ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     9. Yathākammūpagatañāṇakathāvaṇṇanā
     [377] Idāni yathākammūpagatañāṇakathā nāma hoti. Tattha yesaṃ "iti
dibbena cakkhunā visuddhena .pe. Yathākammūpage satte pajānātī"ti 1- suttaṃ
ayoniso gahetvā yathākammūpagañāṇameva dibbacakkhunti laddhi, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Puna yathākammūpagatañca manasi karotīti puṭṭho
ekacittassa ārammaṇadvayābhāvā paṭikkhipati. Dutiyaṃ puṭṭho nānācittavasena
paṭijānāti. Puna lesokāsaṃ adatvā dvinnaṃ phassānanti puṭṭho paṭikkhipati. Iti
yathā iminā yathākammūpagatapadena, evameva ime vata bhonto sattātiādipadehipi
saddhiṃ yojanāsu attho veditabbo.
     [378] Āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānātīti idaṃ sakavādī
yasmā thero appicchatāya abhiññāñāṇāni na valañjetīti ekacce na jānanti,
tāni panassa neva atthīti maññanti, tasmā taṃ "dibbacakkhuno alābhī thero"ti
maññamānaṃ pucchati. Teneva kāraṇena "atthāyasmato sāriputtassa dibbacakkhū"ti
parato puṭṭho paṭikkhipati. Dutiyaṃ puṭṭho yaṅkiñci sāvakena pattabbaṃ, sabbantaṃ
therena anuppattanti paṭijānāti. Idānissa vikkhepaṃ karonto sakavādī nanu āyasmā
@Footnote: 1 dī.Sī. 9/246/83, khu.paṭi. 31/257/169 (syā)

--------------------------------------------------------------------------------------------- page199.

Sāriputtotiādimāha. Imañhi gāthaṃ thero valañjanapaṇidhiyāeva abhāvena āha, na abhiññāñāṇānaṃ 1- abhāvena. Paravādī pana abhāvenevāti atthaṃ sallakkheti. Tasmā tassa laddhiyā therassa yathākammūpagatañāṇameva atthi, no dibbacakkhu. Tena vuttaṃ "tena hi na vattabbaṃ yathākammūpagatañāṇaṃ dibbacakkhū"ti. Yathākammūpagatañāṇakathāvaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 198-199. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4450&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4450&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]