ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            Abhidhammapiṭaka
                         puggalapaññattivaṇṇanā
                            ---------
              namo  tassa  bhagavato  arahato  sammāsambuddhassa.
                            Ārambhakathā
              nipuṇatthaṃ pakaraṇaṃ          dhātubhedappakāsano
              satthā dhātukathaṃ nāma      desayitvā surālaye.
              Anantaraṃ tassa jino       paññattibhedadīpanaṃ
              āha puggalapaññattiṃ       yaṃ loke aggapuggalo.
              Tassā saṃvaṇṇanokāso     yasmādāni upāgato
              tasmā naṃ vaṇṇayissāmi     taṃ suṇātha samāhitāti.
                          1. Mātikāvaṇṇanā
     [1] Cha paññattiyo khandhapaññatti .pe. Puggalapaññattīti ayaṃ tāva
puggalapaññattiyā uddeso. Tattha chāti gaṇanaparicchedo. Tena ye dhamme idha
paññapetukāmo, tesaṃ gaṇanavasena saṅkhepato paññattiparicchedaṃ dasseti. Paññattiyoti
paricchinnadhammanidassanaṃ. Tattha  "ācikkhati deseti paññapeti paṭṭhapetī"ti 1-
āgataṭṭhāne  paññāpanā dassanā pakāsanā paññatti nāma.  "supaññattaṃ
@Footnote: 1 saṃ.ni. 16/20/25
Mañcapīṭhan"ti 1- āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma. Idha ubhayampi
vaṭṭati. Cha paññattiyoti hi cha paññāpanā cha dassanā cha 2- pakāsanātipi cha
ṭhapanā nikkhipanātipi idhādhippetameva. Nāmapaññatti hi te te dhamme dassetipi,
tena tena koṭṭhāsena ṭhapetipi.
     Khandhapaññattītiādi pana saṅkhepato tāsaṃ paññattīnaṃ sarūpadassanaṃ. Tattha
khandhānaṃ khandhāti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā khandhapaññatti
nāma. Āyatanānaṃ āyatanānīti, dhātūnaṃ dhātuyoti, saccānaṃ saccānīti, indriyānaṃ
indriyānīti, puggalānaṃ puggalāti paññāpanā dassanā pakāsanā ṭhapanā
nikkhipanā puggalapaññatti nāma.
     Pālimuttakena pana aṭṭhakathānayena aparāpi cha paññattiyo vijjamānapaññatti
avijjamānapaññatti vijjamānena avijjamānapaññatti avijjamānena vijjamāna-
paññatti vijjamānena vijjamānapaññatti avijjamānena avijjamānapaññattīti.
Tattha  kusalākusalasseva sacchikaṭṭhaparamatthavasena 3- vijjamānassa sato sambhūtassa
dhammassa paññāpanā vijjamānapaññatti nāma. Tathā avijjamānassa
lokaniruttimattasiddhassa itthīpurisādikassa paññāpanā avijjamānapaññatti nāma.
Sabbākārenapi anupalabbhaneyyavācāvatthumattasseva pañcamasaccādikassa titthiyānaṃ
anupakatipurisādikassa vā paññāpanāpi avijjamānapaññattiyeva, sā pana
sāsanāvacarā na hotīti idha na gahitā. Iti imesaṃ vijjamānāvijjamānānaṃ
vikappanavasena sesā veditabbā. Tevijjo chaḷabhiññotiādīsu hi tisso vijjā
cha abhiññā ca vijjamānā, puggalo avijjamāno, tasmā tisso vijjā assāti
tevijjo, cha abhiññā assāti chaḷabhiññoti evaṃ vijjamānena avijjamānassa
@Footnote: 1 vinaYu. 1/269/193           2 cha.Ma. "../../bdpicture/cha"iti padaṃ na dissati
@3 cha.Ma. saccikaṭṭha.... evamuparipi
Paññāpanato evarūpā vijjamānena avijjamānapaññatti nāma. Itthīrūpaṃ purisa-
rūpantiādīsu pana itthīpurisā avijjamānā, rūpaṃ vijjamānaṃ, tasmā itthiyā rūpaṃ
itthīrūpaṃ, purisassa rūpaṃ purisarūpanti evaṃ avijjamānena vijjamānassa paññāpanato
evarūpā avijjamānena vijjamānapaññatti nāma. Cakkhusamphasso sotasamphassotiādīsu
cakkhusotādayopi phassopi vijjamānoyeva, tasmā cakkhumhi samphasso cakkhuto jāto
samphasso cakkhussa vā  phalabhūto samphasso cakkhusamphassoti evaṃ vijjamānena
vijjamānassa paññāpanato evarūpā vijjamānena vijjamānapaññatti nāma.
