ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        4. Ariyarūpakathāvaṇṇanā
     [698-699] Idāni ariyarūpakathā nāma hoti. Tattha sammāvācākammantā
rūpaṃ, tañca kho "sabbaṃ rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ
upādāyarūpan"ti 1- vacanato upādāyarūpanti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ,
te sandhāya ariyarūpaṃ mahābhūtānaṃ upādāyāti pucchā sakavādissa. Tattha ariyānaṃ
rūpaṃ, ariyaṃ vā rūpanti ariyarūpaṃ. Āmantāti laddhiyaṃ ṭhatvā paṭiññā itarassa.
Kusalanti puṭṭho laddhivaseneva paṭijānāti. Anāsavapucchādīsupi eseva nayo.
Yaṅkiñci rūpanti suttaṃ ṭhapetvā bhūtāni sesarūpassa upādābhāvaṃ dīpeti, na
sammāvācākammantānaṃ. Tesañhi rūpamattaññeva asiddhaṃ, kuto upādārūpatā,
tasmā asādhakanti.
                      Ariyarūpakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 275. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6197&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6197&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]