ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           2. Parihānikathā
                       1. Vādayuttiparihānivaṇṇanā
     [239] Idāni parihānikathā nāma 1- hoti. Parihānidhammo aparihānidhammo,
dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti, 2- pañcime bhikkhave
dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantīti 3- evamādīni hi suttāni
nissāya samitiyā vajjiputtakā sabbatthivādino ekacce ca mahāsaṃghikā arahatopi
parihāniṃ icchanti, tasmā te vā hontu aññeyeva vā, yesaṃ ayaṃ laddhi,
tesaṃ laddhibhindanatthaṃ parihāyati arahā arahattāti pucchā sakavādissa. Tattha 4-
parihāyatīti dve parihāniyo pattaparihāni ca appattaparihāni ca. Tattha
"dutiyampi kho āyasmā godhiko tamhā sāmāyikāya cetovimuttiyā parihāyī"ti 5-
ayaṃ pattaparihāni nāma. "mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyī"ti 6-
ayaṃ appattaparihāni. Tāsu idha pattaparihāni adhippetā. Tañhi sandhāya
āmantāti paṭiññā paravādissa. Sakasamaye pana imaṃ pattaparihāniṃ nāma
lokiyasamāpattiyāva icchanti, na arahattādīhi sāmaññaphalehi. Parasamayepi naṃ
sabbasāmaññaphalesu sabbabhavesu sabbakālesu sabbesañca puggalānaṃ na icchanti,
taṃ pana tesaṃ laddhimattamevāti sabbaṃ laddhijālaṃ bhindituṃ puna sabbatthātiādinā
nayena desanā vaḍḍhitā.
     Tattha yasmā paravādī kammena 7- parihāyitvā sotāpattiphale ṭhitassa
arahato parihāniṃ na icchati, upari phalesu ṭhitasseva icchati. Yasmā ca
@Footnote: 1 cha.Ma. nāma-saddo na dissati        2 aṅ. duka. 20/185/92
@3 aṅ.pañcaka. 22/149/193 (syā)   4 cha.Ma. tatra
@5 saṃ.sa. 15/159/145             6 Ma.mū. 12/417/372      7 cha.Ma. kamena
Rūpārūpabhavesu ṭhitassa na icchati, kammārāmatādīnaṃ pana parihāniyadhammānaṃ
bhāvato kāmabhave ṭhitasseva icchati, tasmā "sabbatthā"ti puṭṭho paṭikkhipati.
Puna daḷhaṃ katvā puṭṭho kāmabhavaṃ sandhāya paṭijānāti. Sabbasmimpi hi kāmabhave
parihānikarā kāmaguṇā atthi, tasmā tattha parihāyatīti tassa laddhi.
     Tatiyapucchāya parihānīti parihānikare dhamme pucchati. Tattha yasmā parihāni
nāma kammārāmatādidhammā, visesato vā kāmarāgabyāpādāeva, te ca rūpārūpabhave
natthi, tasmā "na hevan"ti paṭikkhepo paravādissa.
     Sabbadāti kālapucchā. Tattha paṭhamapañhe yonisomanasikārakāle aparihāyanato
paṭikkhipati. Dutiye ayonisomanasikaroto rattibhāge vā divasabhāge vā sabbadā
parihāyanato paṭijānāti. Tatiye parihānikaradhammasamāyoge sati muhuttameva parihāni
nāma hoti, tato pubbe aparihīnassa pacchā parihīnassa ca parihāni nāma
natthīti paṭikkhipati.
     Sabbeva arahantoti pañhānaṃ paṭhamasmiṃ tikkhindriye sandhāya paṭijānāti. 1-
Dutiyasmiṃ mudindriye sandhāya paṭijānāti. Tatiyasmimpi tikkhindriyāva
adhippetā. Tesañhi sabbesampi parihāni na hotīti tassa laddhi.
