ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page29.

Abhidhammapiṭaka puggalapaññattivaṇṇanā --------- namo tassa bhagavato arahato sammāsambuddhassa. Ārambhakathā nipuṇatthaṃ pakaraṇaṃ dhātubhedappakāsano satthā dhātukathaṃ nāma desayitvā surālaye. Anantaraṃ tassa jino paññattibhedadīpanaṃ āha puggalapaññattiṃ yaṃ loke aggapuggalo. Tassā saṃvaṇṇanokāso yasmādāni upāgato tasmā naṃ vaṇṇayissāmi taṃ suṇātha samāhitāti. 1. Mātikāvaṇṇanā [1] Cha paññattiyo khandhapaññatti .pe. Puggalapaññattīti ayaṃ tāva puggalapaññattiyā uddeso. Tattha chāti gaṇanaparicchedo. Tena ye dhamme idha paññapetukāmo, tesaṃ gaṇanavasena saṅkhepato paññattiparicchedaṃ dasseti. Paññattiyoti paricchinnadhammanidassanaṃ. Tattha "ācikkhati deseti paññapeti paṭṭhapetī"ti 1- āgataṭṭhāne paññāpanā dassanā pakāsanā paññatti nāma. "supaññattaṃ @Footnote: 1 saṃ.ni. 16/20/25

--------------------------------------------------------------------------------------------- page30.

Mañcapīṭhan"ti 1- āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma. Idha ubhayampi vaṭṭati. Cha paññattiyoti hi cha paññāpanā cha dassanā cha 2- pakāsanātipi cha ṭhapanā nikkhipanātipi idhādhippetameva. Nāmapaññatti hi te te dhamme dassetipi, tena tena koṭṭhāsena ṭhapetipi. Khandhapaññattītiādi pana saṅkhepato tāsaṃ paññattīnaṃ sarūpadassanaṃ. Tattha khandhānaṃ khandhāti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā khandhapaññatti nāma. Āyatanānaṃ āyatanānīti, dhātūnaṃ dhātuyoti, saccānaṃ saccānīti, indriyānaṃ indriyānīti, puggalānaṃ puggalāti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā puggalapaññatti nāma. Pālimuttakena pana aṭṭhakathānayena aparāpi cha paññattiyo vijjamānapaññatti avijjamānapaññatti vijjamānena avijjamānapaññatti avijjamānena vijjamāna- paññatti vijjamānena vijjamānapaññatti avijjamānena avijjamānapaññattīti. Tattha kusalākusalasseva sacchikaṭṭhaparamatthavasena 3- vijjamānassa sato sambhūtassa dhammassa paññāpanā vijjamānapaññatti nāma. Tathā avijjamānassa lokaniruttimattasiddhassa itthīpurisādikassa paññāpanā avijjamānapaññatti nāma. Sabbākārenapi anupalabbhaneyyavācāvatthumattasseva pañcamasaccādikassa titthiyānaṃ anupakatipurisādikassa vā paññāpanāpi avijjamānapaññattiyeva, sā pana sāsanāvacarā na hotīti idha na gahitā. Iti imesaṃ vijjamānāvijjamānānaṃ vikappanavasena sesā veditabbā. Tevijjo chaḷabhiññotiādīsu hi tisso vijjā cha abhiññā ca vijjamānā, puggalo avijjamāno, tasmā tisso vijjā assāti tevijjo, cha abhiññā assāti chaḷabhiññoti evaṃ vijjamānena avijjamānassa @Footnote: 1 vinaYu. 1/269/193 2 cha.Ma. "../../bdpicture/cha"iti padaṃ na dissati @3 cha.Ma. saccikaṭṭha.... evamuparipi

--------------------------------------------------------------------------------------------- page31.

