ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        2. Ariyantikathāvaṇṇanā
     [357] Idāni ariyantikathā nāma hoti. Tattha yesaṃ "na kevalaṃ āsavakkhayañāṇameva
ariyaṃ, athakho purimānipi nava balāni ariyāniyevā"ti 3- laddhi seyyathāpi
etarahi andhakānaṃ, te sandhāya ariyanti pucchā sakavādissa, paṭiññā itarassa.
Puna yadidaṃ ariyamaggādīsu 4- tena aññatarena bhavitabbanti maggādivasena pucchā
sakavādissa, paṭikkhepo itarassa.
     Puna suññatārammaṇādivasena pucchā sakavādissa. Tattha dve suññatā
sattasuññatā ca saṅkhārasuññatā ca. Sattasuññatā nāma diṭṭhiyā parikappitabbena 5-
sattena suññā pañcakkhandhā. Saṅkhārasuññatā nāma sabbasaṅkhārehi suññaṃ vivittaṃ
nissaṭaṃ nibbānaṃ. Tattha paravādī nibbānārammaṇataṃ sandhāya paṭikkhipati,
saṅkhārārammaṇataṃ sandhāya paṭijānāti. Manasi karotīti puṭṭhopi nibbānameva sandhāya
paṭikkhipati, saṅkhāre sandhāya paṭijānāti. Tato sakavādinā "ṭhānāṭhānādimanasikāro
saṅkhārārammaṇo, suññatamanasikāro nibbānārammaṇo"ti imaṃ nayaṃ gahetvā "dvinnaṃ
phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotī"ti puṭṭho lesokāsaṃ alabhanto paṭikkhipati.
@Footnote: 1 cha.Ma. va-saddo natthi            2 cha.Ma. tathāpi    3 cha.Ma. ariyānicceva
@4 cha.Ma. puna yadi taṃ ariyaṃ, maggādīsu   5 cha.Ma. parikappitena

--------------------------------------------------------------------------------------------- page192.

Animittāpaṇihitesupi eseva nayo. Sattanimittābhāvato hi khandhā animittā, saṅkhāranimittābhāvato nibbānaṃ. Ekadhammasmimpi āropetvā ṭhapetabbasaṅkhātena ca paṇihitabbaṭṭhena 1- paṇidhīti saṅkhagatena 2- sattapaṇidhinā 3- appaṇihitā khandhā, taṇhāpaṇidhinā vā taṇhāya vā ārammaṇabhūtena sabbasaṅkhārapaṇidhinā appaṇihitaṃ nibbānaṃ. Tasmā idhāpi paṭikkhepo ca paṭiññā ca purimanayeneva veditabbā. [358] Tato "yathā satipaṭṭhānādayo lokuttaradhammā ariyā ceva suññatādiārammaṇā ca, kinte evaṃ ṭhānāṭhānañāṇan"ti anulomapaṭilomapucchā honti. Tattha sabbāpi paṭiññā sabbe ca paṭikkhepā paravādisseva. Imināva upāyena sesañāṇesupi pucchāvissajjanaṃ veditabbaṃ. Pāliyampana sesāni saṅkhipitvā avasāne cutūpapātañāṇameva vibhattaṃ. Tato paraṃ sakasamayepi "ariyan"ti siddhena āsavānaṃ khayañāṇena saddhiṃ saṃsandetvā sesañāṇānaṃ anulomato ca paṭilomato ca ariyabhāvapucchā honti. Tā sabbā paravādissa, paṭiññā ca paṭikkhepo ca sakavādissa. Te uttānatthāyeva. Pāliyaṃ panettha paṭhamanayeneva 4- dassetvā satta ñāṇāni saṅkhittānīti. Ariyantikathāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 191-192. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4292&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4292&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]