparivattanamukhena cutipaṭisandhianuyogo hoti. Tattha
yasmā puggalavādī "sa sattakkhattuparamaṃ sandhāvitvāna puggalo"tiādīni 1-
suttāni nissāya puggalo sandhāvatīti laddhiṃ gahetvā voharati, tasmāssa
@Footnote: 1 saṃ.ni. 16/133/179, khu.iti. 25/24/248

--------------------------------------------------------------------------------------------- page146.

Taṃ laddhiṃ bhindituṃ sandhāvatīti pucchā sakavādissa. Tattha sandhāvatīti saṃsarati gamanāgamanaṃ karoti. Attano laddhivasena paṭiññā paravādissa. So puggalotiādayo anuyogāpi sakavādissa, paṭikkhepo paravādissa. Tattha soti soyevāti attho. Evaṃ pana anuyutto sassatadiṭṭhibhayena paṭikkhipati. Aññoti puṭṭho ucchedadiṭṭhibhayena. So cañño cāti puṭṭho ekaccasassatadiṭṭhibhayena. Neva so na aññoti puṭṭho amarāvikkhepadiṭṭhibhayena. Puna cattāropi pañhe ekato puṭṭho catunnampi diṭṭhīnaṃ bhayena paṭikkhipitvā puna yānissa suttāni nissāya laddhi uppannā, tāni dassento tena hi puggalo sandhāvatītiādimāha. [76] Puna sakavādinā "yvāyaṃ tava laddhiyā sandhāvati, kiṃ so asmiñca parasmiñca loke ekoyevā"ti adhippāyena svevāti niyametvā puṭṭho sassatabhayā paṭikkhipitvā puna daḷhaṃ katvā tatheva puṭṭho yasmā so puggalova na añño bhāvo, "so tato cuto idhūpapanno"ti ādisuttampi 1- atthi, tasmā paṭijānāti. Sveva manussoti puṭṭho manussasseva devatābhāvato paṭikkhipati. [77] Puna puṭṭho "ahaṃ tena samayena sunetto nāma satthā ahosin"tiādisuttavasena 2- paṭijānāti. Athassa sakavādī devamanussūpapattīnaṃ nānattato taṃ 3- vacanaṃ micchāti pakāsento manusso hutvātiādimāha. [78] Tattha hevaṃ maraṇaṃ na hehitīti evaṃ sante maraṇaṃ na bhavissatīti attho. Ito paraṃ yakkho petoti attabhāvanānattavasena anuyoganānattaṃ veditabbaṃ. [82] Khattiyotiādīni jātivasena ceva aṅgavekallādivasena ca vuttāni. @Footnote: 1 vinaYu. 1/12/6, dī.Sī. 9/244/82, Ma.mū. 12/52/30 @2 aṅ. sattaka. 23/63-70/105,137 atthato samānaṃ (syā) @3 cha.Ma. "tan"ti padaṃ na dissati

--------------------------------------------------------------------------------------------- page147.

[87] Puna na vattabbanti paravādinā puṭṭhena idha ṭhitassa 1- upapattivasena paralokassa gamanābhāvato paṭiññā sakavādissa. Puna sotāpannassa bhavantarepi sotāpannabhāvāvijahanato dutiyapaṭiññāpi tasseva. Hañcītiādivacanaṃ paravādissa. [88] Puna devaloke upapannassa manussattābhāvadassanena anuyogo sakavādissa. [89] Tato paraṃ anañño avigatoti ettha anaññoti sabbākārena ekasadiso. Avigatoti ekenapi ākārena avigatoti attho. Na hevanti devaloke upapannassa manussabhāvato 2- evamāha. [90] Puna daḷhaṃ katvā anuyutto "sveva puggalo sandhāvatī"ti laddhiyā anujānāti. Hatthacchinnotiādi ākāravigamanadassanena avigato sandhāvatīti laddhibhindanatthaṃ vuttaṃ. Tattha aḷacchinnoti yassa aṅguṭṭhakā chinnā. Kaṇḍaracchinnoti yassa mahānhārū chinnā. [91] Sarūpotiādīsu paṭhame pañhe iminā rūpakāyena saddhiṃ agamanaṃ sandhāya paṭikkhipati. Dutiye antarābhavapuggalaṃ sandhāya paṭijānāti. So hi tassa laddhiyā sarūpova gantvā mātukucchiṃ pavisati. Athassa taṃ rūpaṃ bhijjati. Taṃ jīvanti yena rūpasaṅkhātena sarīrena saddhiṃ gacchati, kimassa tadeva jīvaṃ taṃ sarīranti pucchati. Paravādī idha sarīranikkhepā suttavirodhā ca paṭikkhipati. Savedanotiādīsu asaññūpapattiṃ sandhāya paṭikkhipati, tadaññūpapattiṃ sandhāya paṭijānāti. Taṃ jīvanti yena vedanādisaṅkhātena sarīrena saddhiṃ gacchati. Kimassa tadeva jīvaṃ taṃ sarīranti pucchati. Taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ @Footnote: 1 cha.Ma. paravādinā puṭṭho idhaṭṭhakassa 2 cha.Ma. manussabhāvābhāvato

