ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            9. Navamavagga
                      1. Ānisaṃsadassāvīkathāvaṇṇanā
     [547] Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre
ādīnavato nibbānañca ānisaṃsato passantassa saññojanappahānaṃ hotīti
@Footnote: 1 cha.Ma. na abbhācikkhitapubbā   2 cha.Ma. ekameva "tassā"ti padaṃ dissati

--------------------------------------------------------------------------------------------- page242.

Nicchayo. Yesaṃ pana tesu dvīsupi ekaṃsikavādaṃ gahetvā "ānisaṃsadassāvinova saññojanappahānaṃ hotī"ti laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Athassa "esa sakavādo 1- tayā gahito, ādīnavopi daṭṭhabboyevā"ti vibhāgadassanatthaṃ sakavādī saṅkhāretiādimāha. Saṅkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti pañhasmiṃ ayamadhippāyo:- ānisaṃsadassāvissa saññojanānaṃ pahānaṃ hotīti tesaṃ laddhi. Nanu saṅkhāre aniccato manasikaroto saññojanā pahiyyantīti ca puṭṭho āmantāti paṭijānāti. Tena te saṅkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti idaṃ āpajjati, kiṃ sampaṭicchasi etanti. Tato paravādī ekacittakkhaṇaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho nānācittavasena paṭijānāti. Sakavādī panassa adhippāyaṃ madditvā aniccamanasikārassa ānisaṃsadassāvitāya ca ekato paṭiññātattā dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti pucchati. Itaro dvinnaṃ samodhānaṃ apassanto paṭikkhipati. Dukkhatotiādipañhesupi eseva nayo. Kimpanettha sanniṭṭhānaṃ, kiṃ aniccādito manasikaroto saññojanā pahiyyanti, udāhu nibbāne ānisaṃsadassāvissa, udāhu dvepi ekato karontassāti. Yadi tāva aniccādito manasikaroto pahānaṃ bhaveyya, vipassanācitteneva bhaveyya, atha ānisaṃsadassāvino, anussavavasena nibbāne ānisaṃsaṃ passantassa vipassanācitteneva bhaveyya, atha dvepi ekato karontassa bhaveyya, dvinnaṃ phassādīnaṃ samodhānaṃ bhaveyya. Yasmā pana ariyamaggakkhaṇe aniccādimanasikārassa kiccaṃ nipphattiṃ gacchati puna niccatotiādiggahaṇassa anuppattidhammabhāvato, nibbāne ca paccakkhatova ānisaṃsadassanaṃ icchati, tasmā kiccanipphattivasena aniccādito manasikaroto ārammaṇaṃ katvā pavattivasena ca nibbāne ānisaṃsadassāvissa saññojanānaṃ pahānaṃ hotīti veditabbaṃ. @Footnote: 1 cha.Ma. ekaṃsikavādo

--------------------------------------------------------------------------------------------- page243.

[548] Nibbāne sukhānupassīti suttaṃ nibbāne sukhānupassanādibhāvameva sādheti, na ānisaṃsadassāvitāmattena saññojanānaṃ pahānaṃ, tasmā ābhatampi anābhatasadisamevāti. Ānisaṃsadassāvīkathāvaṇṇanā niṭṭhitā. --------


             The Pali Atthakatha in Roman Book 55 page 241-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5442&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5442&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]