ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

            11. Ekādasamanaya saṅgahitenasampayuttavippayuttapadavaṇṇanā
     [409] Idāni saṅgahitenasampayuttavippayuttapadaṃ bhājetuṃ samudayasaccenātiādi
āraddhaṃ. Tattha ye saṅgahitenasaṅgahitapadaniddese samudayasaccādayova dhammā
Uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Sadisavissajjanānampana ekato gahitattā
padāni aññāya paṭipāṭiyā āgatāni. Tattha ye dhammā pucchāya uddhaṭapadena
khandhādisaṅgahena saṅgahitā, tesaṃ yehi sampayogo vā vippayogo vā hoti,
tesaṃ vasena khandhādivibhāgo veditabbo.
     Tatrāyaṃ nayo:- samudayasaccena tāva saṅkhārakkhandhapariyāpannā dhammā
khandhādisaṅgahena saṅgahitā, te ca sesehi tīhi khandhehi ekena manāyatanena
sattahi viññāṇadhātūhi saṅkhārakkhandhe dhammāyatanadhammadhātūsu ca ṭhapetvā taṇhaṃ
sesehi sampayuttattā kehici sampayuttā nāma. Ekena pana rūpakkhandhena
dasahi rūpāyatanehi rūpadhātūhi ca vippayuttā, ekasmiṃ dhammāyatane dhammadhātuyā
ca rūpanibbānehi vippayuttattā kehici vippayuttā nāma. Iminā nayena 1-
sabbattha attho veditabboti.
                Saṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 55 page 24-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=516              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=516              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1712              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1874              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]