ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page273.

14. Cuddasamavagga 1. Kusalākusalapaṭisandahanakathāvaṇṇanā [686-690] Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ vā akusalassa akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ aññamaññaṃ paṭisandahanaṃ 1- na yujjati. Ye pana yasmā ekavatthusmiññeva rajjati virajjati ca, tasmā taṃ aññamaññaṃ paṭisandahatīti laddhiṃ gahetvā ṭhitā seyyathāpi mahāsaṃghikānaṃ, 2- te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āvajjanā paṇidhīti ubhayaṃ āvajjanasseva nāmaṃ. Tañhi bhavaṅgaṃ āvajjetīti āvajjanā, bhavaṅgārammaṇato aññasmiṃ ārammaṇe cittaṃ paṇidahati ṭhapetīti paṇidhi. Kusalaṃ anāvajjantassāti yaṃ taṃ akusalānantaraṃ paṭisandahantaṃ kusalaṃ uppajjati, taṃ anāvajjantassa uppajjatīti pucchati. Itaro pana vinā āvajjanena kusalassa uppattiṃ apassanto paṭikkhipati. Kusalaṃ ayoniso manasikarototi idaṃ yadi akusalānantaraṃ kusalaṃ uppajjeyya, akusalasseva āvajjanena ayoniso manasikaroto uppajjeyyāti codanatthaṃ vuttaṃ. Sesaṃ yathāpālimeva niyyāti. Nanu yasmiṃyeva vatthusminti vacanaṃ ekārammaṇe sarāgavirāguppattiṃ dīpeti, na kusalākusalānaṃ anantarataṃ, tasmā asādhakanti. Kusalākusalapaṭisandahanakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 273. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6148&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6148&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]