ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

                          5. Sabbamatthitikatha
                         1. Vadayuttivannana
     [282] Idani sabbamatthitivadakatha nama hoti. Tattha yesam "yankinci
rupam atitanagatapaccuppannam .pe. Ayam vuccati rupakkhanadho"tiadivacanato 1-
"sabbepi atitadibheda dhamma khandhasabhavam na vijahanti, tasma sabbam atthiyeva
nama"ti laddhi seyyathapi etarahi sabbamatthivadanam, tesam laddhivisodhanattham
sabbamatthiti puccha sakavadissa, vuttappakaraya ditthiya 2- thatva patinna itarassa.
Sabbatthati sabbasmim sarire sabbamatthiti pucchati. Sabbadati sabbasmim kale
sabbamatthiti pucchati. Sabbena sabbanti sabbenakarena sabbamatthiti pucchati.
Sabbesuti sabbadhammesu sabbamatthiti pucchati. Ayoganti ayuttam. Nanasabhavananhi
yogo hoti, na ekasabhavassa. Iti imasmim panhe rupam vedanaya vedanam va
rupena ananam ekalakkhanameva katva sabbamatthiti pucchati. Yampi natthi tampi
atthiti yampi chatthakhandhadikam sasavisanadikam va kinci natthiti siddham, tampi te
atthiti pucchati. Sabbamatthiti ya ditthi sa ditthi micchaditthiti, ya ditthi sa
ditthi sammaditthiti hevamatthiti imina idam pucchati:- ya te esa sabbamatthiti
ditthi, sa ditthi ayathavakatta micchaditthiti evam ya ca 3- amhakam ditthi,
sa ditthi yathavakatta sammaditthiti evam tava samaye atthiti pucchati. Itaro
sabbesupi etesu nayesu vuttappakaraya atthitaya abhavato patikkhipati. Imesu
pana sabbesupi nayesu "ajanahi niggahan"ti adikam katva sabbo kathamaggabhedo
vittharato veditabboti ayam tavettha vadayutti.
                        2. Kalasamsandanavannana
     [283-284] Idani atitam atthiti kalasamsandanam hoti. Tattha atitam atthiti-
adikam suddhikasamsandanam. Atitam rupam atthitiadikam khandhadivasena kalasamsandanam.
@Footnote: 1 abhi. 35/1/1  2 cha.Ma. laddhiya  3 cha.Ma. ayam saddo na dissati
     [285] Paccuppannam rupam appiyam karitvati atitanagatam pahaya paccuppanna-
rupameva appiyam avibhajitabbam karitva. Rupabhavam jahatiti panhe niruddhassapi
rupassa rupakkhandhasangahitatta patikkhipati. Rupabhavam na jahatiti patilomapanhepi
rupakkhandhena sangahitattava patijanati. Odatam vattham appiyam karitvati ettha
kincapi na sabbam vattham odatam, imina pana vatthanti avatva "odatam vattham
appiyam karitva"ti vutte sakavadina ekatthata anunnata. Odatabhavam jahatiti
panhe vannavigamam sandhaya patinna sakavadissa, vatthabhavam jahatiti ettha pana
pannattiya avigatatta patikkhepo tasseva. Patilomepi eseva nayo.
     [286] Atitam atitabhavam na jahatiti puttho pana 1- "yadi jaheyya, anagatam
va paccuppannam va siya"ti mannamano patijanati. Anagatam anagatabhavam na jahatiti
puttho pana "yadi jaheyya, 2- anagatameva, 3- puccuppannabhavam na papuneyya"ti
mannamano patikkhipati. Paccuppannapanhepi atitabhavam anapajjanadoso siyati
patikkhipati. Anulomapanhesupi iminava nayena attho veditabbo.
     [287] Evam suddhikanayam vatva puna khandhavasena dassetum atitam rupantiadi
vuttam. Tam sabbam palianusareneva sakka janitum.
