ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         7. Ekaccamatthītikathā
                      1. Atītādiekaccakathāvaṇṇanā
     [299] Idāni ekaccamatthītikathā nāma hoti. 1- Tattha ye "ekaccaṃ
atītaṃ atthī"ti maññanti seyyathāpi kassapikā, tesaṃ laddhibhindanatthaṃ atītaṃ atthīti
pucchā sakavādissa, ekaccaṃ atthīti vissajjanaṃ paravādissa. Ayañhissa 2-
adhippāyo:- avipakkavipākā atthi, vipakkavipākā 3- natthīti. Ekaccaṃ niruddhanti
anuyogo sakavādissa. Tassattho:- yadi te atītaṃ ekaccaṃ atthi ekaccaṃ natthi,
evaṃ sante ekaccaṃ atītaṃ niruddhaṃ, ekaccaṃ atītaṃ aniruddhaṃ, tatheva ṭhitanti
āpajjati. Vigatantiādīsupi eseva nayo.
     Avipakkavipākadhammā ekacceti idaṃ yasmā yesaṃ so avipakkavipākānaṃ
atthitaṃ icchati, tepi atītāyeva dhammā. 4- Tasmā yathā te atītaṃ ekaccaṃ atthi,
kiṃ tathā avipakkavipākāpi dhammā ekacce atthi ekacce natthīti codetuṃ vuttaṃ.
Vipakkavipākāti idaṃ yesaṃ so natthitaṃ icchati, tesaṃ vasena codetuṃ vuttaṃ.
Avipākāti idaṃ abyākatānaṃ vasena codetuṃ vuttaṃ. Iti imesaṃ tiṇṇaṃ rāsīnaṃ
vasena sabbesu anulomapaṭilomesu paṭiññā ca paṭikkhepo ca veditabbā. Atītā
ekadesaṃ vipakkavipākā, ekadesaṃ avipakkavipākāti vippakatavipākā vuccanti. Yena hi
kammena paṭisandhi nibbattitā, bhavaṅgampi cutipi tasseva vipāko. Tasmā paṭisandhito
yāva cuti, tāva taṃ vippakatavipākaṃ nāma hoti. Tathārūpe dhamme sandhāyetaṃ vuttaṃ.
@Footnote: 1 cha.Ma. ekaccaṃ atthīti kathā hoti     2 cha.Ma. ayañhi
@3 cha. vipakkavipākaṃ, Ma. vipakkamavipākaṃ   4 cha.Ma. ayaṃ pāṭho na dissati
     Vipaccissantīti katvā te atthīti pucchā sakavādissa. Yathā dhammadharassa
puggalassa niddāyantassāpi bahupavattino dhammā atthīti vuccanti, evaṃ
lokavohāravasena atthitaṃ sandhāya paṭiññā paravādissa. Vipaccissantīti katvā
paccuppannāti dutiyapañhe "kammānaṃ avināsasaṅkhāto kammappaccayo 1- nāmeko
atthī"ti laddhiyaṃ ṭhatvā paṭiññā paravādissa.
                     2. Anāgatādiekaccakathāvaṇṇanā
     [300] Anāgataṃ atthītiādīsupi ekaccaṃ atthīti uppādino dhamme
sandhāya vadati. Sesaṃ sabbattha heṭṭhā vuttanayattā uttānatthamevāti.
                    Ekaccamatthītikathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 178-179. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3992              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3992              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2771              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]