ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page27.

14. Cuddasamanaya vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā [456] Idāni vippayuttenasaṅgahitāsaṅgahitapadaṃ bhājetuṃ rūpakkhandhenātiādi āraddhaṃ. Tattha yesaṃ padānaṃ vippayogo na rūhati, tāni imasmiṃ vāre na gahitāni. Kāni pana tānīti? 1- dhammāyatanādīni. Dhammāyatanassa hi khandhādīsu ekenāpi vippayogo na rūhati. Dhammadhātuādīsupi eseva nayo. Tesaṃ idamuddānaṃ:- "dhammāyatanaṃ dhammadhātu jīvitindriyameva ca nāmarūpapadañceva saḷāyatanameva ca. Jātiādittayaṃ ekaṃ padaṃ vīsatime tike tikāvasānikaṃ ekaṃ satta cūḷantare padā. Daseva gocchake honti mahantaramhi cuddasa cha padāni tato uddhaṃ sabbānipi samāsato padāni ca na labbhanti cattāḷīsañca satta cā"ti. Pariyosāne ca "dhammāyatanaṃ dhammadhātū"ti gāthāpi imamevatthaṃ dīpetuṃ vuttā. Imāni pana ṭhapetvā sesāni sabbānipi labbhanti, tesu khandhādivibhāgo vuttanayānusāreneva veditabboti. Vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Sī.,Ma. tāni pana kānīti

--------------------------------------------------------------------------------------------- page28.

Nigamanakathā ettāvatā ca:- - dhātuppabhedakusalo yaṃ dhātukathaṃ tathāgato āha tassā nayamukhabhedap- pakāsanaṃ niṭṭhitaṃ hoti. Iminā nayamukhabhedap- pakāsanena hi vibhāvinā sakkā ñātuṃ sabbepi nayā saṅkhepakathāva iti vuttā. Ekekassa pana sace padassa vitthārameva bhāseyyaṃ vacanañca ativiya bahuṃ bhaveyya attho ca aviseso. Iti ūnabhāṇavāra- dvayāya yaṃ tantiyā mayā etaṃ kurutā 1- pattaṃ puññaṃ sukhāya taṃ hotu lokassāti. Dhātukathāpakaraṇaṭṭhakathā niṭṭhitā. ------------- @Footnote: * ariyāsāmaññaṃ nāma gāthāti yojanā 1 cha.Ma. kurunā


             The Pali Atthakatha in Roman Book 55 page 27-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=562&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=562&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2201              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]