                          Vacanasodhanavannana
     [288] Idani "atitam navatthi"tiadivacanato sodhana 4- hoti. Tattha
hanci atitam navatthiti yadi atitam no atthiti attho. Atitam atthiti micchati
atitanca tam atthi cati micchaeva. Tanneva anagatam tam paccuppannanti puttho
anagatakkhaneyevassa paccuppannataya abhavam sandhaya kalananattena patikkhipati.
     Dutiyam puttho yam uppadato pubbe anagatam ahosi, tassa uppannakale
paccuppannatta patijanati. Hutva hoti hutva hotiti yadetam taya "anagatam
@Footnote: 1 cha.Ma. ayam saddo na dissati     2 cha.Ma. na jaheyya
@3 cha. anagatamevassa           4 cha.Ma. vacanasodhana
Hutva paccuppannam hoti"ti vadata tanneva anagatam tam paccuppannanti
laddhivasena "anagatam va paccuppannam va hutva hoti"ti vuttam, kinte tampi
hutva hotiti. Itaro hutva bhutassa puna hutva abhavato na hevanti
patikkhipati.
     Dutiyam puttho yasma tam anagatam hutva paccuppannam hontam "hutva
hoti"ti sankhyam gatam, tasma patijanati. Atha nam sakavadi "yadi te tam anagatam
hutva paccuppannam hontam `hutva hoti'ti sankhyam gatam, puna hutva hoti, yam
anagatam na hutva paccuppannam na hontam `na hutva na hoti'ti sankhyam gatam
sasavisanam, kinte tampi puna na hutva na hoti"ti adhippayena na hutva na
hoti na hutva na hotiti panham pucchati. Itaro "yam natthi, tam natthitayaeva
anagatam na hutva paccuppannam na hotiti nahutvanahoti nama tava hotu,
puna nahutvanahotibhavo panassa kuto"ti mannamano patikkhipati. Tanneva
paccuppannam tam atitanti panhepi paccuppannalakkhaneyevassa 1- atitataya abhavam
sandhaya kalananatta patikkhipati.
     Dutiyapanhe puttho yam atitabhavato pubbe paccuppannam ahosi, tasseva
atitatta patijanati. Hutva hoti hutva hotiti yadetam taya "paccuppannam
hutva atitam hoti"ti  vadata "tanneva paccuppannam tam atitan"ti laddhivasena
"paccuppannam va atitam va hutva hoti"ti vuttam, kinte tampi hutva hotiti.
Itaro hutva bhutassa puna hutva abhavato na hevanti patikkhipati.
     Dutiyapanhe yasma tam paccuppannam hutva atitam hontam "hutva hoti"ti
sankhyam gatam, tasma patijanati. Atha nam sakavadi "yadi te tanneva paccuppannam
hutva atitam hontam `hutva hoti'ti sankhyam gatam, puna hutva hoti, yam
@Footnote: 1 cha.Ma. paccuppannakkhaneyevassa
Paccuppannam na hutva atitam na hontam `na hutva na hoti'ti sankhyam gatam
sasavisanam, kinte tampi puna na hutva na hoti"ti adhippayena na hutva na
hoti na hutva na hotiti panham pucchati. Itaro "yam natthi, tam natthitayaeva
paccuppannam na hutva atitam na hotiti nahutvanahoti nama tava hotu, puna
nahutvanahotibhavo panassa kuto"ti mannamano patikkhipati. Ubhayam ekato
katva agate tatiyapanhepi imina upayena 1- yojana katabba.
     Aparo nayo:- yadi tanneva anagatam tam paccuppannam, anagatassa
paccuppanne vutto hotibhavo paccuppannassa ca anagate vutto hutvabhavo
apajjati, evam sante anagatampi hutvahoti nama, paccuppannampi hutvahotiyeva
nama, tena tam pucchami 2- "kinte etesu ekekam  hutva hoti hutva hoti"ti.
