ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     7. Rūpadhātuyāāyatanakathāvaṇṇanā
     [519] Idāni rūpadhātuyā āyatanakathā nāma hoti. Tattha yesaṃ "rūpī
manomayo sabbaṅgapaccaṅgī ahīnindriyo"ti 3- suttaṃ nissāya brahmakāyikānaṃ
ghānanimittānipi 4- āyatanānevāti kappetvā saḷāyataniko tesaṃ attabhāvoti
laddhi seyyathāpi andhakānañceva samitiyānañca, te sandhāya saḷāyatanikoti
pucchā sakavādissa, laddhiyā vasena paṭiññā itarassa, atha naṃ yaṃ tattha
āyatanaṃ natthi, tassa vasena codetuṃ atthi tattha ghānāyatanantiādi āraddhaṃ.
Tato paravādī yaṃ tattha ajjhattikānaṃ tiṇṇaṃ āyatanānaṃ ghānādīnaṃ 5- saṇṭhānanimittaṃ,
tadeva āyatananti laddhiyā paṭijānāti. Bāhirānaṃ gandhāyatanādīnaṃ vasena puṭṭho
ghānapasādādayo tattha na icchati, tasmā tesaṃ gocaraṃ paṭisevanto 6- paṭikkhipati.
Paṭilomapañhasaṃsandanapañhesupi imināva upāyena attho veditabbo.
     [521] Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ tena ghānena taṃ
gandhaṃ ghāyatīti tasmiṃyeva parasamaye ekacce ācariye sandhāya vuttaṃ. Te kira
tattha cha ajjhattikāni āyatanāni paripuṇṇāni icchanti, āyatanena ca nāma
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 cha.Ma. saṅkhaṃ gatā  3 dī.Sī. 9/87/34
@4 cha.Ma. ghānādinimittānipi     5 cha.Ma. ghānādikaṃ   6 cha.Ma. paṭisedhento
Sakiccakena bhavitabbanti tehi ghānādīhi te gandhādayo ghāyanti sāyanti
phusanti. 1- Taṃ laddhiṃ nissāya 2- paravādī āmantāti paṭijānāti.
     [522] Atthi tattha mūlagandhotiādīni pana puṭṭho atthibhāvaṃ sādhetuṃ
asakkonto paṭikkhipati. Nanu atthi tattha ghānanimittantiādi saṇṭhānamattasseva
sādhakaṃ, na āyatanassa, tasmā udāhaṭampi anudāhaṭasamamevāti. 3-
                   Rūpadhātuyāāyatanakathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 237-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5340              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5340              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]