ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        5. Vacībhedakathāvaṇṇanā
     [326] Idāni vacībhedakathā nāma hoti. Tattha yesaṃ "sotāpattimaggakkhaṇe
paṭhamajjhānaṃ samāpannassa dukkhanti vācā bhijjatī"ti laddhi seyyathāpi etarahi
pubbaseliyādīnaṃ, te sandhāya samāpannassa atthi vacībhedoti pucchā sakavādissa,
laddhiyaṃ ṭhatvā paṭiññā paravādissa. Puna sabbatthāti tayo bhave sandhāya puṭṭho
arūpaṃ sandhāya paṭikkhipati. Sabbadāti kālavasena puṭṭho paṭhamamaggakkhaṇe
paṭhamajjhānikasamāpattito aññaṃ sabbaṃ samāpattikālaṃ sandhāya paṭikkhipati. Sabbesaṃ
samāpannānanti puṭṭho lokiyasamāpattiyo samāpanne sandhāya paṭikkhipati.
Sabbasamāpattīsūti puṭṭho dutiyajjhānikaṃ 1- lokuttaraṃ sabbañca lokiyasamāpattiṃ
sandhāya paṭikkhipati.
     Kāyabhedoti abhikkamādivasena pavattā kāyaviññatti. Idaṃ "yāni cittāni
vacīviññattiṃ samuṭṭhāpenti, tāneva kāyaviññattiṃ, evaṃ sante kasmā kāyabhedopi
na hotī"ti codanatthaṃ pucchati, itaro laddhivasena paṭikkhipati ceva paṭijānāti ca.
Idāni yadi so maggakkhaṇe "dukkhan"ti vācaṃ bhāsati, "samudayo"tiādikampi
bhāseyya. Yadi vā taṃ na bhāsati, itarampi na bhāseyyāti codanatthaṃ dukkhanti
jānantotiādayo pañhā vuttā, itaro pana attano laddhivaseneva paṭijānāti
@Footnote: 1 cha.Ma. dutiyajjhānādikaṃ

--------------------------------------------------------------------------------------------- page184.

Ceva paṭikkhipati ca. Lokuttaraṃ paṭhamajjhānaṃ samāpanno dukkhaṃ dukkhanti vipassatīti hissa laddhi. [328] Ñāṇanti lokuttaraṃ catusaccañāṇaṃ. Sotanti sotaviññāṇaṃ adhippetaṃ, yena taṃ saddaṃ suṇāti. Dvinnaṃ phassānanti sotasamphassamanosamphassānaṃ. [329] No vata re vattabbeti yadi avisesena yaṅkiñci samāpannassa natthi vacībhedo, na avisesena vattabbaṃ "samāpannassa atthi vacībhedo"ti. Sesamettha uttānatthameva saddhiṃ suttasādhanāya. Yampanetaṃ 1- "sikhissa ānanda bhagavato"ti pariyosāne suttaṃ ābhataṃ, tattha yena samāpatticittena so vacībhedo samuṭṭhito, kāyabhedopi tena samuṭṭhātiyeva, na ca taṃ lokuttaraṃ paṭhamajjhānacittaṃ, tasmā asādhakanti. Vacībhedakathāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 183-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4110&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4110&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=665              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4718              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]