ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     8. Jarāmaraṇaṃvipākotikathāvaṇṇanā
     [495] Idāni jarāmaraṇaṃ vipākotikathā nāma hoti. Tattha yesaṃ "atthi
dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kamman"ti ettha dubbaṇṇatā
nāma jarā, appāyukatā nāma maraṇaṃ, taṃsaṃvattaniyañca kammaṃ atthi. Tasmā
@Footnote: 1 cha.Ma. vipākabhāve
Jarāmaraṇaṃ vipākoti laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Paṭilomapañhe anārammaṇanti rūpadhammānaṃ tāva anārammaṇameva,
arūpānaṃ pana jarāmaraṇaṃ sampayogalakkhaṇābhāvā anārammaṇameva.
     [496] Akusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ vipākoti
pañhe jarāmaraṇena nāma aniṭṭhavipākena bhavitabbanti laddhiyā paṭijānāti.
Teneva kāraṇena kusalānaṃ dhammānaṃ jarāmaraṇassa kusalavipākataṃ paṭikkhipati, parato
cassa akusalavipākataññeva paṭijānāti.
     Kusalānañca akusalānañcāti pucchāvasena ekato kataṃ, ekakkhaṇe panetaṃ 1-
natthi. Abyākatānaṃ avipākānaṃ jarāmaraṇaṃ vipākoti vattabbatāya pariyāyo
natthi, tasmā abyākatavasena pucchā na katā.
     [497] Dubbaṇṇasaṃvattaniyanti ettha dubbaṇṇiyaṃ nāma aparisuddhavaṇṇatā,
appāyukatā nāma āyuno ciraṃ pavattituṃ asamatthatā. Tattha akusalakammaṃ
kammasamuṭṭhānassa dubbaṇṇarūpassa kammapaccayo hoti, asadisattā panassa
taṃvipāko na hoti. Utusamuṭṭhānādino 2- pana taṃpaṭilābhavasena āyuno ca
upacchedakavasena paccayo hoti. Evametaṃ pariyāyena taṃsaṃvattanikaṃ nāma hoti, na
vipākaphassādīnaṃ viya janakavasena, tasmā vipākabhāve asādhakaṃ. Sesamettha heṭṭhā
vuttasadisamevāti.
                   Jarāmaraṇaṃvipākotikathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 228-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5142              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5142              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]