ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        10. Phalañāṇakathāvaṇṇanā
     [443-444] Idāni phale ñāṇakathā nāma hoti. Tattha "buddhāpi
sattānaṃ ariyaphaluppattiyā dhammaṃ desenti sāvakāpīti iminā sāmaññena buddhānaṃ
viya sāvakānampi tena tena sattena pattabbe phale ñāṇaṃ atthī"ti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya sāvakassāti pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "yadi sāvakassa phale ñāṇaṃ atthi, yathā buddhā samānepi
sotāpattiphale attano ñāṇabalena `ayaṃ ekabījī ayaṃ kolaṃkolo ayaṃ sattakkhattu-
paramo'ti phalassakataṃ paññāpenti, kinte evaṃ sāvakopī"ti codetuṃ sāvako
phalassakataṃ paññāpetīti āha, itaro paṭikkhipati.
     Atthi sāvakassa phalaparopariyattītiādi phale ñāṇassa atthitāya paccayapucchanatthaṃ
vuttaṃ. Ayañhetthādhippāyo:- buddhānaṃ "idaṃ phalaṃ paraṃ, idaṃ oparan"ti evaṃ
phalānaṃ uccāvacabhāvajānanasaṅkhātā phalā 4- paropariyatti nāma atthi. Tathā
@Footnote: 1 Ma. passantoti   2 cha.Ma. bhaṅgānupassaneneva
@3 cha.Ma. ayaṃ pāṭho na dissati  4 cha.Ma. phale

--------------------------------------------------------------------------------------------- page216.

Indriyapuggalaparopariyattiyo, tāsaṃ atthitāya tassa tassa puggalassa tesaṃ tesaṃ indriyānaṃ vaseneva taṃ taṃ phalaṃ jānanti, kinte sāvakassāpi etā paropariyattiyo atthīti. Atthi sāvakassa khandhapaññattītiādīnipi "yadi te sāvakassa buddhānaṃ viya phale ñāṇaṃ atthi, imāhipissa paññattīhi bhavitabbaṃ, kimassa tā atthi, sakkoti so etā paññattiyo attano balena jānituṃ vā paññāpetuṃ vā"ti codanatthaṃ vuttāni. Sāvako jinotiādi "yadi sāvakassa buddhānaṃ viya phale ñāṇaṃ atthi, evaṃ sante sveva jino"ti codanatthaṃ vuttaṃ. Sāvako anuppannassāti pañhepi ayameva nayo. Aññāṇīti pañhe avijjāsaṅkhātassa aññāṇassa vihatattā paṭikkhitto, na panassa buddhānaṃ viya phale ñāṇaṃ atthi. Tasmā appatiṭṭhitova paravādīvādoti. Phalañāṇakathāvaṇṇanā niṭṭhitā. Pañcamo vaggo niṭṭhito. Mahāpaṇṇāsako samatto. -------------


             The Pali Atthakatha in Roman Book 55 page 215-216. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4838&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4838&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]