--------------------------------------------------------------------------------------------- page148.

Sarīranti etissā hi laddhiyā pañcapi khandhā sarīranti adhippetā. Paravādī suttavirodhā paṭikkhipati. [92] Arūpotiādīsu paṭhame pañhe antarābhavaṃ sandhāya paṭikkhipati. Dutiye arūpā rūpaṃ 1- upapajjamānaṃ sandhāya paṭijānāti. Aññaṃ jīvanti yaṃ rūpasaṅkhātaṃ sarīraṃ pahāya arūpo sandhāvati, kinte taṃ sarīraṃ aññaṃ, aññaṃ jīvanti pucchati. Itaro suttavirodhā paṭikkhipati. Avedanotiādīsu saññībhavaṃ sandhāya paṭikkhipati, tadaññaṃ upapattibhāvaṃ 2- sandhāya paṭijānāti. Aññaṃ jīvanti yaṃ vedanādisaṅkhātaṃ 3- sarīraṃ pahāya avedano aviññāṇo sandhāvati, kinte taṃ aññaṃ sarīraṃ, aññaṃ jīvanti pucchati. Itaro suttavirodhā paṭikkhipati. [93] Rūpaṃ sandhāvatītiādīsu ye rūpādayo khandhe upādāya puggalaṃ paññapeti, kinte tasmiṃ puggale sandhāvante tampi rūpaṃ sandhāvatīti pucchati. Paravādī "avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsaratan"ti sattasseva sandhāvanato 4- paṭikkhipati. Puna puṭṭho yasmā rūpādidhamme vinā puggalo natthi, tasmā tasmiṃ sandhāvante tenapi rūpena sandhāvitabbanti saññāya paṭijānāti. Vedanādīsupi eseva nayo. [94] Rūpaṃ na sandhāvatītiādīsu yasmā te rūpaṃ puggalo na hoti, sveva ca sandhāvatīti vadesi, tasmā taṃ pucchāmi, kinte rūpaṃ na sandhāvatīti attho. Itaro puggalena sandhāvantena 5- na sakkā tassa upādānabhūtena rūpena sandhāvitunti saññāya paṭikkhipati. Puna puṭṭho sattānañceva 6- sandhāvanato paṭijānāti. Sesamettha uttānameva. @Footnote: 1 Sī.,Ma. āruppā āruppaṃ 2 cha.Ma. upapattiṃ 3 Sī.,Ma. vedanāsaṅkhātaṃ @4 cha.Ma. sandhāvanavacanato. evamuparipi 5 cha.Ma. puggale sandhāvante @6 cha.Ma. sattānaññeva

--------------------------------------------------------------------------------------------- page149.

Gāthānaṃ pana ayamattho:- āyasmato matena rukkhaṃ upādāya chāyā viya indhanamupādāya aggi viya ca khandhe upādāya puggalo, rūpādīnaṃ sandhāvane asati tesu khandhesu bhijjamānesu so tava puggalo bhijjati ce, evaṃ sante ucchedā bhavati diṭṭhi, ucchedadiṭṭhi te āpajjati. Katarā? yā buddhena vivajjitā akusaladiṭṭhi. Yā pana "ucchedavādī samaṇo gotamo"ti pariyāyabhāsitā, na taṃ vadāmāti dasseti. Athāpi tesu khandhesu bhijjamānesu so puggalo na bhijjati, evaṃ sante sassato puggalo hoti. Tato so nibbānena samasamo āpajjati. Samasamoti ativiya samo, samena vā samo, samabhāveneva samo. Yathā ca 1- nibbānaṃ na uppajjati na bhijjati, 2- evaṃ so puggalopi na bhijjate, puggalo tena 2- samasamoti. Gatiparivattanamukhena cutipaṭisandhānuyogo niṭṭhito. Anuyogavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 145-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3256&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3256&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2201              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]