ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         3. Saccakathāvaṇṇanā
     [452-454] Idāni saccakathā nāma hoti. Tattha yesaṃ "cattārimāni
bhikkhave tathāni avitathānī"ti 3- suttaṃ nissāya "cattāri saccāni niccāni
asaṅkhatānī"ti laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Ayañhissa adhippāyo:- dukkhasamudayamaggesu vatthusaccaṃ
saṅkhataṃ, lakkhaṇasaccaṃ asaṅkhataṃ. Nirodhe vatthusaccaṃ nāma natthi, asaṅkhatameva tanti.
Tasmā āmantāti āha. Tampanassa laddhimattameva. So hi dukkhaṃ vatthusaccaṃ
icchati, tathā samudayaṃ maggañca. Yāni pana nesaṃ bādhanapabhavaniyyānikalakkhaṇāni,
tāni lakkhaṇasaccaṃ nāmāti, na ca bādhanalakkhaṇādīhi aññāni dukkhādīni nāma
atthīti. Tāṇānītiādīsu adhippāyo vuttanayeneva veditabbo.
     Dukkhasaccanti pañhe laddhivasena lakkhaṇaṃ sandhāya paṭijānāti. Dukkhanti
pañhe vatthuṃ sandhāya paṭikkhipati. Ito paraṃ suddhikapañhā ca saṃsandanapañhā
@Footnote: 1 cha.Ma. laddhivaseneva   2 cha.Ma. vuttanayeneva  3 saṃ.Ma. 19/1090/375
Ca sabbe pālianusāreneva veditabbā. Avasāne laddhipatiṭṭhāpanatthaṃ āhaṭasuttaṃ
atthassa micchā gahitattā anāhaṭasadisamevāti.
                       Saccakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 218-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4907              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4907              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]