ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            6. Chaṭṭhavagga
                         1. Niyāmakathāvaṇṇanā
     [445-447] Idāni niyāmakathā nāma hoti. Tattha niyāmoti "bhabbā
niyāmaṃ okkamituṃ kusalesu dhammesu sammattan"ti 1- vacanato ariyamaggo vuccati.
Yasmā pana tasmiṃ uppajjitvā niruddhepi puggalo aniyato nāma na hoti, tasmā
"so niyāmo niccaṭṭhena asaṅkhato"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Tato "yadi so asaṅkhato, evarūpena
tena bhavitabban"ti dīpento nibbānantiādimāha. Saṃsandanapucchā uttānatthāyeva.
@Footnote: 1 abhi. 36/13/120
     Atthi kecītiādi niyāmassa saṅkhatabhāvadīpanatthaṃ vuttaṃ. Maggo asaṅkhatoti
pañhe tassa uppādanirodhabhāvato paṭikkhipati. 1- Nīyāmo saṅkhatoti pañhe niruddhepi
magge niyāmassa atthitaṃ sandhāya paṭikkhipati. Sotāpattiniyāmotiādipañhesupi
anulomato ca paṭilomato ca imināva nayena attho veditabbo. Pañca asaṅkhatānīti
puṭṭho pañcannaṃ asaṅkhatānaṃ āgataṭṭhānaṃ apassanto paṭikkhipati. Dutiyaṃ puṭṭho
catunnaṃ sammattaniyāmānaṃ niyāmavacanato nibbānassa ca asaṅkhatabhāvato paṭijānāti.
Micchattaniyāmapañho niyāmavacanamattena asaṅkhatatāya ayuttabhāvadīpanatthaṃ vuttoti.
                       Niyāmakathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 216-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4866              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4866              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]