ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                 7. Sattamanaya sampayuttenavippayuttapadavaṇṇanā
     [306]  Idāni sampayuttenavippayuttapadaṃ bhājetuṃ vedanākkhandhenātiādi
āraddhaṃ. Tatridaṃ lakkhaṇaṃ:- imasmiñhi vāre pucchāya uddhaṭapadena ye
dhammā sampayuttā, tehi ye dhammā vippayuttā, tesaṃ khandhādīhi vippayogaṃ
pucchitvā vissajjanaṃ kataṃ. Tampana rūpakkhandhādīsu na yujjati. Rūpakkhandhena hi
sampayuttā nāma natthi, tasmā tañca aññāni ca evarūpāni padāni imasmiṃ vāre
na gahitāni. Yāni pana padāni dhammadhātuyā sampayutte dhamme viññāṇañca
aññena asammissaṃ dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ:-
                 "cattāro khandhāyatanañca ekaṃ
                  dve indriyā dhātupadāni satta
                  tayo paṭiccā atha phassasattakaṃ

--------------------------------------------------------------------------------------------- page22.

Tike tayo satta mahantare ca ekaṃ savitakkaṃ savicāramekaṃ yuttaṃ upekkhāya ca ekamevā"ti. Pariyosāne "khandhā caturo"tiādināpi ayamevattho saṅgahito. Tattha yāni padāni sadisavissajjanāni, tāni uppaṭipāṭiyāpi samodhānetvā tattha vedanākkhandhādikā pañhā katā. Tesu evaṃ khandhādivibhāgo veditabbo:- vedanākkhandhādipañhe tāva ekenāti manāyatanena. Sattahīti sattahi viññāṇadhātūhi. Kehicīti dhammāyatane vedanādīhi. Viññāṇadhātupañhe te dhammā na kehicīti te pucchāya uddhaṭapadaṃ viññāṇadhātuṃ ṭhapetvā sesā cha viññāṇadhātudhammā rūpaṃ nibbānañca. Tehi sabbesaṃ khandhāyatanānaṃ saṅgahitattā na kehici khandhehi āyatanehi vā vippayuttā. Ekāya dhātuyāti yā yā pucchāya uddhaṭā hoti, tāya tāya. [309] Upekkhindriyapañhe pañcahīti upekkhāsampayuttāhi cakkhuviññāṇa- dhātuādīhi. Iminā nayena sabbattha pucchāya uddhaṭapadeneva saddhiṃ vippayuttānaṃ vasena attho veditabboti. Sampayuttenavippayuttapadavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 21-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=444&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=444&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1381              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1381              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]