Khattiyaputto brāhmaṇaputto seṭṭhiputtotiādīsu khattiyādayopi avijjamānā
puttopi, tasmā khattiyassa putto khattiyaputtoti evaṃ avijjamānena
avijjamānassa paññāpanato evarūpā avijjamānena avijjamānapaññatti nāma. Tāsu
imasmiṃ pakaraṇe  purimā tissova paññattiyo labbhanti. "khandhapaññatti .pe.
Indriyapaññattī"ti imasmiñhi ṭhāne vijjamānasseva paññāpitattā vijjamāna-
paññatti labbhati, puggalapaññattīti pade avijjamānapaññatti, parato pana
tevijjo chaḷabhiññotiādīsu vijjamānena avijjamānapaññatti labbhatīti.
     Aṭṭhakathāmuttakena pana ācariyanayena aparāpi cha paññattiyo upādāpaññatti
upanidhāpaññatti samodhānapaññatti upanikkhittapaññatti 1- tajjāpaññatti
santatipaññattīti. Tattha yo rūpavedanādīhi ekattena vā aññattena vā
rūpavedanādayo viya sacchikaṭṭhaparamatthena anupalabbhasabhāvopi rūpavedanādibhede khandhe
upādāya nissāya kāraṇaṃ katvā sammato satto, tāni tāni aṅgāni upādāya
ratho gehaṃ muṭṭhi uddhananti ca, te teyeva rūparasādayo upādāya ghaṭapaṭā, 2-
candasuriyaparivaṭṭādayo upādāya kālo disā, taṃtaṃbhūtanimittañceva bhāvanānisaṃsañca
upādāya nissāya kāraṇaṃ katvā sammataṃ tena tenākārena upaṭṭhitaṃ uggahanimittaṃ
@Footnote: 1 uparikkhittapaññattītipi atthīti yojanā   2 cha.Ma. ghaṭo paṭo
Paṭibhāganimittanti, ayaṃ evarūpā upādāpaññatti nāma. Paññapetabbaṭṭhena cesā
paññatti nāma, na paññāpanaṭṭhena. Yā panetassatthassa paññāpanā ayaṃ
avijjamānapaññattiyeva.
     Yā paṭhamadutiyādīni upanidhāya dutiyaṃ tatiyantiādikā aññamaññañca upanidhāya
dīghaṃ rassaṃ dūraṃ santikantiādikā paññāpanā, ayaṃ upanidhāpaññatti nāma.
Apicesā upanidhāpaññatti tadaññāpekkhūpanidhā hatthagatūpanidhā sampayuttūpanidhā
samāropitūpanidhā avidūragatūpanidhā paṭibhāgūpanidhā tabbahulūpanidhā tabbisiṭṭhūpanidhāti-
ādinā bhedena anekappakāRā.
     Tattha dutiyaṃ tatiyantiādikāva tadaññaṃ apekkhitvā vuttatāya tadaññā-
pekkhūpanidhā nāma. Chattapāṇi satthapāṇītiādikā hatthagataṃ upanidhāya vuttatāya
hatthagatūpanidhā nāma. Kuṇḍalī sikharī kiriṭītiādikā sampayuttaṃ upanidhāya vuttatāya
sampayuttūpanidhā nāma. Dhaññasakaṭaṃ sappikumbhotiādikā samāropitaṃ upanidhāya
vuttatāya samāropitūpanidhā nāma. Indasālaguhā piyaṅguguhā serīsakantiādikā
avidūragataṃ upanidhāya vuttatāya avidūragatūpanidhā  nāma. Suvaṇṇavaṇṇo usabhagāvīti-
ādikā paṭibhāgaṃ upanidhāya vuttatāya paṭibhāgūpanidhā nāma. Padumasaro brāhmaṇa-
gāmotiādikā tabbahulaṃ upanidhāya vuttatāya tabbahulūpanidhā nāma. Maṇikaṭakaṃ
vajirakaṭakantiādikā tabbisiṭṭhaṃ upanidhāya vuttatāya tabbisiṭṭhūpanidhā nāma.
     Yā pana tesaṃ tesaṃ samodhānamapekkhitvā tidaṇḍaṃ aṭṭhapadaṃ dhaññarāsi
puppharāsītiādikā paññāpanā, ayaṃ samodhānapaññatti nāma. Yā purimassa purimassa
upanikkhipitvā dve tīṇi cattārītiādikā paññāpanā, ayaṃ upanikkhittapaññatti
nāma. Yā tantaṃ dhammasabhāvaṃ apekkhitvā paṭhavī tejo kakkhaḷatā uṇhatātiādikā
paññāpanā, ayaṃ tajjāpaññatti nāma. Yā pana santativicchedābhāvaṃ apekkhitvā
Āsītiko nāvutikotiādikā paññāpanā, ayaṃ santatipaññatti nāma. Etāsu pana
tajjāpaññatti vijjamānapaññattiyeva, sesā avijjamānapakkhañceva avijjamānena
avijjamānapakkhañca bhajanti.
