ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      2. Paṭiccasamuppādakathāvaṇṇanā
     [448] Idāni paṭiccasamuppādakathā nāma hoti. Tattha yesaṃ nidānavagge
"uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu
dhammaṭṭhitatā"ti vacanato 2- "paṭiccasamuppādo asaṅkhato"ti laddhi seyyathāpi
pubbaseliyānañca mahisāsakānañca, te sandhāya pucchā sakavādissa, paṭiññā
itarassa.
     [449] Avijjā asaṅkhatātiādayo pañhā avijjādīnaṃyeva paṭiccasamuppāda-
bhāvadassanatthaṃ vuttā. Yena panatthena tattha ekekaṃ aṅgaṃ "paṭiccasamuppādo"ti
vuccati, so paṭiccasamuppādavibhaṅge vuttoyeva.
     [451] Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatātiādi yena
suttena laddhi patiṭṭhāpitā, tasseva atthadassanena laddhibhindanatthaṃ vuttaṃ.
Ayañhettha attho:- yā ayaṃ heṭṭhā "ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā"ti
@Footnote: 1 cha.Ma. paṭikkhipatīti   2 cha.Ma......ādivacanato, saṃ.ni. 16/20/25
Vuttā, na sā aññatra avijjādīhi visuṃ ekā atthi, avijjādīnampana
paccayānaṃyevetaṃ nāmaṃ. Uppannepi hi tathāgate anuppannepi avijjāto saṅkhārā
sambhavanti, saṅkhārādīhi ca viññāṇādīni, tasmā "avijjāpaccayā saṅkhārā"ti
yā etasmiṃ pade saṅkhāradhammānaṃ kāraṇaṭṭhena ṭhitatāti dhammaṭṭhitatā, tesaṃyeva
ca dhammānaṃ kāraṇaṭṭheneva niyāmatāti dhammaniyāmatāti avijjā vuccati, sā ca
asaṅkhatā, nibbānañca asaṅkhatanti pucchati. Paravādī laddhivasena paṭijānitvā
puna dve asaṅkhatānīti puṭṭho suttābhāvena paṭikkhipitvā laddhivasena 1- paṭijānāti.
Sesapadesupi eseva nayo. Heṭṭhā vuttasadisaṃ panettha vuttanayena 2- veditabbanti.
                    Paṭiccasamuppādakathāvaṇṇanā niṭṭhitā.
                            ---------



             The Pali Atthakatha in Roman Book 55 page 217-218. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4884              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4884              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]