     Seṭṭhiudāharaṇe paṭhamapucchā paravādissa, dutiyā sakavādissa. Tatrāyamadhippāyo:-
yaṃ maṃ tumhe pucchatha "arahā arahattā parihāyanto catūhi phalehi
parihāyatī"ti, tatra vo paṭipucchāmi "catūhi satasahassehi seṭṭhī seṭṭhittaṃ
kārento 2- satasahassehi parihīno 3- seṭṭhī seṭṭhittā parihīno hotī"ti. Tato
sakavādinā ekadesena parihāniṃ sandhāya "āmantā"ti vutte sabbasāpateyyā
parihīno hotīti pucchati. Tathā aparihīnattā sakavādī na hevanti vatvā atha
@Footnote: 1 cha.Ma. paṭikkhipati   2 cha.Ma. karonto  3 cha.Ma. parihīne
Naṃ "evameva arahāpi parihāyati ca, na ca catūhi phalehī"ti uppannaladdhikaṃ
dutiyaṃ bhabbapañhaṃ pucchati. Paravādī seṭṭhino abhabbatāya niyamaṃ apassanto
paṭijānitvā arahato catūhi phalehi parihānibhabbataṃ puṭṭho "niyato
sambodhiparāyano"ti 1- vacanassa ayoniso atthaṃ gahetvā laddhiyaṃ ṭhito
sotāpattiphalato parihāyituṃ abhabbataṃ sandhāya paṭikkhipati, taṃ panassa laddhimattamevāti.
                 Ettāvatā vādayutti nāma niṭṭhitā hoti.
                           -----------
                    2. Ariyapuggalasaṃsandanaparihānivaṇṇanā
     [240] Idāni ariyapuggalasaṃsandanā āraddhā. Tattha yasmā keci arahatova
parihāniṃ icchanti, keci anāgāminopi, keci sakadāgāminopi. 2- Sotāpannassa pana
sabbepi na icchantiyeva. Ye arahattā parihāyitvā anāgāmisakadāgāmibhūmibhāve 3-
ṭhitā, tesaṃ parihāniṃ icchanti, na itaresaṃ anāgāmisakadāgāmīnaṃ. Sotāpannassa
pana tepi sabbadāpi 4- na icchantiyeva, tasmā peyyālamukhena pucchā katā. Tattha
tesaṃ laddhivasena paṭiññā ca paṭikkhepo ca veditabbā. "parihāyati anāgāmī
anāgāmiphalā"ti hi pañhasmiṃ ye anāgāmino parihāniṃ na icchanti, tesaṃ vasena
paṭikkhePo. Ye pakatianāgāmino vā arahattā parihāyitvā ṭhitaanāgāmino vā
parihāniṃ icchanti, tesaṃ vasena paṭiññāti idamettha nayamukhaṃ. Tassānusārena
sabbapeyyālā atthato veditabbā.
     [241] Yaṃ panettha "sotāpattiphalassa anantarā arahattaṃyeva sacchikarotī"ti
vuttaṃ, taṃ parihīnassa puna vāyamato arahattuppattiṃ 5- sandhāya vuttaṃ. Itaro taṃ 6-
sotāpattiphalānantaraṃ arahattassa abhāvā paṭikkhipati.
@Footnote: 1 aṅ.catukka. 21/88/100  2 cha.Ma. sakadāgāmissapi   3 cha.Ma. anāgāmisakadāgāmibhāve
@4 cha.Ma. sabbathāpi         5 cha.Ma. arahattappattiṃ    6 cha.Ma. ayaṃ pāṭho na dissati
     [242] Tato paraṃ "parihāni nāmesā kilesappahānassa vā mandatāya
bhaveyya, maggabhāvanādīnaṃ vā anadhigamatāya 1- saccānaṃ vā adassanenā"ti evamādīnaṃ
vasena anuyuñjituṃ kassa bahutarā kilesā pahīnātiādi vuttaṃ. Taṃ sabbaṃ
uttānādhippāyameva suttānaṃ panattho āgamaṭṭhakathāsu vuttanayeneva veditabbo.
     [262] Samayavimutto arahā arahattā parihāyatīti ettha mudindriyo
samayavimutto, tikkhindriyo asamayavimuttoti tesaṃ laddhi. Sakasamaye pana  avasippatto
jhānalābhī samayavimutto, vasippatto jhānalābhī ceva sabbe ca ariyapuggalā ariye
vimokkhe asamayavimuttāti sanniṭṭhānaṃ. So pana taṃ attano laddhiṃ gahetvā
"samayavimutto parihāyati, itaro na parihāyatī"ti āha. Sesamettha uttānatthamevāti. 2-
                  Ariyapuggalasaṃsandanaparihānivaṇṇanā niṭṭhitā.