     Aṭṭhakathāmuttakena ācariyanayeneva aparāpi cha paññattiyo kiccapaññatti
saṇṭhānapaññatti liṅgapaññatti bhūmipaññatti paccattapaññatti asaṅkhatapaññattīti.
Tattha bhāṇako dhammakathikotiādikā kiccavasena paññāpanā kiccapaññatti nāma.
Kiso thūlo parimaṇḍalo caturassotiādikā saṇṭhānavasena paññāpanā saṇṭhānapaññatti
nāma. Itthī purisotiādikā liṅgavasena paññāpanā liṅgapaññatti nāma. Kāmāvacarā
rūpāvacarā arūpāvacarā kosalakā mādhurātiādikā bhūmivasena paññāpanā bhūmipaññatti
nāma. Tisso nāgo sumanotiādikā paccattanāmakaraṇamattavasena paññāpanā
paccattapaññatti nāma. Nirodho nibbānantiādikā asaṅkhatadhammassa paññāpanā
asaṅkhatapaññatti nāma. Tattha ekaccā bhūmipaññatti asaṅkhatapaññatti ca
vijjamānapaññattiyeva, kiccapaññatti vijjamānena avijjamānapakkhaṃ bhajati sesā
avijjamānapaññattiyo nāma.
     [2] Idāni yāsaṃ paññattīnaṃ uddesavāre saṅkhepato sarūpadassanaṃ kataṃ,
saṅkhepatoyeva tāva tāsaṃ vatthuṃ vibhajitvā dassanavasena tā dassetuṃ kittāvatāti-
ādimāha.  tattha pucchāya tāva evamattho veditabbo:- yā ayaṃ khandhānaṃ
khandhāti paññāpanā dassanā ṭhapanā, sā kittakena hotīti kathetukamyatāpucchā.
Parato kittāvatā āyatanānantiādīsupi eseva nayo. Vissajjanepi evamattho
veditabbo:- yattakena paññāpanena saṅkhepato pañcakkhandhāti vā pabhedato
rūpakkhandho .pe. Viññāṇakkhandhoti vā tatrāpi rūpakkhandho kāmāvacaro, sesā
catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena khandhānaṃ khandhāti paññatti hoti.
     [3] Tathā yattakena paññāpanena saṅkhepato dvādasāyatanānīti vā
pabhedato cakkhvāyatanaṃ .pe. Dhammāyatananti vā tatrāpi dasāyatanā kāmāvacarā,
Dvāyatanā catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena āyatanānaṃ
āyatanānīti paññatti hoti.
     [4] Yattakena paññāpanena saṅkhepato aṭṭhārasa dhātuyoti vā pabhedato
cakkhudhātu .pe. Manoviññāṇadhātūti vā tatrāpi soḷasa dhātuyo kāmāvacarā,
dve dhātuyo catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena dhātūnaṃ dhātūti
paññatti hoti.
     [5] Yattakena paññāpanena saṅkhepato cattāri saccānīti vā pabhedato
dukkhasaccaṃ .pe. Nirodhasaccanti vā tatrāpi dve saccā lokiyā, dve saccā
lokuttarāti vā evarūpaṃ paññāpanaṃ hoti, ettakena saccānaṃ saccānīti
paññatti hoti.
     [6] Yattakena paññāpanena saṅkhepato bāvīsatindriyānīti vā pabhedato
cakkhundriyaṃ .pe. Aññātāvindriyanti vā tatrāpi dasindriyāni kāmāvacarāni,
navindriyāni missakāni, tīṇindriyāni lokuttarānīti vā evarūpaṃ paññāpanaṃ
hoti, ettakena indriyānaṃ indriyānīti paññatti hoti. Ettāvatā saṅkhepato
vatthuṃ vibhajitvā dassanavasena pañca paññattiyo dassitā honti.
     [7] Idāni vitthārato vatthuṃ vibhajitvā dassanavasena puggalapaññattiṃ
dassetuṃ samayavimutto. Asamayavimuttotiādimāha. Sammāsambuddhena hi ativisāriya-
mānena viya hariyamānena viya ca 1- heṭṭhā vibhaṅgappakaraṇe imāsaṃ pañcannaṃ paññattīnaṃ
vatthubhūtā khandhādayo nippadesena kathitāti tena te idha ekadeseneva kathesi.
Chaṭṭhā puggalapaññatti heṭṭhā akathitāva. Idhāpi uddesavāre ekadeseneva
kathitā, tasmā taṃ vitthārato kathetukāmo "samayavimutto, asamayavimutto"ti ekakato
paṭṭhāya yāva dasakā mātikaṃ ṭhapesīti.
                        Mātikāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. tile visārayamānena viya vāke hīrayamānena viya ca



             The Pali Atthakatha in Roman Book 55 page 29-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=594              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=594              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=516              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2551              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]