ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page166.

3. Brahmacariyakathā 1. Suddhabrahmacariyakathāvaṇṇanā [269] Idāni brahmacariyakathā nāma 1- hoti. Tattha dve brahmacariyavāsā maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi, maggabhāvanā ṭhapetvā asaññīsatte 2- sesesu appaṭisiddhā. Tattha ye paranimmitavasavattideve upādāya taduparidevesu maggabhāvanampi na icchanti seyyathāpi samitiyā, te sandhāya natthi devesūti pucchā sakavādissa. "tīhi bhikkhave ṭhānehi jambūdīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi. Sūrā satimanto idha brahmacariyavāso"ti 3- idaṃ suttaṃ nissāya dvepi brahmacariyavāsā natthi devesūti uppannaladdhivasena paṭiññā paravādissa. Puna dvinnampi brahmacariyānaṃ antarāyikadhammavasena sabbe devā jaḷāti pucchā sakavādissa. Tattha hatthasaṃvācikāti mūgā viya hatthamuddhāya vattāro. Parato atthi devesūti pucchā paravādissa, maggabhāvanaṃ sandhāya paṭiññā sakavādissa. Paṭiññāya adhippāyaṃ asallakkhetvā pabbajjāvasena anuyogo paravādissa. [270] Yattha natthi pabbajjāti pañhe gihīnañceva ekaccānañca devānaṃ maggapaṭilābhaṃ sandhāya paṭikkhepo tasseva. Puna puṭṭho paccantavāsino ceva asaññīsatte ca sandhāya paṭiññā tasseva. Yo pabbajatītiādīsu pucchāsupi eseva nayo. Puna "atthi devesū"ti pañhepi maggabhāvanaṃ sandhāyeva paṭiññā sakavādissa, "sabbadevesū"ti vutte asaññīsatte sandhāya paṭikkhepo tasseva. [271] Manussesūti pañhadvaye jambūdīpake sandhāya paṭiññā, paccantavāsino sandhāya paṭikkhepo veditabbo. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. asaññasatte. evamuparipi @3 aṅ.navaka. 23/225/409 (syā)

--------------------------------------------------------------------------------------------- page167.

Atthi yattha atthīti atthi te devā, atthi vā so padeso, yattha atthīti evaṃ sattapadesavibhāgamukhena vissajjanaṃ sakavādissa. Iminā nayena sabbe ekantarikapañhā veditabbā. [272] Suttānuyoge kuhiṃ phaluppattīti tassa anāgāmino arahattaphaluppatti kuhinti pucchā sakavādissa. Tatthevāti suddhāvāsesūti attho. Handa hīti kāraṇatthe nipāto. Idaṃ vuttaṃ hoti:- yasmā anāgāmipuggalo idha loke bhāvitena maggena tattha suddhāvāsesu phalaṃ sacchikaroti, na tattha aññaṃ maggaṃ bhāveti, tasmā natthi devesu brahmacariyavāsoti. 2. Saṃsandanabrahmacariyavaṇṇanā [273] Idāni yadi aññattha bhāvitena maggena aññattha phalasacchikiriyā hoti, tasmā 1- sotāpannādīnampi siyāti etamatthaṃ dassetuṃ puna anāgāmītiādīnaṃ saṃsandanapucchā sakavādissa. Tattha anāgāmissa phalasacchikiriyāya paṭiññā, sesānaṃ phalasacchikiriyāya paṭikkhepo paravādissa. Idha bhāvitamaggo hi anāgāmī idhavihāyaniṭṭho nāma hoti. So idha anāgāmimaggaṃ bhāvetvā "opapātiko tattha parinibbāyī"ti vacanato "puna maggabhāvanaṃ vinā upapattivaseneva arahattaphalaṃ sacchikarotī"ti tassa laddhi. Sotāpannasakadāgāmino pana tattha maggaṃ bhāvetvā tatrupapattikā nāma hontīti tesaṃ idhāgamanaññeva natthi. Iti so anāgāmissa phalasacchikiriyaṃ puṭṭho paṭijānāti, itaresaṃ paṭikkhipati. Anāgāmī puggalo tattha bhāvitena maggenāti pañhe "anāgāmino tattha maggabhāvanāva natthī"ti laddhiyā paṭikkhipati. Maggo ca bhāvīyati, na ca kilesā @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page168.

Pahīyantīti pucchā sakavādissa, rūpāvacaramaggaṃ sandhāya paṭiññā itarassa. Rūpāvacaramaggena hi so idhavihāyaniṭṭho nāma jāto. Anāgāmī puggalo katakaraṇīyoti pañhe "opapātiko tattha parinibbāyī"ti vacanato upapattiyāvassa katakaraṇīyādibhāvaṃ sandhāya paṭijānāti. Arahāti pañhe idha parinibbāyino arahato vaseneva paṭikkhipati, puna puṭṭho tattha parinibbāyino vasena paṭijānāti. Atthi arahato punabbhavotiādīsupi tatthaparinibbāyīidhaparinibbāyīnaṃ vaseneva attho veditabbo. Appaṭividdhākuppova tattha parinibbāyatīti puṭṭho idheva bhāvitena maggena arahattassa 1- akuppapaṭivedhaṃ icchanto paṭikkhipati. Yathā migoti paṭhamaṃ udāharaṇaṃ paravādissa, dutiyaṃ sakavādissa. Sesaṃ sabbattha uttānatthamevāti. Brahmacariyakathā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 166-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3714&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3714&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]