Itaro "tanneva anagatam tam paccuppannan"ti panhe patikkhittanayeneva patikkhipitva
puna puttho dutiyapanhe patinnatanayeneva patijanati. Atha nam sakavadi "tanneva
anagatam tam paccuppannan"ti panhavasena tesu ekekam hutva hoti hutva hotiti
patijanantam purimam patikkhittapanham parivattetva pucchanto na hutva na hoti
na hutva na hotiti pucchati. Tassattho:- nanu "taya tanneva anagatam tam
paccuppannan"ti vutte pathamapanham patikkhipantena anagatassa hotibhavo
paccuppannassa ca hutvabhavo patikkhittoti. Tena anagatam na hoti nama,
paccuppannam na hutva nama.
     Dutiyapanhe ca tanneva anagatam tam paccuppannanti patinnatam, evam sante
anagatampi na hutva na hoti nama, paccuppannampi na hutva na hotiyeva
nama. Tena tam pucchami 2- "kinte etesu ekekam na hutva na hoti na hutva
na hoti"ti. Paravadi sabbato andhakarena pariyonaddho viya tesam nahutvanahotibhavam
apassanto na hevanti patikkhipati.
@Footnote: 1 cha.Ma. iminavupayena   2 cha.Ma. pucchama
     Dutiyavarepi yadi tanneva paccuppannam tam atitam, paccuppannassa atite
vutto hotibhavo atitassa ca paccuppanne vutto hutvabhavo apajjati, evam
sante paccuppannampi hutvahoti nama, atitampi hutvahotiyeva nama, tena tam
pucchami 1- "kinte etesu ekekam hutva hoti hutva hoti"ti. Itaro tanneva
paccuppannam tam atitanti panhe patikkhittanayeneva patikkhipitva puna puttho
dutiyapanhe patinnatanayeneva patijanati. Atha nam sakavadi "tanneva paccuppannam
tam atitan"ti panhavasena tesu ekekam hutva hoti hutva hotiti patijanantam 2-
purimam patikkhittapanham parivattetva pucchanto na hutva na hoti na hutva na
hotiti pucchati. Tassattho:- nanu taya tanneva paccuppannam tam atitanti vutte
pathamapanham patikkhipantena paccuppannassa hotibhavo atitassa ca hutvabhavo
patikkhittoti. Tena paccuppannam nahoti nama, atitam nahutva nama.
     Dutiyapanhe ca te "tanneva paccuppannam tam atitan"ti patinnatam, evam
sante paccuppannampi na hutva na hoti nama, atitampi na hutva na hotiyeva
nama, tena tam pucchami 1- "kinte etesu ekekam na hutva na hoti na hutva
na hoti"ti. Paravadi sabbato andhakarena pariyonaddho viya tesam nahutvanahotibhavam
apassanto na hevanti patikkhipati.
     Tatiyavarepi yadi tanneva anagatam tam paccuppannam tam atitam, anagata-
paccuppannanam paccuppannatitesu vutto hotibhavo paccuppannatitananca anagata-
paccuppannesu vutto hutvabhavo apajjati, evam sante anagatampi hutvahoti
nama, paccuppannampi atitampi hutva hotiyeva nama, tena tam pucchami 1- "kinte
tisupi etesu ekekam hutva hoti hutva hoti"ti. Itaro "tanneva anagatam tam
paccuppannam tam atitan"ti panhe patikkhittanayeneva patikkhipitva puna puttho
@Footnote: 1 cha.Ma. pucchama   2 Ma. patijanantassa
Dutiyapanhe patinnatanayeneva patijanati. Atha nam sakavadi "tanneva anagatam
tam paccuppannam tam atitan"ti panhavasena tesu ekekam hutva hoti hutva
hotiti patijanantam purimam patikkhittapanham parivattetva pucchanto na hutva na
hoti na hutva na hotiti pucchati. Tassattho:- nanu taya tanneva anagatam
tam paccuppannam tam atitanti vutte pathamapanham patikkhipantena anagatapaccuppannanam
hotibhavo paccuppannatitananca hutvabhavo patikkhittoti. Tena anagatam
paccuppannanca na hoti nama, paccuppannanca atitanca na hutva nama.
