ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         3. Viparītakathāvaṇṇanā
     [424] Idāni viparītakathā nāma hoti. Tattha "yvāyaṃ paṭhavīkasiṇe
paṭhavīsaññī samāpajjati, tassa taṃ ñāṇaṃ viparītañāṇan"ti yesaṃ laddhi seyyathāpi
andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa, paṭhaviṃ nissāya
uppannanimittañhi na paṭhavīyeva, tatra cāyaṃ paṭhavīsaññiṃ samāpajjati. 4- Tasmā
viparītaṃ taṃ ñāṇanti 5- ayametassa adhippāyo. Tato sakavādī "lakkhaṇapaṭhavīpi
@Footnote: 1 cha.Ma. yasmā pana taṃ            2 cha.Ma. vimuttaṃ     3 cha.Ma. asekhe bhagavati
@4 cha.Ma. "paṭhaviṃ samāpajjatī"ti pāṭhā na dissanti          5 cha.Ma. viparītañāṇanti
Sasambhārapaṭhavīpi nimittapaṭhavīpi paṭhavīdevatāpi sabbā paṭhavīyeva, tāsu paṭhavīti
ñāṇaṃ viparītaṃ na hoti. Anicce niccantiādivipariyeso pana viparītañāṇaṃ nāma,
kinte idaṃ ettakesu 1- aññataran"ti codetuṃ anicce niccantiādimāha. Itaro
vipallāsalakkhaṇābhāvaṃ sandhāya paṭikkhipati, paṭhavīnimittaṃ sandhāya paṭijānāti.
     Kusalanti sekkhaputhujjanānaṃ ñāṇaṃ sandhāya vuttaṃ. Atthi arahatoti
pañhesupi vipallāsalakkhaṇābhāveneva 2- paṭikkhipati, paṭhavīnimittaṃ sandhāya paṭijānāti.
Sabbeva paṭhavī hotīti 3- sabbantaṃ paṭhavīkasiṇaṃ lakkhaṇapaṭhavīyeva hotīti pucchati.
Sakavādī tathā abhāvato paṭikkhipati. Nanu paṭhavī atthi, atthi ca koci paṭhaviṃ
paṭhavito samāpajjatīti pucchā sakavādissa. Tassattho:- nanu nimittapaṭhavī atthi,
atthi ca koci taṃ paṭhaviṃ paṭhavitoyeva samāpajjati, na āpato vā na tejato
vāti. Paṭhavī atthītiādi "yaṃ 4- yathā atthi, taṃ tathā samāpajjantassa ñāṇaṃ
viparītaṃ hoti, nibbānaṃ atthi, tampi samāpajjantassa sabbavipariyesasamugghātanaṃ
maggañāṇampi te viparītaṃ hotū"ti dassanatthaṃ vuttanti.
                       Viparītakathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4705              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4705              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]