                          -------------
                      3. Suttasādhanaparihānivaṇṇanā
     [265] Idāni suttasādhanā 3- hoti. Tattha uccāvacāti uttamahīnabhedato
uccā ca avacā ca. Paṭipādāti paṭipadā. Samaṇena pakāsitāti buddhasamaṇena jotitā.
Sukhāpaṭipadā hi khippābhiññā uccā, dukkhāpaṭipadā dandhābhiññā avacā. Itarā
dve ekenaṅgena uccā, ekena avacā. Paṭhamaṃ vuttāeva vā uccā, itarā
tissopi avacā. Tāya cetāya uccāvacāya paṭipadāya na pāraṃ diguṇaṃ yanti, ekena
maggena dvikkhattuṃ nibbānaṃ  na gacchantīti attho. Kasmā? yena maggena ye
kilesā pahīnā, tena tesaṃ puna appahātabbato. Etena parihānidhammābhāvaṃ dīpeti.
Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekavāraṃyeva phusanārahampi 4- na hoti. Kasmā?
Ekena maggena sabbakilesānaṃ appahānato. Etena ekamaggeneva arahattābhāvaṃ
dīpeti.
@Footnote: 1 cha.Ma. anadhimattatāya           2 cha.Ma. iti-saddo na dissati
@3 ka. suttasodhanā              4 cha.Ma. phusanārahaṃ
     Atthi chinnassa chediyanti chinnassa kilesavaṭṭassa puna chinditabbaṃ kiñci
atthīti pucchati. Itaro tikkhindriyaṃ sandhāya paṭikkhipitvā puna puṭṭho
mudindriyaṃ sandhāya paṭijānāti. Sakavādī suttaṃ āharitvā natthibhāvaṃ dasseti.
Tattha oghapāsoti kilesogho ceva kilesapāso ca.
     [266] Katassa paṭicayoti bhāvitamaggassa puna bhāvanā. Idhāpi paṭikkhepa-
paṭijānanāni purimanayeneva veditabbāni.
     [267] Parihānāya saṃvattantīti paravādinā ābhatasutte pañca dhammā
appattaparihānāya ceva lokiyasamāpattiparihānāya ca saṃvattanti. Na 1- so pana
pattassa arahattaphalassa parihānāya sallakkheti. Teneva naṃ 2- atthi arahato
kammārāmatāti āha. Itaropi asamayavimuttaṃ sandhāya paṭikkhipitvā itaraṃ sandhāya
paṭijānāti. Kāmarāgavasena vā pavattamānaṃ taṃ 3- paṭikkhipitvā itarathā pavattamānaṃ
paṭijānāti. Rāgādīnaṃ pana atthitaṃ puṭṭho paṭijānituṃ na sakkoti.
     [268] Kiṃ pariyuṭṭhitoti kena pariyuṭṭhito anubaddho ajjhottharito 4-
hutvāti attho. Anusayapucchāyapi tikkhindriyamudindriyavaseneva paṭikkhepa-
paṭijānanāni veditabbāni. Kalyāṇānusayoti vacanamattasāmaññena vā paṭijānāti. Rāgo
upacayaṃ gacchatīti bhāvanāya pahīnaṃ sandhāyāha. Parato dosamohesupi eseva nayo.
Sakkāyadiṭṭhādīnaṃ pana dassanena pahīnattā upacayaṃ na gacchati. 5- Sesaṃ sabbattha
uttānamevāti.
                    Suttasādhanaparihānivaṇṇanā niṭṭhitā.
                         Parihānikathā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 cha.Ma. ayaṃ pāṭho na dissati
@3 Ma. pavattamānataṃ  4 cha.Ma. ajjhotthato   5 cha.Ma. na icchati



             The Pali Atthakatha in Roman Book 55 page 161-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3600              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3600              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2637              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2708              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]