ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      9. Ariyadhammavipākakathāvaṇṇanā
     [498] Idāni ariyadhammavipākakathā nāma hoti. Tattha yesaṃ kilesappahāna-
mattameva sāmaññaphalaṃ, na cittacetasikā dhammāti laddhi seyyathāpi
@Footnote: 1 cha.Ma. pana taṃ   2 Sī.,Ma. utusamuṭṭhānādibhedena

--------------------------------------------------------------------------------------------- page230.

Andhakānaṃ, te sandhāya natthi ariyadhammavipākoti pucchā sakavādissa. Tattha ariyadhammavipākoti maggasaṅkhātassa ariyadhammassa vipāko. Kilesakkhayamattaṃ ariyaphalanti laddhiyā paṭiññā itarassa. Sāmaññanti samaṇabhāvo, maggassetaṃ nāmaṃ. "sāmaññañca vo bhikkhave desessāmi sāmaññaphalañcā"ti 1- hi vuttaṃ. Brahmaññepi eseva nayo. Sotāpattiphalaṃ na vipākotiādīsu sotāpattimaggādīnaṃ apacayagāmitaṃ sandhāya ariyaphalānaṃ navipākabhāvaṃ paṭijānāti, dānaphalādīnaṃ paṭikkhipati. So hi ācayagāmītikassa 2- evaṃ atthaṃ vāreti 3-:- vipākasaṅkhātaṃ ācayaṃ gacchanti, taṃ vā ācinantā gacchantīti ācayagāmino, vipākaṃ apacinantā gacchantīti apacayagāminoti. Tasmā evaṃ paṭijānāti ca paṭikkhipati ca. [500] Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmītiādikā pucchā paravādissa, paṭiññā ca paṭikkhepo ca sakavādissa. Lokiyañhi kusalavipākaṃ cutipaṭisandhiyo 4- ceva vaṭṭañca ācinantaṃ gacchatīti ācayagāmi, lokuttarakusalaṃ cutipaṭisandhiyo ceva vaṭṭañca apacinantaṃ gacchatīti apacayagāmi. Evametaṃ savipākameva hoti, na apacayagāmīti vacanamattena 5- avipākaṃ. Imamatthaṃ sandhāyevettha sakavādino paṭiññā ca paṭikkhepo ca veditabbāti. Ariyadhammavipākakathāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 229-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5166&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5166&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]