ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      9. Paccuppannañāṇakathāvaṇṇanā
     [441-442] Idāni paccuppannañāṇakathā 2- nāma hoti. Tattha yesaṃ
"sabbasaṅkhāresu aniccato diṭṭhesu tampi ñāṇaṃ aniccato diṭṭhaṃ hotī"ti vacanaṃ
nissāya "avisesena sabbasmiṃ paccuppanne ñāṇaṃ atthī"ti laddhi seyyathāpi
andhakānaṃ, te sandhāya paccuppanneti pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yadi avisesena paccuppanne ñāṇaṃ atthi, khaṇe paccuppannepi tena
bhavitabbaṃ. Evaṃ sante dvinnaṃ ñāṇānaṃ ekato abhāvā teneva ñāṇena taṃ
jānitabbaṃ hotī"ti codetuṃ tenāti anuyogo sakavādissa. Tattha paṭhamapañhe teneva
@Footnote: 1 Ma. antarā anāgate   2 cha.Ma. paṭuppannañāṇakathā
Taṃ jānituṃ na sakkāti paṭikkhepo itarassa, dutiyapañhe santatiṃ sandhāya paṭiññā
tasseva. Paṭipāṭito bhaṅgaṃ passanto 1- bhaṅgānupassanāñāṇeneva 2- bhaṅgānupassanā-
ñāṇaṃ passatīti tassa 3- adhippāyo. Tena ñāṇena ñāṇaṃ taṃ jānātītiādīsupi eseva
nayo. Tena phassena taṃ phassantiādīnissa lesokāsaṃ nivāraṇatthaṃ vuttāni.
Yampanetena laddhipatiṭṭhāpanatthaṃ nanu sabbasaṅkhāretiādi vuttaṃ, tattha nayato taṃ
ñāṇaṃ diṭṭhaṃ hoti, na ārammaṇatoti adhippāyena paṭiññā sakavādissa. Tasmā
evaṃ patiṭṭhitāpissa laddhi appatiṭṭhitāva hotīti.
                    Paccuppannañāṇakathāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 214-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4820              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4820              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]