ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       6. Atītakkhandhātiādikathā
                       1. Nasuttasādhanakathāvaṇṇanā
     [297] Idāni "atītaṃ khandhā"tiādikathā nāma 2- hoti. Tattha khandhādi-
bhāvāvijahanato atītānāgatānaṃ atthitaṃ icchantassa atītaṃ khandhātiādipucchā 3-
paravādissa, atītassa khandhasaṅgahitattā āmantāti paṭiññā sakavādissa. Puna
atītaṃ atthīti 4- pucchā paravādissa, tassa niruttipathasuttena atthitāya vāritattā
paṭikkhepo sakavādissa. Āyatanadhātupucchāsupi anāgatapañhesupi paccuppannena
saddhiṃ saṃsanditvā anulomapaṭilomato āgatapañhesupi "atītaṃ rūpan"tiādi-
pañhesupi imināva upāyena attho veditabbo.
                         2. Suttasādhanavaṇṇanā
     [298] Suttasādhane 5- pana na vattabbanti pucchā sakavādissa. Tattha
natthi ceteti natthi ca ete dhammāti attho. Khandhādibhāve sati natthitaṃ
anicchantassa āmantāti paṭiññā paravādissa, atha nesaṃ natthibhāvasādhanatthaṃ
suttāharaṇaṃ sakavādissa. Dutiyapucchāpi paravādissa, paṭiññā sakavādissa,
@Footnote: 1 cha.Ma. kabaḷīkāre   2 cha.Ma. ayaṃ saddo na dissati   3 cha.Ma. pucchā
@4 cha.Ma. natthīti  5 Sī.,Ma. suttasodhane
Suttāharaṇaṃ paravādissa. Tampana nesaṃ khandhādibhāvameva sādheti, na atthibhāvanti
āhaṭampi anāhaṭasadisamevāti.
                    Atītakkhandhādikathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 177-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3972              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3972              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2765              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2765              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]