Paññāpanato evarūpā vijjamānena avijjamānapaññatti nāma. Itthīrūpaṃ purisa- rūpantiādīsu pana itthīpurisā avijjamānā, rūpaṃ vijjamānaṃ, tasmā itthiyā rūpaṃ itthīrūpaṃ, purisassa rūpaṃ purisarūpanti evaṃ avijjamānena vijjamānassa paññāpanato evarūpā avijjamānena vijjamānapaññatti nāma. Cakkhusamphasso sotasamphassotiādīsu cakkhusotādayopi phassopi vijjamānoyeva, tasmā cakkhumhi samphasso cakkhuto jāto samphasso cakkhussa vā phalabhūto samphasso cakkhusamphassoti evaṃ vijjamānena vijjamānassa paññāpanato evarūpā vijjamānena vijjamānapaññatti nāma. Khattiyaputto brāhmaṇaputto seṭṭhiputtotiādīsu khattiyādayopi avijjamānā puttopi, tasmā khattiyassa putto khattiyaputtoti evaṃ avijjamānena avijjamānassa paññāpanato evarūpā avijjamānena avijjamānapaññatti nāma. Tāsu imasmiṃ pakaraṇe purimā tissova paññattiyo labbhanti. "khandhapaññatti .pe. Indriyapaññattī"ti imasmiñhi ṭhāne vijjamānasseva paññāpitattā vijjamāna- paññatti labbhati, puggalapaññattīti pade avijjamānapaññatti, parato pana tevijjo chaḷabhiññotiādīsu vijjamānena avijjamānapaññatti labbhatīti. Aṭṭhakathāmuttakena pana ācariyanayena aparāpi cha paññattiyo upādāpaññatti upanidhāpaññatti samodhānapaññatti upanikkhittapaññatti 1- tajjāpaññatti santatipaññattīti. Tattha yo rūpavedanādīhi ekattena vā aññattena vā rūpavedanādayo viya sacchikaṭṭhaparamatthena anupalabbhasabhāvopi rūpavedanādibhede khandhe upādāya nissāya kāraṇaṃ katvā sammato satto, tāni tāni aṅgāni upādāya ratho gehaṃ muṭṭhi uddhananti ca, te teyeva rūparasādayo upādāya ghaṭapaṭā, 2- candasuriyaparivaṭṭādayo upādāya kālo disā, taṃtaṃbhūtanimittañceva bhāvanānisaṃsañca upādāya nissāya kāraṇaṃ katvā sammataṃ tena tenākārena upaṭṭhitaṃ uggahanimittaṃ @Footnote: 1 uparikkhittapaññattītipi atthīti yojanā 2 cha.Ma. ghaṭo paṭo

--------------------------------------------------------------------------------------------- page32.

Paṭibhāganimittanti, ayaṃ evarūpā upādāpaññatti nāma. Paññapetabbaṭṭhena cesā paññatti nāma, na paññāpanaṭṭhena. Yā panetassatthassa paññāpanā ayaṃ avijjamānapaññattiyeva. Yā paṭhamadutiyādīni upanidhāya dutiyaṃ tatiyantiādikā aññamaññañca upanidhāya dīghaṃ rassaṃ dūraṃ santikantiādikā paññāpanā, ayaṃ upanidhāpaññatti nāma. Apicesā upanidhāpaññatti tadaññāpekkhūpanidhā hatthagatūpanidhā sampayuttūpanidhā samāropitūpanidhā avidūragatūpanidhā paṭibhāgūpanidhā tabbahulūpanidhā tabbisiṭṭhūpanidhāti- ādinā bhedena anekappakāRā. Tattha dutiyaṃ tatiyantiādikāva tadaññaṃ apekkhitvā vuttatāya tadaññā- pekkhūpanidhā nāma. Chattapāṇi satthapāṇītiādikā hatthagataṃ upanidhāya vuttatāya hatthagatūpanidhā nāma. Kuṇḍalī sikharī kiriṭītiādikā sampayuttaṃ upanidhāya vuttatāya sampayuttūpanidhā nāma. Dhaññasakaṭaṃ sappikumbhotiādikā samāropitaṃ upanidhāya vuttatāya samāropitūpanidhā nāma. Indasālaguhā piyaṅguguhā serīsakantiādikā avidūragataṃ upanidhāya vuttatāya avidūragatūpanidhā nāma. Suvaṇṇavaṇṇo usabhagāvīti- ādikā paṭibhāgaṃ upanidhāya vuttatāya paṭibhāgūpanidhā nāma. Padumasaro brāhmaṇa- gāmotiādikā tabbahulaṃ upanidhāya vuttatāya tabbahulūpanidhā nāma. Maṇikaṭakaṃ vajirakaṭakantiādikā tabbisiṭṭhaṃ upanidhāya vuttatāya tabbisiṭṭhūpanidhā nāma. Yā pana tesaṃ tesaṃ samodhānamapekkhitvā tidaṇḍaṃ aṭṭhapadaṃ dhaññarāsi puppharāsītiādikā paññāpanā, ayaṃ samodhānapaññatti nāma. Yā purimassa purimassa upanikkhipitvā dve tīṇi cattārītiādikā paññāpanā, ayaṃ upanikkhittapaññatti nāma. Yā tantaṃ dhammasabhāvaṃ apekkhitvā paṭhavī tejo kakkhaḷatā uṇhatātiādikā paññāpanā, ayaṃ tajjāpaññatti nāma. Yā pana santativicchedābhāvaṃ apekkhitvā

--------------------------------------------------------------------------------------------- page33.

