ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        10. Vohārakathāvaṇṇanā
     [347] Idāni vohārakathā nāma hoti. Tattha buddho bhagavā lokuttarena
vohārena voharatīti yesaṃ laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya
pucchā sakavādissa, laddhivasena paṭiññā paravādissa. Lokuttare sotetiādīni
tassa ayuttavādībhāvadassanatthaṃ 2- vuttāni. Ayamettha 3- adhippāyo "saddāyatanameva
te lokuttaraṃ, udāhu sotādīnipī"ti.
@Footnote: 1 saṃ.ni. 16/20/26    2 cha.Ma.....dīpanatthaṃ   3 cha.Ma. ayañhettha
     Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññatīti ettha
yadi so lokuttare paṭihaññeyya. Lokuttaro siyāti evamattho na gahetabbo.
Lokiye paṭihaññamānassa pana lokuttaratā nāma natthīti ayametthādhippāyo.
Lokiyena viññāṇenāti etthāpi lokiyenevāti attho. Itarathā anekantatā
siyā. Lokuttarañhi lokiyenāpi ñāṇena ñāyati. Evaṃ sabbaṃ yathānurūpato
veditabbaṃ. Sabbe te maggaṃ bhāventīti pañhesu ye maggaṃ na paṭilabhanti, te
sandhāya paṭikkhipati. Ye paṭilabhanti, te sandhāya paṭijānāti.
     [351] Sovaṇṇamayāyāti suvaṇṇamayāya. Idaṃ paravādissa udāharaṇaṃ.
     Elaṇḍiyāyāti elaṇḍamayāya. Idaṃ sakavādissa udāharaṇaṃ. Lokiyaṃ voharantassa
lokiyoti ayampi ekā laddhi. Sā etarahi ekaccānaṃ andhakānaṃ laddhi.
Sesamettha uttānatthamevāti.
                      Vohārakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 187-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4211              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4211              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]