     Dutiyapanhe ca te "tanneva anagatam tam paccuppannam tam atitan"ti
patinnatam, evam sante anagatampi na hutva na hoti nama, paccuppannampi
atitampi na hutva na hotiyeva nama, tena tam pucchami 1- "kinte etesu ekekam
na hutva na hoti na hutva na hoti"ti. Paravadi sabbato andhakarena
pariyonaddho viya tesam na hutva na hotibhavam apassanto na hevanti patikkhipati.
Niggahadini panettha hettha vuttanayeneva yojetabbani.
                       Vacanasodhanavannana nitthita.
                          ------------
                       Atitacakkhurupadikathavannana
     [289] Atitam cakkhu atthitiadisupi cakkhvadibhavavijahaneneva atitam 2-
patijanati. Passatitiadini puttho puna 3- tesam vinnananam kiccabhavavasena
patikkhipati.
                        Atitananadikathavannana
     [290] Tena nanena nanakaraniyam karotiti panhe tassa nanassa niruddhatta
kiccabhavamassa apassanto patikkhipati. Puna puttho atitarammanam paccuppannam
@Footnote: 1 cha.Ma. pucchama  2 cha.Ma. atthitam   3 cha.Ma. pana
Nanam atitarammanadhammanam 1- jananato atitananassa 2- lesena paccuppannameva "atitam
nanan"ti katva tena nanena nanakaraniyassa atthitaya patijanati. Athassa
sakavadi lesokasam adatva tena nanena dukkham parijanatitiadimaha, itaro
atitarammaneneva nanena imesam catunnam kiccanam abhava patikkhipati. Anagatapanhepi
eseva nayo. Paccuppannapanho ceva samsandanapanho ca uttanatthayeva.
                         Arahantadikathavannana
     [291] Arahato atito rago atthitiadisupi ragadibhavavijahanato evam
patijanati. Saragotiadisu suttavirodhabhayena ceva vacanayuttivirodhabhayena 3- ca
patikkhipati.
                         Padasodhanakathavananana
      [295] Evam sabbampi palianusareneva viditva parato atthi siya atitam,
siya nvatitanti ettha evamattho veditabbo:- yam atitameva atthi, tam atitam.
Yam paccuppannanagatam atthi, tam no atthi, tam no atitam. Tenatitam nvatitam,
nvatitam atitanti tena karanena atitam no atitam, no atitam atitanti.
Anagatapaccuppannapucchasupi eseva nayo.
                          Suttasadhanavannana
     [296] Na vattabbam "atitam atthi anagatam atthi"ti suttasadhanaya
puccha paravadissa, patinna sakavadissa. Puna attano laddhim nissaya yankinci
bhikkhave rupanti anuyogo paravadisseva. Dutiyanaye puccha sakavadissa, patinna
itarassa. Evam sabbattha puccha ca patinna ca veditabba. Yampanetam paravadina
@Footnote: 1 cha.Ma. atitanam dhammanam   2 cha.Ma. atitam nananti  3 cha.Ma. yuttivirodhabhayena
Anagatassa atthibhavasadhanattham "nanu vuttam bhagavata kabalinkaro 1- ce bhikkhave"ti
suttassa pariyosane atthi tattha ayatim punabbhavabhinibbattitiadi dassitam, na
tam anagatassa atthibhavasadhakam. Tanhi hetunam parinitthitatta avassam bhavitam
sandhaya tattha vuttam. Ayam suttadhippayo. Sesam sabbattha uttanatthamevati.
                     Sabbamatthitikathavannana nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 170-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3804&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3804&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2760              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2760              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]