ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

             13. Terasamanaya asaṅgahitenasampayuttavippayuttapadavaṇṇanā
     [448] Idāni asaṅgahitenasampayuttavippayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha ye  pañcame asaṅgahitenaasaṅgahitapadaniddese rūpakkhandhena
sadisapañhā dhammā, ye ca arūpabhavena sadisā, teyeva uddhaṭā. Sesā pana na
rūhantīti 1- na uddhaṭā. Vedanākkhandhena hi khandhādivasena rūpārūpadhammā
asaṅgahitā honti, tesañca sampayogo nāma natthi, 2- yāni  pana padāni na
rūhanti, 2- tāneva sadisavissajjanehi saddhiṃ samodhānetvā uddhaṭāni. Tattha ye
dhammā pucchāya uddhaṭadhammehi khandhādivasena asaṅgahitā, te yehi sampayuttā
ca vippayuttā ca, tesaṃ vasena khandhādivibhāgo veditabbo.
     Tatrāyaṃ nayo:- rūpakkhandhena tāva viññāṇameva tīhi saṅgahehi
asaṅgahitaṃ, taṃ vedanādīhi tīhi khandhehi dhammāyatanadhammadhātūsu ca vedanādīheva
sampayuttaṃ, ekena rūpakkhandhena dasahi rūpāyatanarūpadhātūhi dhammāyatanadhammadhātūsu
ca rūpanibbānadhammehi vippayuttaṃ. Taṃ sandhāya te dhammā tīhi khandhehītiādi
vuttaṃ. Iminā nayena sabbattha attho veditabboti.
               Asaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. ruhantīti     2-2 cha.Ma. yāni padāni ruhanti



             The Pali Atthakatha in Roman Book 55 page 26. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=545              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=545              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2093              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]