Āsītiko nāvutikotiādikā paññāpanā, ayaṃ santatipaññatti nāma. Etāsu pana tajjāpaññatti vijjamānapaññattiyeva, sesā avijjamānapakkhañceva avijjamānena avijjamānapakkhañca bhajanti. Aṭṭhakathāmuttakena ācariyanayeneva aparāpi cha paññattiyo kiccapaññatti saṇṭhānapaññatti liṅgapaññatti bhūmipaññatti paccattapaññatti asaṅkhatapaññattīti. Tattha bhāṇako dhammakathikotiādikā kiccavasena paññāpanā kiccapaññatti nāma. Kiso thūlo parimaṇḍalo caturassotiādikā saṇṭhānavasena paññāpanā saṇṭhānapaññatti nāma. Itthī purisotiādikā liṅgavasena paññāpanā liṅgapaññatti nāma. Kāmāvacarā rūpāvacarā arūpāvacarā kosalakā mādhurātiādikā bhūmivasena paññāpanā bhūmipaññatti nāma. Tisso nāgo sumanotiādikā paccattanāmakaraṇamattavasena paññāpanā paccattapaññatti nāma. Nirodho nibbānantiādikā asaṅkhatadhammassa paññāpanā asaṅkhatapaññatti nāma. Tattha ekaccā bhūmipaññatti asaṅkhatapaññatti ca vijjamānapaññattiyeva, kiccapaññatti vijjamānena avijjamānapakkhaṃ bhajati sesā avijjamānapaññattiyo nāma. [2] Idāni yāsaṃ paññattīnaṃ uddesavāre saṅkhepato sarūpadassanaṃ kataṃ, saṅkhepatoyeva tāva tāsaṃ vatthuṃ vibhajitvā dassanavasena tā dassetuṃ kittāvatāti- ādimāha. tattha pucchāya tāva evamattho veditabbo:- yā ayaṃ khandhānaṃ khandhāti paññāpanā dassanā ṭhapanā, sā kittakena hotīti kathetukamyatāpucchā. Parato kittāvatā āyatanānantiādīsupi eseva nayo. Vissajjanepi evamattho veditabbo:- yattakena paññāpanena saṅkhepato pañcakkhandhāti vā pabhedato rūpakkhandho .pe. Viññāṇakkhandhoti vā tatrāpi rūpakkhandho kāmāvacaro, sesā catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena khandhānaṃ khandhāti paññatti hoti. [3] Tathā yattakena paññāpanena saṅkhepato dvādasāyatanānīti vā pabhedato cakkhvāyatanaṃ .pe. Dhammāyatananti vā tatrāpi dasāyatanā kāmāvacarā,

--------------------------------------------------------------------------------------------- page34.

Dvāyatanā catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena āyatanānaṃ āyatanānīti paññatti hoti. [4] Yattakena paññāpanena saṅkhepato aṭṭhārasa dhātuyoti vā pabhedato cakkhudhātu .pe. Manoviññāṇadhātūti vā tatrāpi soḷasa dhātuyo kāmāvacarā, dve dhātuyo catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena dhātūnaṃ dhātūti paññatti hoti. [5] Yattakena paññāpanena saṅkhepato cattāri saccānīti vā pabhedato dukkhasaccaṃ .pe. Nirodhasaccanti vā tatrāpi dve saccā lokiyā, dve saccā lokuttarāti vā evarūpaṃ paññāpanaṃ hoti, ettakena saccānaṃ saccānīti paññatti hoti. [6] Yattakena paññāpanena saṅkhepato bāvīsatindriyānīti vā pabhedato cakkhundriyaṃ .pe. Aññātāvindriyanti vā tatrāpi dasindriyāni kāmāvacarāni, navindriyāni missakāni, tīṇindriyāni lokuttarānīti vā evarūpaṃ paññāpanaṃ hoti, ettakena indriyānaṃ indriyānīti paññatti hoti. Ettāvatā saṅkhepato vatthuṃ vibhajitvā dassanavasena pañca paññattiyo dassitā honti. [7] Idāni vitthārato vatthuṃ vibhajitvā dassanavasena puggalapaññattiṃ dassetuṃ samayavimutto. Asamayavimuttotiādimāha. Sammāsambuddhena hi ativisāriya- mānena viya hariyamānena viya ca 1- heṭṭhā vibhaṅgappakaraṇe imāsaṃ pañcannaṃ paññattīnaṃ vatthubhūtā khandhādayo nippadesena kathitāti tena te idha ekadeseneva kathesi. Chaṭṭhā puggalapaññatti heṭṭhā akathitāva. Idhāpi uddesavāre ekadeseneva kathitā, tasmā taṃ vitthārato kathetukāmo "samayavimutto, asamayavimutto"ti ekakato paṭṭhāya yāva dasakā mātikaṃ ṭhapesīti. Mātikāvaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. tile visārayamānena viya vāke hīrayamānena viya ca


             The Pali Atthakatha in Roman Book 55 page 29-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=594&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=594&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=516              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2551              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]